Sri Dattatreya Ashtottara Shatanamavali – śrī dattātrēyāṣṭōttaraśatanāmāvalī 1


ōṁ anasūyāsutāya namaḥ |
ōṁ dattāya namaḥ |
ōṁ atriputrāya namaḥ |
ōṁ mahāmunayē namaḥ |
ōṁ yōgīndrāya namaḥ |
ōṁ puṇyapuruṣāya namaḥ |
ōṁ dēvēśāya namaḥ |
ōṁ jagadīśvarāya namaḥ |
ōṁ paramātmanē namaḥ | 9

ōṁ parasmai brahmaṇē namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ nityatr̥ptāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nirvikalpāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ guṇātmakāya namaḥ |
ōṁ guṇātītāya namaḥ | 18

ōṁ brahmaviṣṇuśivātmakāya namaḥ |
ōṁ nānārūpadharāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ kr̥pānidhayē namaḥ |
ōṁ bhaktipriyāya namaḥ |
ōṁ bhavaharāya namaḥ |
ōṁ bhagavatē namaḥ | 27

ōṁ bhavanāśanāya namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ bhuvanēśvarāya namaḥ |
ōṁ vēdāntavēdyāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ avyayāya namaḥ | 36

ōṁ harayē namaḥ |
ōṁ saccidānandāya namaḥ |
ōṁ sarvēśāya namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ divyamūrtayē namaḥ |
ōṁ divyabhūtivibhūṣaṇāya namaḥ |
ōṁ anādisiddhāya namaḥ | 45

ōṁ sulabhāya namaḥ |
ōṁ bhaktavāñchitadāyakāya namaḥ |
ōṁ ēkāya namaḥ |
ōṁ anēkāya namaḥ |
ōṁ advitīyāya namaḥ |
ōṁ nigamāgamapaṇḍitāya namaḥ |
ōṁ bhuktimuktipradātrē namaḥ |
ōṁ kārtavīryavarapradāya namaḥ |
ōṁ śāśvatāṅgāya namaḥ | 54

ōṁ viśuddhātmanē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ sadātuṣṭāya namaḥ |
ōṁ sarvamaṅgaladāyakāya namaḥ |
ōṁ niṣkalaṅkāya namaḥ |
ōṁ nirābhāsāya namaḥ |
ōṁ nirvikalpāya namaḥ | 63

ōṁ nirāśrayāya namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ lōkanāthāya namaḥ |
ōṁ purāṇapuruṣāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ apāramahimnē namaḥ |
ōṁ anantāya namaḥ |
ōṁ ādyantarahitākr̥tayē namaḥ |
ōṁ saṁsāravanadāvāgnayē namaḥ | 72

ōṁ bhavasāgaratārakāya namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ viśālākṣāya namaḥ |
ōṁ kṣīrābdhiśayanāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ sarvapāpakṣayakarāya namaḥ |
ōṁ tāpatrayanivāraṇāya namaḥ |
ōṁ lōkēśāya namaḥ |
ōṁ sarvabhūtēśāya namaḥ | 81

ōṁ vyāpakāya namaḥ |
ōṁ karuṇāmayāya namaḥ |
ōṁ brahmādivanditapadāya namaḥ |
ōṁ munivandyāya namaḥ |
ōṁ stutipriyāya namaḥ |
ōṁ nāmarūpakriyātītāya namaḥ |
ōṁ niḥspr̥hāya namaḥ |
ōṁ nirmalātmakāya namaḥ |
ōṁ māyādhīśāya namaḥ | 90

ōṁ mahātmanē namaḥ |
ōṁ mahādēvāya namaḥ |
ōṁ mahēśvarāya namaḥ |
ōṁ vyāghracarmāmbaradharāya namaḥ |
ōṁ nāgakuṇḍalabhūṣaṇāya namaḥ |
ōṁ sarvalakṣaṇasampūrṇāya namaḥ |
ōṁ sarvasiddhipradāyakāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ karuṇāsindhavē namaḥ | 99

ōṁ sarpahārāya namaḥ |
ōṁ sadāśivāya namaḥ |
ōṁ sahyādrivāsāya namaḥ |
ōṁ sarvātmanē namaḥ |
ōṁ bhavabandhavimōcanāya namaḥ |
ōṁ viśvambharāya namaḥ |
ōṁ viśvanāthāya namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ jagatprabhavē namaḥ | 108


See more śrī dattātrēya stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed