यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले ।...
वासुदेवमहेशात्म-कृष्णवेणीधुनीस्वसा । स्वसाराद्या जनोद्धर्त्री पुत्री...
स्तोत्रनिधि → देवी स्तोत्राणि → सङ्कटनामाष्टकम् नारद उवाच - जैगीषव्य...
श्रीव्यास उवाच - श्रीमद्गुरो निखिलवेदशिरोनिगूढ ब्रह्मात्मबोध...
तरेयुस्संसारं कथमगतपारं सुरजनाः कथं भावात्मानं हरिमनुसरेयुश्च सरसाः ।...
पतिः श्रीवल्लभोऽस्माकं गतिः श्रीवल्लभस्सदा । मतिः श्रीवल्लभे ह्यास्तां...
स्वामिनीचिन्तया चित्तखेदखिन्न मुखाम्बुजः । निमीलन्नेत्रयुगलः...
गोपनारी मुखांभोजभास्करं वेणुवाद्यकम् । राधिकारसभोक्तारं गोवर्धनधरं भजे...
कलितकनकचेलं खण्डितापत्कुचेलं गलधृतवनमालं गर्वितारातिकालम् ।...
पद्मादिराजे गरुडादिराजे विरिञ्चिराजे सुरराजराजे ।...
तुष्टावाष्टतनुं हृष्टः प्रफुल्लनयनाचलः । मौलावञ्जलिमाधाय वदन् जय जयेति...
(श्रीमच्छङ्करभगवच्चरण स्तुत्यष्टकम्) श्रुतीनामा क्रीडः प्रथितपरहंसो...
त्रैविद्यवृद्धजनमूर्धविभूषणं यत् संपच्च सात्त्विकजनस्य यदेव नित्यम् ।...
श्रीसमञ्चितमव्ययं परमप्रकाशमगोचरं...
स्वर्गतः सुखकरी दिवौकसां शैलराजतनयाऽतिवल्लभा ।...
हे वामदेव शिवशङ्कर दीनबन्धो काशीपते पशुपते पशुपाशनाशिन् । हे विश्वनाथ...
जटातटान्तरोल्लसत्सुरापगोर्मिभास्वरं ललाटनेत्रमिन्दुनाविराजमानशेखरम्...
पितामहशिरच्छेदप्रवीणकरपल्लव । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं...
पतञ्जलिरुवाच । सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने...
अम्भोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै...
(आर्तत्राणपरायणाष्टकम् (पाठान्तरं) पश्यतु >> ) प्रह्लाद प्रभुतास्ति...
भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम् । नलिनचक्रगदाकरमव्ययं भजत...
जगदादिमनादिमजं पुरुषं शरदम्बरतुल्यतनुं वितनुम् । धृतकञ्जरथाङ्गगदं...
श्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमण्डनम् । श्रीमद्गोकुलदृक्तारा...