पूर्वाङ्गं पश्यतु ॥ हरिद्रा गणपति पूजा पश्यतु ॥ पुनः सङ्कल्पम् - पूर्वोक्त...
श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् । दिव्यं त्वदीयमैश्वर्यं...
शिरसि वज्रकिरीटं वदने शशिवर्ण प्रकाशं फाले कस्तूरि श्रीगन्ध तिलकं कर्णे...
श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः पौत्रश्चन्द्रशिरोमणिः...
राजोवाच । दर्शनात्तव गोविन्द नाधिकं वर्तते हरे । त्वां वदन्ति सुराध्यक्षं...
श्रीकल्याणगुणोल्लासं चिद्विलासं महौजसम् । शेषाद्रिमस्तकावासं...
प्रातः स्मरामि रमया सह वेङ्कटेशं मन्दस्मितं मुखसरोरुहकान्तिरम्यम् ।...
दैवतदैवत मङ्गलमङ्गल पावनपावन कारणकारण । वेङ्कटभूधरमौलिविभूषण माधव भूधव...
मुखे चारुहासं करे शङ्खचक्रं गले रत्नमालां स्वयं मेघवर्णम् । तथा...
वज्रशङ्खबाणचापचिह्निताङ्घ्रिपङ्कजं...
श्रीधराधिनायकं श्रितापवर्गदायकं श्रीगिरीशमित्रमम्बुजेक्षणं विचक्षणम्...
श्रीवेङ्कटाद्रिधामा भूमा भूमाप्रियः कृपासीमा । निरवधिकनित्यमहिमा भवतु...
नमो देवाधिदेवाय वेङ्कटेशाय शार्ङ्गिणे । नारायणाद्रिवासाय श्रीनिवासाय ते...
रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे शेषे शेषे विचिन्वन्...
श्रीवेङ्कटेशपदपङ्कजधूलिपङ्क्तिः संसारसिन्धुतरणे तरणिर्नवीना ।...
कौशिकश्रीनिवासार्यतनयं विनयोज्ज्वलम् । वात्सल्यादिगुणावासं वन्दे...
श्रीमानम्भोधिकन्याविहरणभवनीभूतवक्षःप्रदेशः...
श्रीवेङ्कटाचलविभोपरावतार गोविन्दराज गुरुगोपकुलावतार । श्रीपूरधीश्वर...
श्रीवेङ्कटेशं लक्ष्मीशमनिष्टघ्नमभीष्टदम् । चतुर्मुखाख्यतनयं...
गोविन्दा हरि गोविन्दा । गोकुलनन्दन गोविन्दा । श्री श्रीनिवासा गोविन्दा ।...
ओं श्रीवेङ्कटेश्वराय नमः । ओं अव्यक्ताय नमः । ओं श्रीश्रीनिवासाय नमः । ओं...
श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः । अमृतांशो जगद्वन्द्यो...
ओं श्रीवेङ्कटेशाय नमः । ओं श्रीनिवासाय नमः । ओं लक्ष्मीपतये नमः । ओं...
स्तोत्रनिधि → श्री विष्णु स्तोत्राणि → दया शतकम् प्रपद्ये तं गिरिं प्रायः...