Sri Divakara Panchakam – śrī divākara pañcakam


atulyavīryamugratējasaṁ suraṁ
sukāntimindriyapradaṁ sukāntidam |
kr̥pārasaikapūrṇamādirūpiṇaṁ
divākaraṁ sadā bhajē subhāsvaram || 1 ||

inaṁ mahīpatiṁ ca nityasaṁstutaṁ
kalāsuvarṇabhūṣaṇaṁ rathasthitam |
acintyamātmarūpiṇaṁ grahāśrayaṁ
divākaraṁ sadā bhajē subhāsvaram || 2 ||

uṣōdayaṁ vasupradaṁ suvarcasaṁ
vidikprakāśakaṁ kaviṁ kr̥pākaram |
suśāntamūrtimūrdhvagaṁ jagajjvalaṁ
divākaraṁ sadā bhajē subhāsvaram || 3 ||

r̥ṣiprapūjitaṁ varaṁ viyaccaraṁ
paraṁ prabhuṁ sarōruhasya vallabham |
samastabhūmipaṁ ca tārakāpatiṁ
divākaraṁ sadā bhajē subhāsvaram || 4 ||

grahādhipaṁ guṇānvitaṁ ca nirjaraṁ
sukhapradaṁ śubhāśayaṁ bhayāpaham |
hiraṇyagarbhamuttamaṁ ca bhāskaraṁ
divākaraṁ sadā bhajē subhāsvaram || 5 ||

iti śrī divākara pañcakam |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed