Sri Gayatri Sahasranama Stotram 1 – śrī gāyatrī sahasranāma stōtram 1


nārada uvāca |
bhagavan sarvadharmajña sarvaśāstraviśārada |
śrutismr̥tipurāṇānāṁ rahasyaṁ tvanmukhācchrutam || 1 ||

sarvapāpaharaṁ dēva yēna vidyā pravartatē |
kēna vā brahmavijñānaṁ kiṁ nu vā mōkṣasādhanam || 2 ||

brāhmaṇānāṁ gatiḥ kēna kēna vā mr̥tyunāśanam |
aihikāmuṣmikaphalaṁ kēna vā padmalōcana || 3 ||

vaktumarhasyaśēṣēṇa sarvē nikhilamāditaḥ |
śrīnārāyaṇa uvāca |
sādhu sādhu mahāprājña samyak pr̥ṣṭaṁ tvayā:’nagha || 4 ||

śr̥ṇu vakṣyāmi yatnēna gāyatryaṣṭasahasrakam |
nāmnāṁ śubhānāṁ divyānāṁ sarvapāpavināśanam || 5 ||

sr̥ṣṭyādau yadbhagavatā pūrvē prōktaṁ bravīmi tē |
aṣṭōttarasahasrasya r̥ṣirbrahmā prakīrtitaḥ || 6 ||

chandō:’nuṣṭuptathā dēvī gāyatrīṁ dēvatā smr̥tā |
halōbījāni tasyaiva svarāḥ śaktaya īritāḥ || 7 ||

aṅganyāsakaranyāsāvucyētē mātr̥kākṣaraiḥ |
atha dhyānam pravakṣyāmi sādhakānāṁ hitāya vai || 8 ||

dhyānam |
raktaśvētahiraṇyanīladhavalairyuktāṁ trinētrōjjvalāṁ
raktāṁ raktanavasrajaṁ maṇigaṇairyuktāṁ kumārīmimām |
gāyatrīṁ kamalāsanāṁ karatalavyānaddhakuṇḍāmbujāṁ
padmākṣīṁ ca varasrajaṁ ca dadhatīṁ haṁsādhirūḍhāṁ bhajē || 9 ||

stōtram |
acintyalakṣaṇāvyaktāpyarthamātr̥mahēśvarī |
amr̥tārṇavamadhyasthāpyajitā cāparājitā || 10 ||

aṇimādiguṇādhārāpyarkamaṇḍalasaṁsthitā |
ajarā:’jā:’parā:’dharmā akṣasūtradharā:’dharā || 11 ||

akārādikṣakārāntāpyariṣaḍvargabhēdinī |
añjanādripratīkāśāpyañjanādrinivāsinī || 12 ||

aditiścājapāvidyāpyaravindanibhēkṣaṇā |
antarbahiḥsthitāvidyādhvaṁsinī cāntarātmikā || 13 ||

ajā cājamukhāvāsāpyaravindanibhānanā |
ardhamātrārthadānajñāpyarimaṇḍalamardinī || 14 ||

asuraghnī hyamāvāsyāpyalakṣmīghnyantyajārcitā |
ādilakṣmīścādiśaktirākr̥tiścāyatānanā || 15 ||

ādityapadavīcārāpyādityaparisēvitā |
ācāryāvartanācārāpyādimūrtinivāsinī || 16 ||

āgnēyī cāmarī cādyā cārādhyā cāsanasthitā |
ādhāranilayādhārā cākāśāntanivāsinī || 17 ||

ādyākṣarasamāyuktā cāntarākāśarūpiṇī |
ādityamaṇḍalagatā cāntaradhvāntanāśinī || 18 ||

indirā cēṣṭadā cēṣṭā cēndīvaranibhēkṣaṇā |
irāvatī cēndrapadā cēndrāṇī cēndurūpiṇī || 19 ||

ikṣukōdaṇḍasamyuktā cēṣusandhānakāriṇī |
indranīlasamākārā cēḍāpiṅgalarūpiṇī || 20 ||

indrākṣī cēśvarī dēvī cēhātrayavivarjitā |
umā cōṣā hyuḍunibhā urvārukaphalānanā || 21 ||

uḍuprabhā cōḍumatī hyuḍupā hyuḍumadhyagā |
ūrdhvā cāpyūrdhvakēśī cāpyūrdhvādhōgatibhēdinī || 22 ||

