Saptashloki Bhagavad Gita – saptaślōkī bhagavadgītā
ōmityēkākṣaraṁ brahma vyāharanmāmanusmaran | yaḥ prayāti tyajandēhaṁ sa yāti paramāṁ gatim || 1 || sthānē hr̥ṣīkēśa tava prakīrtyā jagatprahr̥ṣyatyanurajyatē ca | rakṣāṁsi bhītāni diśō...
PUBLISHED ON STOTRANIDHI.COM. · Added on November 27, 2019 · Last modified July 26, 2020
ōmityēkākṣaraṁ brahma vyāharanmāmanusmaran | yaḥ prayāti tyajandēhaṁ sa yāti paramāṁ gatim || 1 || sthānē hr̥ṣīkēśa tava prakīrtyā jagatprahr̥ṣyatyanurajyatē ca | rakṣāṁsi bhītāni diśō...
dharōvāca – bhagavanparēmēśāna bhaktiravyabhicāriṇī | prārabdhaṁ bhujyamānasya kathaṁ bhavati hē prabhō || 1 || śrī viṣṇuruvāca – prārabdhaṁ bhujyamānō hi gītābhyāsarataḥ sadā | sa...
arjuna uvāca – sannyāsasya mahābāhō tattvamicchāmi vēditum | tyāgasya ca hr̥ṣīkēśa pr̥thakkēśiniṣūdana || 1 || śrībhagavānuvāca – kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayō viduḥ |...
arjuna uvāca – yē śāstravidhimutsr̥jya yajantē śraddhayānvitāḥ | tēṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāhō rajastamaḥ || 1 || śrībhagavānuvāca – trividhā bhavati śraddhā dēhināṁ...
śrībhagavānuvāca – abhayaṁ sattvasaṁśuddhir̆jñānayōgavyavasthitiḥ | dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam || 1 || ahiṁsā satyamakrōdhastyāgaḥ śāntirapaiśunam | dayā bhūtēṣvalōluptvaṁ mārdavaṁ hrīracāpalam || 2 ||...
śrībhagavānuvāca – ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam | chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 1 || adhaścōrdhvaṁ prasr̥tāstasya śākhā guṇapravr̥ddhā viṣayapravālāḥ | adhaśca mūlānyanusantatāni karmānubandhīni...
śrībhagavānuvāca – paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam | yaj-jñātvā munayaḥ sarvē parāṁ siddhimitō gatāḥ || 1 || idaṁ jñānamupāśritya mama sādharmyamāgatāḥ | sargē:’pi nōpajāyantē...
arjuna uvāca – prakr̥tiṁ puruṣaṁ caiva kṣētraṁ kṣētrajñamēva ca | ētadvēditumicchāmi jñānaṁ jñēyaṁ ca kēśava || 1 || śrībhagavānuvāca – idaṁ śarīraṁ kauntēya kṣētramityabhidhīyatē...
arjuna uvāca – ēvaṁ satatayuktā yē bhaktāstvāṁ paryupāsatē | yē cāpyakṣaramavyaktaṁ tēṣāṁ kē yōgavittamāḥ || 1 || śrībhagavānuvāca – mayyāvēśya manō yē māṁ nityayuktā...
arjuna uvāca – madanugrahāya paramaṁ guhyamadhyātmasañjñitam | yattvayōktaṁ vacastēna mōhō:’yaṁ vigatō mama || 1 || bhavāpyayau hi bhūtānāṁ śrutau vistaraśō mayā | tvattaḥ kamalapatrākṣa...
More