raṁ raṁ raṁ raktavarṇaṁ dinakaravadanaṁ tīkṣṇadaṁṣṭrākarālaṁ raṁ raṁ raṁ ramyatējaṁ giricalanakaraṁ kīrtipañcādi vaktram | raṁ raṁ raṁ rājayōgaṁ...
mahēśvara uvāca | śr̥ṇu dēvi pravakṣyāmi stōtram sarvabhayāpaham | sarvakāmapradaṁ nr̥̄ṇāṁ hanūmat stōtramuttamam || 1 || taptakāñcanasaṅkāśaṁ...
ōṁ asya śrī hanumatkavaca stōtramahāmantrasya śrī rāmacandra r̥ṣiḥ śrī hanumān paramātmā dēvatā anuṣṭup chandaḥ mārutātmajēti bījaṁ añjanīsūnuriti śaktiḥ...
namō hanumatē tubhyaṁ namō mārutasūnavē | namaḥ śrīrāmabhaktāya śyāmāsyāya ca tē namaḥ || 1 || namō vānaravīrāya sugrīvasakhyakāriṇē | laṅkāvidāhanārthāya...
atha nakhastutiḥ | pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā- -kumbhōccādrivipāṭanādhikapaṭu pratyēka vajrāyitāḥ | śrīmatkaṇṭhīravāsyapratatasunakharā...
asya śrī hanumat kavacastōtramahāmantrasya vasiṣṭha r̥ṣiḥ anuṣṭup chandaḥ śrī hanumān dēvatā mārutātmaja iti bījaṁ añjanāsūnuriti śaktiḥ vāyuputra iti kīlakaṁ...
ōṁ hrauṁ kṣrauṁ glauṁ huṁ hsauṁ ōṁ namō bhagavatē pañcavaktra hanūmatē prakaṭa parākramākrānta sakaladiṅmaṇḍalāya, nijakīrti sphūrtidhāvalya vitānāyamāna...
vaiśākhē māsi kr̥ṣṇāyāṁ daśamyāṁ mandavāsarē | pūrvābhādrā prabhūtāya maṅgalaṁ śrīhanūmatē || 1 || karuṇārasapūrṇāya phalāpūpapriyāya ca |...
niścaya prēma pratīti tē, vinaya karēm̐ sanamāna | tēhi kē kāraja sakala śubha, siddha karēm̐ hanumāna || jaya hanumaṁta saṁta hitakārī, suna lījai prabhu vinaya hamārī | jana...
namāmi dūtaṁ rāmasya sukhadaṁ ca suradrumam | śrī mārutātmasambhūtaṁ vidyutkāñcana sannibham || 1 pīnavr̥ttaṁ mahābāhuṁ sarvaśatrunivāraṇam | rāmapriyatamaṁ dēvaṁ...
māṇikyaṁ - tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ | iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi || 1 || mutyaṁ - yasya tvētāni catvāri vānarēndra yathā tava...
tvamasmin kāryaniryōgē pramāṇaṁ harisattama | hanumān yatnamāsthāya duḥkha kṣayakarō bhava || See more śrī hanumān stōtrāṇi for chanting.
ōṁ namō vāyuputrāya bhīmarūpāya dhīmatē | namastē rāmadūtāya kāmarūpāya śrīmatē || 1 || mōhaśōkavināśāya sītāśōkavināśinē | bhagnāśōkavanāyāstu dagdhalaṅkāya...
hanumānañjanāsūnuḥ vāyuputrō mahābalaḥ | rāmēṣṭaḥ phalguṇasakhaḥ piṅgākṣō:'mitavikramaḥ || 1 || udadhikramaṇaścaiva sītāśōkavināśakaḥ | lakṣmaṇa...
gaurīśivavāyuvarāya añjanikēsarisutāya ca | agnipañcakajātāya āñjanēyāya maṅgalam || 1 || vaiśākhēmāsi kr̥ṣṇāyāṁ daśamyāṁ mandavāsarē | pūrvābhādraprabhūtāya...
śrī āṁjanēyaṁ prasannāṁjanēyaṁ prabhādivyakāyaṁ prakīrti pradāyaṁ bhajē vāyuputraṁ bhajē vālagātraṁ bhajē:'haṁ pavitraṁ bhajē sūryamitraṁ bhajē rudrarūpaṁ...
ōṁ asya śrī hanumadbaḍabānala stōtra mahāmantrasya śrīrāmacandra r̥ṣiḥ, śrī baḍabānala hanumān dēvatā, mama samasta rōga praśamanārthaṁ āyurārōgya...
asya śrī pañcamukhahanumanmantrasya brahmā r̥ṣiḥ gāyatrīchandaḥ pañcamukhavirāṭ hanumān dēvatā hrīṁ bījaṁ śrīṁ śaktiḥ krauṁ kīlakaṁ krūṁ kavacaṁ kraiṁ...
asya śrīhanumatsahasranāmastōtramahāmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ śrīhanumānmahārudrō dēvatā hrīṁ śrīṁ hrauṁ hrāṁ bījaṁ śrīṁ iti śaktiḥ...
śrīraghurājapadābjanikētana paṅkajalōcana maṅgalarāśē caṇḍamahābhujadaṇḍa surārivikhaṇḍanapaṇḍita pāhi dayālō | pātakinaṁ ca samuddhara māṁ mahatāṁ hi...
ōṁ asya śrī āpaduddhāraka hanumat stōtra mahāmantra kavacasya, vibhīṣaṇa r̥ṣiḥ, hanumān dēvatā, sarvāpaduddhāraka śrīhanumatprasādēna mama sarvāpannivr̥ttyarthē,...
ōṁ āñjanēyāya namaḥ | ōṁ mahāvīrāya namaḥ | ōṁ hanumatē namaḥ | ōṁ mārutātmajāya namaḥ | ōṁ tattvajñānapradāya namaḥ | ōṁ sītādēvīmudrāpradāyakāya...
āñjanēyō mahāvīrō hanumānmārutātmajaḥ | tattvajñānapradaḥ sītādēvīmudrāpradāyakaḥ || 1 || aśōkavanikācchēttā sarvamāyāvibhañjanaḥ | sarvabandhavimōktā ca...
hanumannañjanīsūnō mahābalaparākrama | lōlallāṅgūlapātēna mamārātīnnipātaya || 1 || markaṭādhipa mārtāṇḍamaṇḍalagrāsakāraka | lōlallāṅgūlapātēna...