ūrdhvabāhupriyā cōrmimālāvāggranthadāyinī |
r̥taṁ carṣirr̥tumatī r̥ṣidēvanamaskr̥tā || 23 ||

r̥gvēdā r̥ṇahartrī ca r̥ṣimaṇḍalacāriṇī |
r̥ddhidā r̥jumārgasthā r̥judharmā r̥tupradā || 24 ||

r̥gvēdanilayā r̥jvī luptadharmapravartinī |
lūtārivarasambhūtā lūtādiviṣahāriṇī || 25 ||

ēkākṣarā caikamātrā caikā caikaikaniṣṭhitā |
aindrī hyairāvatārūḍhā caihikāmuṣmikapradā || 26 ||

ōṅkāra hyōṣadhī cōtā cōtaprōtanivāsinī |
aurvā hyauṣadhasampannā aupāsanaphalapradā || 27 ||

aṇḍamadhyasthitā dēvī cāḥkāramanurūpiṇī |
kātyāyanī kālarātriḥ kāmākṣī kāmasundarī || 28 ||

kamalā kāminī kāntā kāmadā kālakaṇṭhinī |
karikumbhastanabharā karavīrasuvāsinī || 29 ||

kalyāṇī kuṇḍalavatī kurukṣētranivāsinī |
kuruvindadalākārā kuṇḍalī kumudālayā || 30 ||

kālajihvā karālāsyā kālikā kālarūpiṇī |
kamanīyaguṇā kāntiḥ kalādhārā kumudvatī || 31 ||

kauśikī kamalākārā kāmacāraprabhañjinī |
kaumārī karuṇāpāṅgī kakubantā karipriyā || 32 ||

kēsarī kēśavanutā kadambakusumapriyā |
kālindī kālikā kāñcī kalaśōdbhavasaṁstutā || 33 ||

kāmamātā kratumatī kāmarūpā kr̥pāvatī |
kumārī kuṇḍanilayā kirātī kīravāhanā || 34 ||

kaikēyī kōkilālāpā kētakī kusumapriyā |
kamaṇḍaludharā kālī karmanirmūlakāriṇī || 35 ||

kalahaṁsagatiḥ kakṣā kr̥takautukamaṅgalā |
kastūrītilakā kamrā karīndragamanā kuhūḥ || 36 ||

karpūralēpanā kr̥ṣṇā kapilā kuharāśrayā |
kūṭasthā kudharā kamrā kukṣisthākhilaviṣṭapā || 37 ||

khaḍgakhēṭakarā kharvā khēcarī khagavāhanā |
khaṭvāṅgadhāriṇī khyātā khagarājōparisthitā || 38 ||

khalaghnī khaṇḍitajarā khaṇḍākhyānapradāyinī |
khaṇḍēndutilakā gaṅgā gaṇēśaguhapūjitā || 39 ||

gāyatrī gōmatī gītā gāndhārī gānalōlupā |
gautamī gāminī gādhā gandharvāpsarasēvitā || 40 ||

gōvindacaraṇākrāntā guṇatrayavibhāvitā |
gandharvī gahvarī gōtrā girīśā gahanā gamī || 41 ||

guhāvāsā guṇavatī gurupāpapraṇāśinī |
gurvī guṇavatī guhyā gōptavyā guṇadāyinī || 42 ||

girijā guhyamātaṅgī garuḍadhvajavallabhā |
garvāpahāriṇī gōdā gōkulasthā gadādharā || 43 ||

gōkarṇanilayāsaktā guhyamaṇḍalavartinī |
gharmadā ghanadā ghaṇṭā ghōradānavamardinī || 44 ||

ghr̥ṇimantramayī ghōṣā ghanasampātadāyinī |
ghaṇṭāravapriyā ghrāṇā ghr̥ṇisantuṣṭakāriṇī || 45 ||

