asya śrīgāyatrīstavarājastōtramantrasya viśvāmitra r̥ṣiḥ, sakalajananī catuṣpadā śrīgāyatrī paramātmā dēvatā, sarvōtkr̥ṣṭaṁ paraṁ dhāma prathamapādō bījaṁ,...
ōṁ asya śrīgāyatrīkavacasya, brahmā r̥ṣiḥ, gāyatrī chandaḥ, gāyatrī dēvatā, bhūḥ bījam, bhuvaḥ śaktiḥ, svaḥ kīlakaṁ, gāyatrī prītyarthaṁ japē viniyōgaḥ |...
tatkāraṁ campakaṁ pītaṁ brahmaviṣṇuśivātmakam | śāntaṁ padmāsanārūḍhaṁ dhyāyēt svasthāna saṁsthitam || 1 || sakāraṁ cintayēcchāntaṁ atasīpuṣpasannibham |...
bhagavantaṁ dēvadēvaṁ brahmāṇaṁ paramēṣṭhinam | vidhātāraṁ viśvasr̥jaṁ padmayōniṁ prajāpatim || 1 || śuddhasphaṭikasaṅkāśaṁ mahēndraśikharōpamam |...
nārada uvāca | svāmin sarvajagannātha saṁśayō:'sti mama prabhō | catuḥṣaṣṭikalābhijña pātakādyōgavidvara || 1 || mucyēta kēna puṇyēna brahmarūpaḥ kathaṁ bhavēt |...
nārada uvāca | bhagavan dēvadēvēśa bhūtabhavyajagatprabhō | kavacaṁ ca śrutaṁ divyaṁ gāyatrīmantravigraham || 1 || adhunā śrōtumicchāmi gāyatrīhr̥dayaṁ param |...
dōhā - hrīṁ śrīṁ klīṁ mēdhā prabhā jīvana jyōti pracaṁḍa | śāṁti kāṁti jāgr̥ti pragati racanā śakti akhaṁḍa || jagata jananī maṁgala karani gāyatrī...
punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatā prītyarthaṃ pañcopacāra sahita śrī gāyatrī mahāmantra japaṃ kariṣye...
yājñavalkya uvāca | svāmin sarvajagannātha saṁśayō:'sti mahānmama | catuḥṣaṣṭikalānāṁ ca pātakānāṁ ca tadvada || 1 || mucyatē kēna puṇyēna brahmarūpaṁ kathaṁ...
nārada uvāca | bhagavan sarvadharmajña sarvaśāstraviśārada | śrutismr̥tipurāṇānāṁ rahasyaṁ tvanmukhācchrutam || 1 || sarvapāpaharaṁ dēva yēna vidyā pravartatē | kēna vā...
tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi . tanno̍ rudraḥ praco̱dayā̎t .. 1 tatpuru̍ṣāya vi̱dmahe̍ vakratu̱ṇḍāya̍ dhīmahi . tanno̍ dantiḥ praco̱dayā̎t .. 2...
ōṁ bhūrbhuvássuváḥ | tatsávitu̲rvarḕṇya̲m | bha̲rgṓ dē̲vasyá dhī̲mahi | dhiyō̲ yōnáḥ pracō̲dayā̀t || See more śrī gāyatrī stōtrāṇi for chanting.
taruṇādityasaṅkāśā sahasranayanōjjvalā | vicitramālyābharaṇā tuhinācalavāsinī || 1 || varadābhayahastābjā rēvātīranivāsinī | praṇityaya viśēṣajñā...
ōṁ taruṇādityasaṅkāśāyai namaḥ | ōṁ sahasranayanōjjvalāyai namaḥ | ōṁ vicitramālyābharaṇāyai namaḥ | ōṁ tuhinācalavāsinyai namaḥ | ōṁ varadābhayahastābjāyai...
uṣaḥkālagamyāmudātta svarūpāṁ akārapraviṣṭāmudārāṅgabhūṣām | ajēśādi vandyāmajārcāṅgabhājāṁ anaupamyarūpāṁ bhajāmyādisandhyām || 1 || sadā...
nārada uvāca | bhaktānukampin sarvajña hr̥dayaṁ pāpanāśanam | gāyatryāḥ kathitaṁ tasmādgāyatryāḥ stōtramīraya || 1 || śrīnārāyaṇa uvāca | ādiśaktē...
namastē dēvi gāyatrī sāvitrī tripadē:'kṣarī | ajarē amarē mātā trāhi māṁ bhavasāgarāt || 1 || namastē sūryasaṅkāśē sūryasāvitrikē:'malē | brahmavidyē mahāvidyē...
viśvāmitratapaḥphalāṁ priyatarāṁ viprālisaṁsēvitāṁ nityānityavivēkadāṁ smitamukhīṁ khaṇḍēndubhūṣōjjvalām | tāmbūlāruṇabhāsamānavadanāṁ...