Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca –
abhayaṁ sattvasaṁśuddhir̆jñānayōgavyavasthitiḥ |
dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam || 1 ||
ahiṁsā satyamakrōdhastyāgaḥ śāntirapaiśunam |
dayā bhūtēṣvalōluptvaṁ mārdavaṁ hrīracāpalam || 2 ||
tējaḥ kṣamā dhr̥tiḥ śaucamadrōhō nātimānitā |
bhavanti sampadaṁ daivīmabhijātasya bhārata || 3 ||
dambhō darpō:’bhimānaśca krōdhaḥ pāruṣyamēva ca |
ajñānaṁ cābhijātasya pārtha sampadamāsurīm || 4 ||
daivī sampadvimōkṣāya nibandhāyāsurī matā |
mā śucaḥ sampadaṁ daivīmabhijātō:’si pāṇḍava || 5 ||
dvau bhūtasargau lōkē:’smin daiva āsura ēva ca |
daivō vistaraśaḥ prōkta āsuraṁ pārtha mē śr̥ṇu || 6 ||
pravr̥ttiṁ ca nivr̥ttiṁ ca janā na vidurāsurāḥ |
na śaucaṁ nāpi cācārō na satyaṁ tēṣu vidyatē || 7 ||
asatyamapratiṣṭhaṁ tē jagadāhuranīśvaram |
aparasparasambhūtaṁ kimanyatkāmahaitukam || 8 ||
ētāṁ dr̥ṣṭimavaṣṭabhya naṣṭātmānō:’lpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kṣayāya jagatō:’hitāḥ || 9 ||
kāmamāśritya duṣpūraṁ dambhamānamadānvitāḥ |
mōhādgr̥hītvāsadgrāhān pravartantē:’śucivratāḥ || 10 ||
cintāmaparimēyāṁ ca pralayāntāmupāśritāḥ |
kāmōpabhōgaparamā ētāvaditi niścitāḥ || 11 ||
āśāpāśaśatairbaddhāḥ kāmakrōdhaparāyaṇāḥ |
īhantē kāmabhōgārthamanyāyēnārthasañcayān || 12 ||
idamadya mayā labdhamimaṁ prāpsyē manōratham |
idamastīdamapi mē bhaviṣyati punardhanam || 13 ||
asau mayā hataḥ śatrurhaniṣyē cāparānapi |
īśvarō:’hamahaṁ bhōgī siddhō:’haṁ balavānsukhī || 14 ||
āḍhyō:’bhijanavānasmi kō:’nyō:’sti sadr̥śō mayā |
yakṣyē dāsyāmi mōdiṣya ityajñānavimōhitāḥ || 15 ||
anēkacittavibhrāntā mōhajālasamāvr̥tāḥ |
prasaktāḥ kāmabhōgēṣu patanti narakē:’śucau || 16 ||
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ |
yajantē nāmayajñaistē dambhēnāvidhipūrvakam || 17 ||
ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ ca saṁśritāḥ |
māmātmaparadēhēṣu pradviṣantō:’bhyasūyakāḥ || 18 ||
tānahaṁ dviṣataḥ krūrān saṁsārēṣu narādhamān |
kṣipāmyajasramaśubhānāsurīṣvēva yōniṣu || 19 ||
āsurīṁ yōnimāpannā mūḍhā janmani janmani |
māmaprāpyaiva kauntēya tatō yāntyadhamāṁ gatim || 20 ||
trividhaṁ narakasyēdaṁ dvāraṁ nāśanamātmanaḥ |
kāmaḥ krōdhastathā lōbhastasmādētattrayaṁ tyajēt || 21 ||
ētairvimuktaḥ kauntēya tamōdvāraistribhirnaraḥ |
ācaratyātmanaḥ śrēyastatō yāti parāṁ gatim || 22 ||
yaḥ śāstravidhimutsr̥jya vartatē kāmakārataḥ |
na sa siddhimavāpnōti na sukhaṁ na parāṁ gatim || 23 ||
tasmācchāstraṁ pramāṇaṁ tē kāryākāryavyavasthitau |
jñātvā śāstravidhānōktaṁ karma kartumihārhasi || 24 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē daivāsurasampadvibhāgayōgō nāma ṣōḍaśō:’dhyāyaḥ || 16 ||
saptadaśō:’dhyāyaḥ – śraddhātrayavibhāgayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.