ghanārimaṇḍalā ghūrṇā ghr̥tācī ghanavēginī |
jñānadhātumayī carcā carcitā cāruhāsinī || 46 ||

caṭulā caṇḍikā citrā citramālyavibhūṣitā |
caturbhujā cārudantā cāturī caritapradā || 47 ||

cūlikā citravastrāntā candramaḥkarṇakuṇḍalā |
candrahāsā cārudātrī cakōrī candrahāsinī || 48 ||

candrikā candradhātrī ca caurī caurā ca caṇḍikā |
cañcadvāgvādinī candracūḍā cōravināśinī || 49 ||

cārucandanaliptāṅgī cañcaccāmaravījitā |
cārumadhyā cārugatiścandilā candrarūpiṇī || 50 ||

cāruhōmapriyā cārvācaritā cakrabāhukā |
candramaṇḍalamadhyasthā candramaṇḍaladarpaṇā || 51 ||

cakravākastanī cēṣṭā citrā cāruvilāsinī |
citsvarūpā candravatī candramāścandanapriyā || 52 ||

cōdayitrī ciraprajñā cātakā cāruhētukī |
chatrayātā chatradharā chāyā chandaḥparicchadā || 53 ||

chāyādēvī chidranakhā channēndriyavisarpiṇī |
chandō:’nuṣṭuppratiṣṭhāntā chidrōpadravabhēdinī || 54 ||

chēdā chatrēśvarī chinnā churikā chēdanapriyā |
jananī janmarahitā jātavēdā jaganmayī || 55 ||

jāhnavī jaṭilā jētrī jarāmaraṇavarjitā |
jambūdvīpavatī jvālā jayantī jalaśālinī || 56 ||

jitēndriyā jitakrōdhā jitāmitrā jagatpriyā |
jātarūpamayī jihvā jānakī jagatī jarā || 57 ||

janitrī jahnutanayā jagattrayahitaiṣiṇī |
jvālāmukhī japavatī jvaraghnī jitaviṣṭapā || 58 ||

jitākrāntamayī jvālā jāgratī jvaradēvatā |
jvalantī jaladā jyēṣṭhā jyāghōṣāsphōṭadiṅmukhī || 59 ||

jambhinī jr̥mbhaṇā jr̥mbhā jvalanmāṇikyakuṇḍalā |
jhiñjhikā jhaṇanirghōṣā jhañjhāmārutavēginī || 60 ||

jhallarīvādyakuśalā ñarūpā ñabhujā smr̥tā |
ṭaṅkabāṇasamāyuktā ṭaṅkinī ṭaṅkabhēdinī || 61 ||

ṭaṅkīgaṇakr̥tāghōṣā ṭaṅkanīyamahōrasā |
ṭaṅkārakāriṇī dēvī ṭhaṭhaśabdaninādinī || 62 ||

ḍāmarī ḍākinī ḍimbhā ḍuṇḍumāraikanirjitā |
ḍāmarītantramārgasthā ḍamaḍḍamarunādinī || 63 ||

ḍiṇḍīravasahā ḍimbhalasatkrīḍāparāyaṇā |
ḍhuṇḍhivighnēśajananī ḍhakkāhastā ḍhilivrajā || 64 ||

nityajñānā nirupamā nirguṇā narmadā nadī |
triguṇā tripadā tantrī tulasī taruṇā taruḥ || 65 ||

trivikramapadākrāntā turīyapadagāminī |
taruṇādityasaṅkāśā tāmasī tuhinā turā || 66 ||

trikālajñānasampannā trivalī ca trilōcanā | [trivēṇī]
triśaktistripurā tuṅgā turaṅgavadanā tathā || 67 ||

timiṅgilagilā tīvrā trisrōtā tāmasādinī |
tantramantraviśēṣajñā tanumadhyā triviṣṭapā || 68 ||

trisandhyā tristanī tōṣāsaṁsthā tālapratāpinī |
tāṭaṅkinī tuṣārābhā tuhinācalavāsinī || 69 ||

