ōmityēkākṣaraṁ brahma vyāharanmāmanusmaran | yaḥ prayāti tyajandēhaṁ sa yāti paramāṁ gatim || 1 || sthānē hr̥ṣīkēśa tava prakīrtyā jagatprahr̥ṣyatyanurajyatē ca |...
dharōvāca - bhagavanparēmēśāna bhaktiravyabhicāriṇī | prārabdhaṁ bhujyamānasya kathaṁ bhavati hē prabhō || 1 || śrī viṣṇuruvāca - prārabdhaṁ bhujyamānō hi...
arjuna uvāca - sannyāsasya mahābāhō tattvamicchāmi vēditum | tyāgasya ca hr̥ṣīkēśa pr̥thakkēśiniṣūdana || 1 || śrībhagavānuvāca - kāmyānāṁ karmaṇāṁ nyāsaṁ...
arjuna uvāca - yē śāstravidhimutsr̥jya yajantē śraddhayānvitāḥ | tēṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāhō rajastamaḥ || 1 || śrībhagavānuvāca - trividhā bhavati...
śrībhagavānuvāca - abhayaṁ sattvasaṁśuddhir̆jñānayōgavyavasthitiḥ | dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam || 1 || ahiṁsā satyamakrōdhastyāgaḥ śāntirapaiśunam...
śrībhagavānuvāca - ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam | chandāṁsi yasya parṇāni yastaṁ vēda sa vēdavit || 1 || adhaścōrdhvaṁ prasr̥tāstasya śākhā...
śrībhagavānuvāca - paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam | yaj-jñātvā munayaḥ sarvē parāṁ siddhimitō gatāḥ || 1 || idaṁ jñānamupāśritya mama...
arjuna uvāca - prakr̥tiṁ puruṣaṁ caiva kṣētraṁ kṣētrajñamēva ca | ētadvēditumicchāmi jñānaṁ jñēyaṁ ca kēśava || 1 || śrībhagavānuvāca - idaṁ śarīraṁ kauntēya...
arjuna uvāca - ēvaṁ satatayuktā yē bhaktāstvāṁ paryupāsatē | yē cāpyakṣaramavyaktaṁ tēṣāṁ kē yōgavittamāḥ || 1 || śrībhagavānuvāca - mayyāvēśya manō yē māṁ...
arjuna uvāca - madanugrahāya paramaṁ guhyamadhyātmasañjñitam | yattvayōktaṁ vacastēna mōhō:'yaṁ vigatō mama || 1 || bhavāpyayau hi bhūtānāṁ śrutau vistaraśō mayā | tvattaḥ...
śrībhagavānuvāca - bhūya ēva mahābāhō śr̥ṇu mē paramaṁ vacaḥ | yattē:'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 || na mē viduḥ suragaṇāḥ prabhavaṁ na...
śrībhagavānuvāca - idaṁ tu tē guhyatamaṁ pravakṣyāmyanasūyavē | jñānaṁ vijñānasahitaṁ yaj-jñātvā mōkṣyasē:'śubhāt || 1 || rājavidyā rājaguhyaṁ pavitramidamuttamam...
arjuna uvāca - kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣōttama | adhibhūtaṁ ca kiṁ prōktamadhidaivaṁ kimucyatē || 1 || adhiyajñaḥ kathaṁ kō:'tra dēhē:'sminmadhusūdana |...
śrībhagavānuvāca - mayyāsaktamanāḥ pārtha yōgaṁ yuñjanmadāśrayaḥ | asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchr̥ṇu || 1 || jñānaṁ tē:'haṁ savijñānamidaṁ...
śrībhagavānuvāca - anāśritaḥ karmaphalaṁ kāryaṁ karma karōti yaḥ | sa sannyāsī ca yōgī ca na niragnirna cākriyaḥ || 1 || yaṁ sannyāsamiti prāhuryōgaṁ taṁ viddhi...
arjuna uvāca - sannyāsaṁ karmaṇāṁ kr̥ṣṇa punaryōgaṁ ca śaṁsasi | yacchrēya ētayōrēkaṁ tanmē brūhi suniścitam || 1 || śrībhagavānuvāca - sannyāsaḥ karmayōgaśca...
śrībhagavānuvāca - imaṁ vivasvatē yōgaṁ prōktavānahamavyayam | vivasvānmanavē prāha manurikṣvākavē:'bravīt || 1 || ēvaṁ paramparāprāptamimaṁ rājarṣayō viduḥ | sa...
arjuna uvāca - jyāyasī cētkarmaṇastē matā buddhirjanārdana | tatkiṁ karmaṇi ghōrē māṁ niyōjayasi kēśava || 1 || vyāmiśrēṇēva vākyēna buddhiṁ mōhayasīva mē |...
sañjaya uvāca - taṁ tathā kr̥payāviṣṭamaśrupūrṇākulēkṣaṇam | viṣīdantamidaṁ vākyamuvāca madhusūdanaḥ || 1 || śrībhagavānuvāca - kutastvā kaśmalamidaṁ viṣamē...
dhr̥tarāṣṭra uvāca - dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ | māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1 || sañjaya uvāca - dr̥ṣṭvā tu...
pārthāya pratibōdhitāṁ bhagavatā nārāyaṇēna svayaṁ vyāsēna grathitāṁ purāṇamuninā madhyē mahābhāratam | advaitāmr̥tavarṣiṇīṁ bhagavatīmaṣṭādaśādhyāyinīṁ...