mudā karēṇa pustakaṁ dadhānamīśarūpiṇaṁ tathā:'parēṇa mudrikāṁ namattamōvināśinīm | kusumbhavāsasāvr̥taṁ vibhūtibhāsiphālakaṁ natā:'ghanāśanē rataṁ namāmi...
ōṁ rāmānujāya namaḥ | ōṁ puṣkarākṣāya namaḥ | ōṁ yatīndrāya namaḥ | ōṁ karuṇākarāya namaḥ | ōṁ kāntimatyātmajāya namaḥ | ōṁ śrīmatē namaḥ | ōṁ...
vyāsaṁ vasiṣṭhanaptāraṁ śaktēḥ pautramakalmaṣam | parāśarātmajaṁ vandē śukatātaṁ tapōnidhim || 1 vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē | namō vai...
śrīśaṅkarācāryavaryaṁ sarvalōkaikavandyaṁ bhajē dēśikēndram | dharmapracārē:'tidakṣaṁ yōgigōvindapādāptasanyāsadīkṣam | durvādigarvāpanōdaṁ...
śrīmadrāmapādāravindamadhupaḥ śrīmadhvavaṁśādhipaḥ sacciṣyōḍugaṇōḍupaḥ śritajagadgīrvāṇasatpādapaḥ | atyarthaṁ manasā kr̥tācyutajapaḥ pāpāndhakārātapaḥ...
jaya tuṅgātaṭavasatē vara mantrālayamūrtē | kuru karuṇāṁ mayi bhītē parimalatatakīrtē || tava pādārcanasaktē tava nāmāmr̥tamattē diśadivyāṁ dr̥śamūrtē tava santata...
kavacaṁ śrī rāghavēndrasya yatīndrasya mahātmanaḥ | vakṣyāmi guruvaryasya vāñchitārthapradāyakam || 1 || r̥ṣirasyāppaṇācāryaḥ chandō:'nuṣṭup prakīrtitam | dēvatā...
ōṁ svavāgdēvatā saridbhaktavimalīkartrē namaḥ | ōṁ śrīrāghavēndrāya namaḥ | ōṁ sakalapradātrē namaḥ | ōṁ kṣamā surēndrāya namaḥ | ōṁ...
asya śrī yājñavalkyāṣṭōttara śatanāmastōtrasya, kātyāyana r̥ṣiḥ anuṣṭup chandaḥ, śrī yājñavalkyō guruḥ, hrāṁ bījam, hrīṁ śaktiḥ, hrūṁ kīlakam, mama...
ōṁ namō bhagavatē dattātrēyāya, smaraṇamātrasantuṣṭāya, mahābhayanivāraṇāya mahājñānapradāya, cidānandātmanē, bālōnmattapiśācavēṣāya, mahāyōginē, avadhūtāya,...
ōṁ śrīdattāya namaḥ | ōṁ dēvadattāya namaḥ | ōṁ brahmadattāya namaḥ | ōṁ viṣṇudattāya namaḥ | ōṁ śivadattāya namaḥ | ōṁ atridattāya namaḥ | ōṁ...
śrīpādaḥ pātu mē pādau ūrū siddhāsanasthitaḥ | pāyāddigambarō guhyaṁ nr̥hariḥ pātu mē kaṭim || 1 || nābhiṁ pātu jagatsraṣṭā udaraṁ pātu dalōdaraḥ |...
caturdikṣu prasiddhāsu prasiddhyarthaṁ svanāmataḥ | caturōtha maṭhān kr̥tvā śiṣyānsaṁsthāpayadvibhuḥ || 1 || cakāra sañjñāmācāryaścaturāṁ nāmabhēdataḥ |...
(śrīmacchaṅkarabhagavaccaraṇa stutyaṣṭakam) śrutīnāmā krīḍaḥ prathitaparahaṁsō citagati- rnijē satyē dhāmni trijagadati vartinyabhirataḥ | asau brahmēvāsminna khalu...
ōṁ vidyāraṇyamahāyōginē namaḥ | ōṁ mahāvidyāprakāśakāya namaḥ | ōṁ śrīvidyānagarōddhartrē namaḥ | ōṁ vidyāratnamahōdadhayē namaḥ | ōṁ...
vidyāraṇyamahāyōgī mahāvidyāprakāśakaḥ | śrīvidyānagarōddhartā vidyāratnamahōdadhiḥ || 1 || rāmāyaṇamahāsaptakōṭimantraprakāśakaḥ | śrīdēvīkaruṇāpūrṇaḥ...
yaśśiṣya hr̥ttāpa davāgnibhayanivāriṇē mahāmēghaḥ yaśśiṣya rōgārti mahāhiviṣavināśanē suparṇātmā | yaśśiṣya sandōha vipakṣagiri vibhēdanē pavissōrcyaḥ...
śrīsamañcitamavyayaṁ paramaprakāśamagōcaraṁ bhēdavarjitamapramēyamanantamujhjhitakalmaṣam | nirmalaṁ nigamāntamadbhutamapyatarkyamanuttamaṁ prātarēva hi mānasē...
atha tr̥tīyō:'dhyāyaḥ || atha kāmyajapasthānaṁ kathayāmi varānanē | sāgarāntē sarittīrē tīrthē hariharālayē || 236 || śaktidēvālayē gōṣṭhē sarvadēvālayē śubhē |...
dvitīyō:'dhyāyaḥ || dhyānam śruṇu mahādēvi sarvānandapradāyakam | sarvasaukhyakaraṁ caiva bhuktimuktipradāyakam || 109 || śrīmatparaṁ brahma guruṁ smarāmi śrīmatparaṁ...
śrīgurubhyō namaḥ | hariḥ ōṁ | dhyānam || haṁsābhyāṁ parivr̥ttapatrakamalairdivyairjagatkāraṇaṁ viśvōtkīrṇamanēkadēhanilayaṁ svacchandamānandakam |...
śrīpāda śrīvallabha tvaṁ sadaiva śrīdattāsmānpāhi dēvādhidēva | bhāvagrāhya klēśahārinsukīrtē ghōrātkaṣṭāduddharāsmānnamastē || 1 || tvaṁ nō mātā tvaṁ...
vyāsaṁ viṣṇusvarūpaṁ kalimalatamasaḥ prōdyadādityadīptiṁ vāsiṣṭhaṁ vēdaśākhāvyasanakaramr̥ṣiṁ dharmabījaṁ mahāntam | paurāṇabrahmasūtrāṇyaracayadatha yō...
ōṁ vēdavyāsāya namaḥ | ōṁ viṣṇurūpāya namaḥ | ōṁ pārāśaryāya namaḥ | ōṁ tapōnidhayē namaḥ | ōṁ satyasandhāya namaḥ | ōṁ praśāntātmanē namaḥ | ōṁ...