tantujālasamāyuktā tārahārāvalipriyā |
tilahōmapriyā tīrthā tamālakusumākr̥tiḥ || 70 ||

tārakā triyutā tanvī triśaṅkuparivāritā |
talōdarī tilābhūṣā tāṭaṅkapriyavāhinī || 71 ||

trijaṭā tittirī tr̥ṣṇā trividhā taruṇākr̥tiḥ |
taptakāñcanasaṅkāśā taptakāñcanabhūṣaṇā || 72 ||

traiyambakā trivargā ca trikālajñānadāyinī |
tarpaṇā tr̥ptidā tr̥ptā tāmasī tumburustutā || 73 ||

tārkṣyasthā triguṇākārā tribhaṅgī tanuvallariḥ |
thātkārī thāravā thāntā dōhinī dīnavatsalā || 74 ||

dānavāntakarī durgā durgāsuranibarhiṇī |
dēvarītirdivārātrirdraupadī dundubhisvanā || 75 ||

dēvayānī durāvāsā dāridryōdbhēdinī divā |
dāmōdarapriyā dīptā digvāsā digvimōhinī || 76 ||

daṇḍakāraṇyanilayā daṇḍinī dēvapūjitā |
dēvavandyā diviṣadā dvēṣiṇī dānavākr̥tiḥ || 77 ||

dīnānāthastutā dīkṣā daivatādisvarūpiṇī |
dhātrī dhanurdharā dhēnurdhāriṇī dharmacāriṇī || 78 ||

dharandharā dharādhārā dhanadā dhānyadōhinī |
dharmaśīlā dhanādhyakṣā dhanurvēdaviśāradā || 79 ||

dhr̥tirdhanyā dhr̥tapadā dharmarājapriyā dhruvā |
dhūmāvatī dhūmakēśī dharmaśāstraprakāśinī || 80 ||

nandā nandapriyā nidrā nr̥nutā nandanātmikā |
narmadā nalinī nīlā nīlakaṇṭhasamāśrayā || 81 ||

nārāyaṇapriyā nityā nirmalā nirguṇā nidhiḥ |
nirādhārā nirupamā nityaśuddhā nirañjanā || 82 ||

nādabindukalātītā nādabindukalātmikā |
nr̥siṁhinī nagadharā nr̥panāgavibhūṣitā || 83 ||

narakaklēśaśamanī nārāyaṇapadōdbhavā |
niravadyā nirākārā nāradapriyakāriṇī || 84 ||

nānājyōtiḥsamākhyātā nidhidā nirmalātmikā |
navasūtradharā nītirnirupadravakāriṇī || 85 ||

nandajā navaratnāḍhyā naimiṣāraṇyavāsinī |
navanītapriyā nārī nīlajīmūtanisvanā || 86 ||

nimēṣiṇī nadīrūpā nīlagrīvā niśīśvarī |
nāmāvalirniśumbhaghnī nāgalōkanivāsinī || 87 ||

navajāmbūnadaprakhyā nāgalōkādhidēvatā |
nūpurākrāntacaraṇā naracittapramōdinī || 88 ||

nimagnāraktanayanā nirghātasamanisvanā |
nandanōdyānanilayā nirvyūhōparicāriṇī || 89 ||

pārvatī paramōdārā parabrahmātmikā parā |
pañcakōśavinirmuktā pañcapātakanāśinī || 90 ||

paracittavidhānajñā pañcikā pañcarūpiṇī |
pūrṇimā paramā prītiḥ paratējaḥ prakāśinī || 91 ||

purāṇī pauruṣī puṇyā puṇḍarīkanibhēkṣaṇā |
pātālatalanirmagnā prītā prītivivardhinī || 92 ||

pāvanī pādasahitā pēśalā pavanāśinī |
prajāpatiḥ pariśrāntā parvatastanamaṇḍalā || 93 ||

padmapriyā padmasaṁsthā padmākṣī padmasambhavā |
padmapatrā padmapadā padminī priyabhāṣiṇī || 94 ||

paśupāśavinirmuktā purandhrī puravāsinī |
puṣkalā puruṣā parvā pārijātasumapriyā || 95 ||

