yasmādidaṁ jagadudēti caturmukhādyaṁ yasminnavasthitamaśēṣamaśēṣamūlē | yatrōpayāti vilayaṁ ca samastamantē dr̥ggōcarō bhavatu mē:'dya sa dīnabandhuḥ || 1 || cakraṁ...
vāsudēvamahēśātma-kr̥ṣṇavēṇīdhunīsvasā | svasārādyā janōddhartrī putrī sahyasya gautamī || 1 || surarṣivandyā bhuvanēnavadyā yādyātra nadyāśritapāpahantrī | dēvēna...
nārada uvāca - jaigīṣavya muniśrēṣṭha sarvajña sukhadāyaka | ākhyātāni supuṇyāni śrutāni tvatprasādataḥ || 1 || na tr̥ptimadhigacchāmi tava vāgamr̥tēna ca | vadasvaikaṁ...
indra uvāca | ēkaṁ brahmādvitīyaṁ ca paripūrṇaṁ parāparam | iti yō gīyatē vēdaistaṁ vandē sōmasundaram || 1 || jñātr̥jñānajñēyarūpaṁ viśvavyāpyaṁ vyavasthitam |...
śrīvyāsa uvāca - śrīmadgurō nikhilavēdaśirōnigūḍha brahmātmabōdha sukhasāndratanō mahātman | śrīkāntavākpati mukhākhiladēvasaṅgha svātmāvabōdhaka parēśa namō namastē...
tarēyussaṁsāraṁ kathamagatapāraṁ surajanāḥ kathaṁ bhāvātmānaṁ harimanusarēyuśca sarasāḥ | kathaṁ vā māhātmyaṁ nijahr̥di nayēyurvrajabhuvāṁ bhavēdāvirbhāvō yadi...
patiḥ śrīvallabhō:'smākaṁ gatiḥ śrīvallabhassadā | matiḥ śrīvallabhē hyāstāṁ ratiḥ śrīvallabhē:'stu mē || 1 || vr̥ttiḥ śrīvallabhā yaiva kr̥tiḥ...
svāminīcintayā cittakhēdakhinna mukhāmbujaḥ | nimīlannētrayugalaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 1 || manōjabhāvabharitō bhāvayanmanasā ratim | mīlanavyākulamanāḥ...
gōpanārī mukhāṁbhōjabhāskaraṁ vēṇuvādyakam | rādhikārasabhōktāraṁ gōvardhanadharaṁ bhajē || 1 || ābhīranagarīprāṇapriyaṁ satyaparākramam |...
kalitakanakacēlaṁ khaṇḍitāpatkucēlaṁ galadhr̥tavanamālaṁ garvitārātikālam | kalimalaharaśīlaṁ kāntidhūtēndranīlaṁ vinamadavanaśīlaṁ vēṇugōpālamīḍē || 1 ||...
padmādirājē garuḍādirājē viriñcirājē surarājarājē | trailōkyarājē:'khilarājarājē śrīraṅgarājē namatā namāmi || 1 || śrīcittaśāyī bhujaṅgēndraśāyī...
tuṣṭāvāṣṭatanuṁ hr̥ṣṭaḥ praphullanayanācalaḥ | maulāvañjalimādhāya vadan jaya jayēti ca || 1 || bhārgava uvāca | tvaṁ bhābhirābhirabhibhūya tamaḥ samasta-...
(śrīmacchaṅkarabhagavaccaraṇa stutyaṣṭakam) śrutīnāmā krīḍaḥ prathitaparahaṁsō citagati- rnijē satyē dhāmni trijagadati vartinyabhirataḥ | asau brahmēvāsminna khalu...
traividyavr̥ddhajanamūrdhavibhūṣaṇaṁ yat saṁpacca sāttvikajanasya yadēva nityam | yadvā śaraṇyamaśaraṇyajanasya puṇyaṁ tatsaṁśrayēma vakulābharaṇāṅghriyugmam || 1 ||...
śrīsamañcitamavyayaṁ paramaprakāśamagōcaraṁ bhēdavarjitamapramēyamanantamujhjhitakalmaṣam | nirmalaṁ nigamāntamadbhutamapyatarkyamanuttamaṁ prātarēva hi mānasē...
svargataḥ sukhakarī divaukasāṁ śailarājatanayā:'tivallabhā | ḍhuṇḍhibhairavavidāritavighnā viśvanāthanagarī garīyasī || 1 || yatra dēhapatanēna dēhināṁ muktirēva...
hē vāmadēva śivaśaṅkara dīnabandhō kāśīpatē paśupatē paśupāśanāśin | hē viśvanātha bhavabīja janārtihārin saṁsāraduḥkhagahanājjagadīśa rakṣa || 1 || hē...
jaṭātaṭāntarōllasatsurāpagōrmibhāsvaraṁ lalāṭanētramindunāvirājamānaśēkharam | lasadvibhūtibhūṣitaṁ phaṇīndrahāramīśvaraṁ namāmi nāṭakēśvaraṁ bhajāmi...
pitāmahaśiracchēdapravīṇakarapallava | namastubhyaṁ namastubhyaṁ namastubhyaṁ mahēśvara || 1 || niśumbhaśumbhapramukhadaityaśikṣaṇadakṣiṇē | namastubhyaṁ namastubhyaṁ...
patañjaliruvāca | suvarṇapadminītaṭāntadivyaharmyavāsinē suparṇavāhanapriyāya sūryakōṭitējasē | aparṇayā vihāriṇē phaṇādharēndradhāriṇē sadā namaḥ śivāya tē...
ambhōdharaśyāmalakuntalāyai taṭitprabhātāmrajaṭādharāya | nirīśvarāyai nikhilēśvarāya namaḥ śivāyai ca namaḥ śivāya || 1 || pradīptaratnōjjvalakuṇḍalāyai...
(See ārtatrāṇaparāyaṇāṣṭakam (variation) >> ) prahlāda prabhutāsti cēttava harē sarvatra mē darśayan stambhē caiva hiraṇyakaśyapupurastatrāvirāsīddhariḥ |...
bhujagatalpagataṁ ghanasundaraṁ garuḍavāhanamambujalōcanam | nalinacakragadākaramavyayaṁ bhajata rē manujāḥ kamalāpatim || 1 || alikulāsitakōmalakuntalaṁ...
jagadādimanādimajaṁ puruṣaṁ śaradambaratulyatanuṁ vitanum | dhr̥takañjarathāṅgagadaṁ vigadaṁ praṇamāmi ramādhipatiṁ tamaham || 1 || kamalānanakañjarataṁ virataṁ hr̥di...