stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya stutiḥ namaḥ sūryasvarūpāya prakāśātmasvarūpiṇē | bhāskarāya namastubhyaṁ tathā dinakr̥tē namaḥ || 6 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya stavam brahmōvāca | namasyē yanmayaṁ sarvamētatsarvamayaśca yaḥ | viśvamūrtiḥ paraṁ-jyōtiryattaddhyāyanti yōginaḥ ||...
stōtranidhi → śrī sūrya stōtrāṇi → sāmbapañcāśikā puṣṇan dēvānamr̥tavisarairindumāsrāvya samyag bhābhiḥ svābhī rasayati rasaṁ yaḥ paraṁ nityamēva |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya stōtram (mahābhāratē) tava yadyudayō na syādandhaṁ jagadidaṁ bhavēt | na ca dharmārthakāmēṣu pravartēran...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya sahasranāmāvalī ōṁ viśvavidē namaḥ | ōṁ viśvajitē namaḥ | ōṁ viśvakartrē namaḥ | ōṁ viśvātmanē namaḥ |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya sahasranāma stōtram asya śrī sūrya sahasranāma stōtrasya vēdavyāsa r̥ṣiḥ anuṣṭupchandaḥ savitā dēvatā...
stōtranidhi → śrī sūrya stōtrāṇi → śrī ravi saptati rahasyanāma stōtram haṁsō bhānuḥ sahasrāṁśustapanastāpanō raviḥ | vikartanō vivasvāṁśca viśvakarmā...
stōtranidhi → śrī sūrya stōtrāṇi → cākṣuṣōpaniṣat asyāḥ cākṣuṣīvidyāyāḥ ahirbudhnya r̥ṣiḥ | gāyatrī chandaḥ | sūryō dēvatā | cakṣurōganivr̥ttayē...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūrya pañjara stōtram ōṁ udayagirimupētaṁ bhāskaraṁ padmahastaṁ sakalabhuvananētraṁ ratnarajjūpamēyam |...
stōtranidhi → śrī sūrya stōtrāṇi → śrī bhāskara stōtram haṁsāya bhuvanadhvāntadhvaṁsāyā:'mitatējasē | haṁsavāhanarūpāya bhāskarāya namō namaḥ || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryacandrakalā stōtram divānātha niśānāthau tau cchāyārōhiṇipriyau | kaśyapā:'trisamudbhūtau sūryacandrau gatirmama || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya kavacam asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ...
stōtranidhi → śrī sūrya stōtrāṇi → āditya stōtram (śrīmadappayyadīkṣitaviracitaṁ mahāmahimānvita ādityastōtraratnam) vistārāyāmamānaṁ daśabhirupagatō yōjanānāṁ...
stōtranidhi → śrī sūrya stōtrāṇi → sūrya stuti (ṛgvedīya) (ṛ|ve|1|050|1) udu̱ tyaṃ jā̱tave̍dasaṃ de̱vaṃ va̍hanti ke̱tava̍: | dṛ̱śe viśvā̍ya̱ sūrya̍m || 1...
stōtranidhi → śrī sūrya stōtrāṇi → āditya hr̥dayaṁ tatō yuddhapariśrāntaṁ samarē cintayā sthitam | rāvaṇaṁ cāgratō dr̥ṣṭvā yuddhāya samupasthitam || 1 ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī sūryāṣṭakaṁ sāmba uvāca | ādidēva namastubhyaṁ prasīda mama bhāskara | divākara namastubhyaṁ prabhākara namō:'stu tē || 1...