Mangalam Govindunaku – maṅgalamu gōvindunaku

maṅgalamu gōvindunaku jaya maṅgalamu garuḍa dhvajunaku maṅgalamu jaya maṅgalamu dharma svarūpunaku | jaya jaya maṅgalamu || ādikinu ādyaina dēvunakacyutunakambhōja nābhuna-...

Muddugare – muddugārē

muddugārē yaśōda muṅgiṭa mutyamu vīḍu | tiddarāni mahimala dēvakī sutuḍu || anta ninta gōllētala aracēti māṇikyamu | pantamāḍē kaṁsuni pāli vajramu | kāntula mūḍu...

Ramachandraya – rāmacandrāya

rāmacandrāya janakarājajā manōharāya māmakābhīṣṭadāya mahita maṅgalam || kōsalēśāya mandahāsa dāsapōṣaṇāya vāsavādi vinuta sadvarada maṅgalam || 1 || cāru kuṅkumō...

Rama Lali – rāma lālī

rāma lālī rāma lālī rāma lālī rāma lālī || rāma lālī mēghaśyāma lālī tāmarasā nayana daśaratha tanaya lālī | accāvadana āṭalāḍi alasināvurā bōjjalōpalarigēdāka...

Ksheerabdhi Kanyakaku – kṣīrābdhi kanyakaku

kṣīrābdhi kanyakaku śrīmahālakṣmikini nīrajālayakunu nīrājanaṁ | jalajākṣi mōmunaku jakkava kucambulaku nēlakōnna kappurapu nīrājanaṁ | alivēṇi turumunaku...

Sriman Narayana – śrīmannārāyaṇa

śrīmannārāyaṇa śrīmannārāyaṇa | śrīmannārāyaṇa nī śrīpādamē śaraṇu || kamalāsatī mukhakamala kamalahita kamalapriya kamalēkṣaṇa | kamalāsanahita garuḍagamana śrī...

Duduku gala nanne – duḍuku gala

duḍuku gala nannē dōra kōḍuku brōcurā ēntō || kaḍu durviṣayā kr̥ṣṭuḍai gaḍiya gaḍiyaku niṇḍāru duḍuku gala nannē dōra kōḍuku brōcurā || śrī vanitā...

Jaya Jagadeesa Hare – jaya jagadīśa harē

ōṁ jaya jagadīśa harē svāmi jaya jagadīśa harē bhakta janōm̐ kē saṅkaṭa dāsa janōm̐ kē saṅkaṭa kṣaṇa mē dūr karē ōṁ jaya jagadīśa harē || jō dhyāvē phal...

Jagadananda karaka – jagadānanda kārakā

jagadānanda kārakā jaya jānakī prāṇa nāyakā gaganādhipa satkulaja rājarājēśvara suguṇākara surasēvya bhavya dāyaka sadā sakala jagadānanda kārakā | amara tāraka nicaya kumuda...

Cheri Yashodhaku – cēri yaśōdaku

cēri yaśōdaku śiśuvitaḍu | dhāruṇi brahmaku taṇḍriyu nitaḍu || sōlasi jūcinanu sūrya candrulanu lalivēdajallēḍu lakṣaṇuḍu | nilicina niluvuna nikhila dēvatala kaligiñcu...

Kanti Sukravaram – kaṇṭi śukravāramu

kaṇṭi śukravāramu gaḍiyalēḍiṇṭa | aṇṭi alamēlmaṅga aṇḍanuṇḍē svāmini || sōmmulannī kaḍabēṭṭi sōmputō gōṇamugaṭṭi kammani kadambamu kappu pannīru |...

Okapari kokapari – ōkapari kōkapari

ōkapari kōkapari kōyyāramai | mōkamuna kalalēlla mōlasinaṭluṇḍē || jagadēka patimēna callina karpūra dhūli | jigigōni naluvaṅka cindagānu | mōgi candramukhi nuramuna nilipē...

Endaro Mahanubhavulu – ēndarō mahānubhāvulu

ēndarō mahānubhāvulu andarikī vandanamulu || canduru varṇuni anda candamunu hr̥dayāra- vindamuna jūci brahmānandamanubhaviñcu vārēndarō mahānubhāvulu | sāma gāna lōla manasija...

Brahma Kadigina Paadam – brahma kaḍigina pādamu

brahma kaḍigina pādamu brahmamu tānēni pādamu | cēlagi vasudha kōlicina nī pādamu bali tala mōpina pādamu | talakaga gaganamu tannina pādamu balaripu gācina pādamu || kāmini pāpamu...

Brahmam Okkate – brahmamōkkaṭē

tandanāna ahi tandanāna purē tandanāna bhalā tandanāna | brahmamōkkaṭē parabrahmamōkkaṭē parabrahmamōkkaṭē parabrahmamōkkaṭē kanduvagu hīnādhikamulindu lēvu andariki...

Manujudai Putti – manujuḍai puṭṭi

manujuḍai puṭṭi manujuni sēviñci anudinamunu duḥkhamandanēlā || juṭṭēdu kaḍupukai cōranicōṭlu cōcci paṭṭēḍu kūṭikai batimāli | puṭṭinacōṭikē pōrali manasu...
error: Not allowed