pativratā pavitrāṅgī puṣpahāsaparāyaṇā |
prajñāvatīsutā pautrī putrapūjyā payasvinī || 96 ||

paṭ-ṭipāśadharā paṅktiḥ pitr̥lōkapradāyinī |
purāṇī puṇyaśīlā ca praṇatārtivināśinī || 97 ||

pradyumnajananī puṣṭā pitāmahaparigrahā |
puṇḍarīkapurāvāsā puṇḍarīkasamānanā || 98 ||

pr̥thujaṅghā pr̥thubhujā pr̥thupādā pr̥thūdarī |
pravālaśōbhā piṅgākṣī pītavāsāḥ pracāpalā || 99 ||

prasavā puṣṭidā puṇyā pratiṣṭhā praṇavāgatiḥ |
pañcavarṇā pañcavāṇī pañcikā pañjarasthitā || 100 ||

paramāyā parajyōtiḥ paraprītiḥ parāgatiḥ |
parākāṣṭhā parēśānī pāvinī pāvakadyutiḥ || 101 ||

puṇyabhadrā paricchēdyā puṣpahāsā pr̥thūdarī |
pītāṅgī pītavasanā pītaśayyā piśācinī || 102 ||

pītakriyā piśācaghnī pāṭalākṣī paṭukriyā |
pañcabhakṣapriyācārā pūtanāprāṇaghātinī || 103 ||

punnāgavanamadhyasthā puṇyatīrthaniṣēvitā |
pañcāṅgī ca parāśaktiḥ paramāhlādakāriṇī || 104 ||

puṣpakāṇḍasthitā pūṣā pōṣitākhilaviṣṭapā |
pānapriyā pañcaśikhā pannagōpariśāyinī || 105 ||

pañcamātrātmikā pr̥thvī pathikā pr̥thudōhinī |
purāṇanyāyamīmāṁsā pāṭalī puṣpagandhinī || 106 ||

puṇyaprajā pāradātrī paramārgaikagōcarā |
pravālaśōbhā pūrṇāśā praṇavā pallavōdarī || 107 ||

phalinī phaladā phalguḥ phūtkārī phalakākr̥tiḥ |
phaṇīndrabhōgaśayanā phaṇimaṇḍalamaṇḍitā || 108 ||

bālabālā bahumatā bālātapanibhāṁśukā |
balabhadrapriyā vandyā vaḍavā buddhisaṁstutā || 109 ||

bandīdēvī bilavatī baḍiśaghnī balipriyā |
bāndhavī bōdhitā buddhirbandhūkakusumapriyā || 110 ||

bālabhānuprabhākārā brāhmī brāhmaṇadēvatā |
br̥haspatistutā br̥ndā br̥ndāvanavihāriṇī || 111 ||

bālākinī bilāhārā bilavāsā bahūdakā |
bahunētrā bahupadā bahukarṇāvataṁsikā || 112 ||

bahubāhuyutā bījarūpiṇī bahurūpiṇī |
bindunādakalātītā bindunādasvarūpiṇī || 113 ||

baddhagōdhāṅgulitrāṇā badaryāśramavāsinī |
br̥ndārakā br̥hatskandhā br̥hatī bāṇapātinī || 114 ||

br̥ndādhyakṣā bahunutā vanitā bahuvikramā |
baddhapadmāsanāsīnā bilvapatratalasthitā || 115 ||

bōdhidrumanijāvāsā baḍisthā bindudarpaṇā |
bālā bāṇāsanavatī vaḍavānalavēginī || 116 ||

brahmāṇḍabahirantaḥsthā brahmakaṅkaṇasūtriṇī |
bhavānī bhīṣaṇavatī bhāvinī bhayahāriṇī || 117 ||

bhadrakālī bhujaṅgākṣī bhāratī bhāratāśayā |
bhairavī bhīṣaṇākārā bhūtidā bhūtimālinī || 118 ||

bhāminī bhōganiratā bhadradā bhūrivikramā |
bhūtavāsā bhr̥gulatā bhārgavī bhūsurārcitā || 119 ||

