punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī gāyatrī devatā prītyarthaṃ pañcopacāra sahita śrī gāyatrī mahāmantra japaṃ kariṣye...
ōṁ asya śrīgāyatrīkavacasya, brahmā r̥ṣiḥ, gāyatrī chandaḥ, gāyatrī dēvatā, bhūḥ bījam, bhuvaḥ śaktiḥ, svaḥ kīlakaṁ, gāyatrī prītyarthaṁ japē viniyōgaḥ |...
nārada uvāca - bhagavansarvadharmajña sarvaśāstraviśārada | śrutismr̥tipurāṇānāṁ rahasyaṁ tvanmukhācchrutam || 1 || sarvapāpaharaṁ dēva yēna vidyā pravartatē | kēna vā...
tatpuru̍ṣāya vi̱dmahe̍ mahāde̱vāya̍ dhīmahi . tanno̍ rudraḥ praco̱dayā̎t .. 1 tatpuru̍ṣāya vi̱dmahe̍ vakratu̱ṇḍāya̍ dhīmahi . tanno̍ dantiḥ praco̱dayā̎t .. 2...
ōṁ bhūrbhuvássuváḥ | tatsávitu̲rvarḕṇya̲m | bha̲rgṓ dē̲vasyá dhī̲mahi | dhiyō̲ yōnáḥ pracō̲dayā̀t || See more śrī gāyatrī stōtrāṇi for chanting.
taruṇādityasaṅkāśā sahasranayanōjjvalā | vicitramālyābharaṇā tuhinācalavāsinī || 1 || varadābhayahastābjā rēvātīranivāsinī | praṇityaya viśēṣajñā...
ōṁ taruṇādityasaṅkāśāyai namaḥ | ōṁ sahasranayanōjjvalāyai namaḥ | ōṁ vicitramālyābharaṇāyai namaḥ | ōṁ tuhinācalavāsinyai namaḥ | ōṁ varadābhayahastābjāyai...
uṣaḥkālagamyāmudātta svarūpāṁ akārapraviṣṭāmudārāṅgabhūṣām | ajēśādi vandyāmajārcāṅgabhājāṁ anaupamyarūpāṁ bhajāmyādi sandhyām || 1 || sadā...
nārada uvāca | bhaktānukampin sarvajña hr̥dayaṁ pāpanāśanam | gāyatryāḥ kathitaṁ tasmād gāyatryāḥ stōtramīratha || 1 || śrī nārāyaṇa uvāca | ādiśaktē...
namastē dēvi gāyatrī sāvitrī tripadē:'kṣarī | ajarē:'marē mātā trāhi māṁ bhavasāgarāt || 1 || namastē sūryasaṅkāśē sūryasāvitrikē:'malē | brahmavidyē mahāvidyē...
viśvāmitratapaḥphalāṁ priyatarāṁ viprālisaṁsēvitāṁ nityānityavivēkadāṁ smitamukhīṁ khaṇḍēndubhūṣōjjvalām | tāmbūlāruṇabhāsamānavadanāṁ...