bhāgīrathī bhōgavatī bhavanasthā bhiṣagvarā |
bhāminī bhōginī bhāṣā bhavānī bhūridakṣiṇā || 120 ||

bhargātmikā bhīmavatī bhavabandhavimōcinī |
bhajanīyā bhūtadhātrīrañjitā bhuvanēśvarī || 121 ||

bhujaṅgavalayā bhīmā bhēruṇḍā bhāgadhēyinī |
mātā māyā madhumatī madhujihvā madhupriyā || 122 ||

mahādēvī mahābhāgā mālinī mīnalōcanā |
māyātītā madhumatī madhumāṁsā madhudravā || 123 ||

mānavī madhusambhūtā mithilāpuravāsinī |
madhukaiṭabhasaṁhartrī mēdinī mēghamālinī || 124 ||

mandōdarī mahāmāyā maithilī masr̥ṇapriyā |
mahālakṣmīrmahākālī mahākanyā mahēśvarī || 125 ||

māhēndrī mērutanayā mandārakusumārcitā |
mañjumañjīracaraṇā mōkṣadā mañjubhāṣiṇī || 126 ||

madhuradrāviṇī mudrā malayā malayānvitā |
mēdhā marakataśyāmā māgadhī mēnakātmajā || 127 ||

mahāmārī mahāvīrā mahāśyāmā manustutā |
mātr̥kā mihirābhāsā mukundapadavikramā || 128 ||

mūlādhārasthitā mugdhā maṇipūrakavāsinī |
mr̥gākṣī mahiṣārūḍhā mahiṣāsuramardinī || 129 ||

yōgāsanā yōgagamyā yōgā yauvanakāśrayā |
yauvanī yuddhamadhyasthā yamunā yugadhāriṇī || 130 ||

yakṣiṇī yōgayuktā ca yakṣarājaprasūtinī |
yātrā yānavidhānajñā yaduvaṁśasamudbhavā || 131 ||

yakārādihakārāntā yājuṣī yajñarūpiṇī |
yāminī yōganiratā yātudhānabhayaṅkarī || 132 ||

rukmiṇī ramaṇī rāmā rēvatī rēṇukā ratiḥ |
raudrī raudrapriyākārā rāmamātā ratipriyā || 133 ||

rōhiṇī rājyadā rēvā ramā rājīvalōcanā |
rākēśī rūpasampannā ratnasiṁhāsanasthitā || 134 ||

raktamālyāmbaradharā raktagandhānulēpanā |
rājahaṁsasamārūḍhā rambhā raktabalipriyā || 135 ||

ramaṇīyayugādhārā rājitākhilabhūtalā |
rurucarmaparīdhānā rathinī ratnamālikā || 136 ||

rōgēśī rōgaśamanī rāviṇī rōmaharṣiṇī |
rāmacandrapadākrāntā rāvaṇacchēdakāriṇī || 137 ||

ratnavastraparicchannā rathasthā rukmabhūṣaṇā |
lajjādhidēvatā lōlā lalitā liṅgadhāriṇī || 138 ||

lakṣmīrlōlā luptaviṣā lōkinī lōkaviśrutā |
lajjā lambōdarī dēvī lalanā lōkadhāriṇī || 139 ||

varadā vanditā vidyā vaiṣṇavī vimalākr̥tiḥ |
vārāhī virajā varṣā varalakṣmīrvilāsinī || 140 ||

vinatā vyōmamadhyasthā vārijāsanasaṁsthitā |
vāruṇī vēṇusambhūtā vītihōtrā virūpiṇī || 141 ||

vāyumaṇḍalamadhyasthā viṣṇurūpā vidhipriyā |
viṣṇupatnī viṣṇumatī viśālākṣī vasundharā || 142 ||

vāmadēvapriyā vēlā vajriṇī vasudōhinī |
vēdākṣaraparītāṅgī vājapēyaphalapradā || 143 ||

vāsavī vāmajananī vaikuṇṭhanilayā varā |
vyāsapriyā varmadharā vālmīkiparisēvitā || 144 ||

śākambharī śivā śāntā śāradā śaraṇāgatiḥ |
śātōdarī śubhācārā śumbhāsuravimardinī || 145 ||

śōbhāvatī śivākārā śaṅkarārdhaśarīriṇī |
śōṇā śubhāśayā śubhrā śiraḥsandhānakāriṇī || 146 ||

śarāvatī śarānandā śarajjyōtsnā śubhānanā |
śarabhā śūlinī śuddhā śabarī śukavāhanā || 147 ||

śrīmatī śrīdharānandā śravaṇānandadāyinī |
śarvāṇī śarvarīvandyā ṣaḍbhāṣā ṣaḍr̥tupriyā || 148 ||

ṣaḍādhārasthitā dēvī ṣaṇmukhapriyakāriṇī |
ṣaḍaṅgarūpasumatisurāsuranamaskr̥tā || 149 ||

sarasvatī sadādhārā sarvamaṅgalakāriṇī |
sāmagānapriyā sūkṣmā sāvitrī sāmasambhavā || 150 ||

sarvāvāsā sadānandā sustanī sāgarāmbarā |
sarvaiśvaryapriyā siddhiḥ sādhubandhuparākramā || 151 ||

saptarṣimaṇḍalagatā sōmamaṇḍalavāsinī |
sarvajñā sāndrakaruṇā samānādhikavarjitā || 152 ||

sarvōttuṅgā saṅgahīnā sadguṇā sakalēṣṭadā |
saraghā sūryatanayā sukēśī sōmasaṁhatiḥ || 153 ||

hiraṇyavarṇā hariṇī hrīṅkārī haṁsavāhinī |
kṣaumavastraparītāṅgī kṣīrābdhitanayā kṣamā || 154 ||

gāyatrī caiva sāvitrī pārvatī ca sarasvatī |
vēdagarbhā varārōhā śrīgāyatrī parāmbikā || 155 ||

iti sāhasrakaṁ nāmnāṁ gāyatryāścaiva nārada |
puṇyadaṁ sarvapāpaghnaṁ mahāsampattidāyakam || 156 ||

ēvaṁ nāmāni gāyatryāstōṣōtpattikarāṇi hi |
aṣṭamyāṁ ca viśēṣēṇa paṭhitavyaṁ dvijaiḥ saha || 157 ||

japaṁ kr̥tvā hōmapūjādhyānam kr̥tvā viśēṣataḥ |
yasmai kasmai na dātavyaṁ gāyatryāstu viśēṣataḥ || 158 ||

subhaktāya suśiṣyāya vaktavyaṁ bhūsurāya vai |
bhraṣṭēbhyaḥ sādhakēbhyaśca bāndhavēbhyō na darśayēt || 159 ||

yadgr̥hē likhitaṁ śāstraṁ bhayaṁ tasya na kasyacit |
cañcalāpi sthirā bhūtvā kamalā tatra tiṣṭhati || 160 ||

idaṁ rahasyaṁ paramaṁ guhyādguhyataraṁ mahat |
puṇyapradaṁ manuṣyāṇāṁ daridrāṇāṁ nidhipradam || 161 ||

mōkṣapradaṁ mumukṣūṇāṁ kāmināṁ sarvakāmadam |
rōgādvai mucyatē rōgī baddhō mucyēta bandhanāt || 162 ||

brahmahatyāsurāpānasuvarṇastēyinō narāḥ |
gurutalpagatō vāpi pātakānmucyatē sakr̥t || 163 ||

asatpratigrahāccaivā:’bhakṣyabhakṣādviśēṣataḥ |
pākhaṇḍānr̥tyamukhyēbhyaḥ paṭhanādēva mucyatē || 164 ||

idaṁ rahasyamamalaṁ mayōktaṁ padmajōdbhava |
brahmasāyujyadaṁ nr̥̄ṇāṁ satyaṁ satyaṁ na saṁśayaḥ || 165 ||

iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē gāyatrīsahasranāma stōtrakathanaṁ nāma ṣaṣṭhō:’dhyāyaḥ ||


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed