stōtranidhi → dēvī nārāyaṇīyam → ēkacatvāriṁśa daśakam (41) - praṇāmam dēvi tvadāvāsyamidaṁ na kiñci- -dvastu tvadanyadbahudhēva bhāsi | dēvāsurāsr̥kpanarādirūpā...
stōtranidhi → dēvī nārāyaṇīyam → catvāriṁśa daśakam (40) - prārthanā ādyēti vidyēti ca kathyatē yā yā cōdayēdbuddhimupāsakasya | dhyāyāmi tāmēva sadā:'pi sarva-...
stōtranidhi → dēvī nārāyaṇīyam → ēkōnacatvāriṁśa daśakam (39) - maṇidvīpanivāsinī sudhāsamudrō jagatāṁ trayāṇāṁ chatrībhavan mañjutaraṅgaphēnaḥ |...
stōtranidhi → dēvī nārāyaṇīyam → aṣṭātriṁśa daśakam (38) - cittaśuddhiprādhānyam antarmukhō yaḥ svaśubhēcchayaiva svayaṁ vimarśēna manōmalāni | dr̥ṣṭvā...
stōtranidhi → dēvī nārāyaṇīyam → saptatriṁśa daśakam (37)- viṣṇumahattvam purā haristvāṁ kila sāttvikēna prasādayāmāsa makhēna dēvi | surēṣu taṁ...
stōtranidhi → dēvī nārāyaṇīyam → ṣaṭtriṁśa daśakam (36) - mūlaprakr̥timahimā tvamēva mūlaprakr̥tistvamātmā tvamasyarūpā bahurūpiṇī ca | durgā ca rādhā kamalā ca...
stōtranidhi → dēvī nārāyaṇīyam → pañcatriṁśa daśakam (35) - anugrahavaicitryam bhāgyōdayē trīṇi bhavanti nūnaṁ manuṣyatā sajjanasaṅgamaśca |...
stōtranidhi → dēvī nārāyaṇīyam → catustriṁśa daśakam (34) - gautamaśāpam svarvāsibhirgautamakīrtiruccai- -rgītā sabhāsu tridaśaiḥ sadēti | ākarṇya...
stōtranidhi → dēvī nārāyaṇīyam → trayastriṁśa daśakam (33) - gautama kathā śakraḥ purā jīvagaṇasya karma- -dōṣātsamāḥ pañcadaśa kṣamāyām | vr̥ṣṭiṁ na...
stōtranidhi → dēvī nārāyaṇīyam → dvātriṁśa daśakam (32) - yakṣa kathā purā surā varṣaśataṁ raṇēṣu nirantarēṣu tvadanugrahēṇa | vijitya daityān jananīmapi...
stōtranidhi → dēvī nārāyaṇīyam → ēkatriṁśa daśakam (31) - bhrāmaryavatāram kaścitpurā mantramudīrya gāya- -trīti prasiddhaṁ ditijō:'ruṇākhyaḥ | cirāya kr̥tvā tapa...
stōtranidhi → dēvī nārāyaṇīyam → triṁśa daśakam (30) - śrīpārvatyavatāram samādhimagnē giriśē viriñcā- -ttapaḥprasannātkila tārakākhyaḥ | daityō varaṁ prāpya...
stōtranidhi → dēvī nārāyaṇīyam → ēkōnatriṁśa daśakam (29) - dēvīpīṭhōtpattiḥ athaikadā:'dr̥śyata dakṣagēhē śāktaṁ mahastacca babhūva bālā | vijñāya tē...
stōtranidhi → dēvī nārāyaṇīyam → aṣṭāviṁśa daśakam (28) - śaktyavamānadōṣam hālāhalākhyānasurān purā tu nijaghnaturviṣṇuharau raṇāntē | svēnaiva vīryēṇa...
stōtranidhi → dēvī nārāyaṇīyam → saptaviṁśa daśakam (27) - śatākṣyavatāram daityaḥ purā kaścana durgamākhyaḥ prasāditātpadmabhavāttapōbhiḥ | avaidikaṁ...
stōtranidhi → dēvī nārāyaṇīyam → ṣaḍviṁśa daśakam (26) - suratha kathā rājā purā:':'sit surathābhidhānaḥ svārōciṣē caitrakulāvataṁsaḥ | manvantarē satyaratō...
stōtranidhi → dēvī nārāyaṇīyam → pañcaviṁśa daśakam (25) - mahāsarasvatyavatāram-sumbhādivadham athāmarāḥ śatruvināśatr̥ptā- -ścirāya bhaktyā bhavatīṁ bhajantaḥ |...
stōtranidhi → dēvī nārāyaṇīyam → caturviṁśa daśakam (24) - mahiṣāsuravadham-dēvīstutiḥ dēvi tvayā bāṣkaladurmukhādi- -daityēṣu vīrēṣu raṇē hatēṣu |...
stōtranidhi → dēvī nārāyaṇīyam → trayōviṁśa daśakam (23) - mahālakṣmyavatāram rambhasya putrō mahiṣāsuraḥ prāk tīvraistapōbhirdruhiṇātprasannāt | avadhyatāṁ...
stōtranidhi → dēvī nārāyaṇīyam → dvāviṁśa daśakam (22) - kr̥ṣṇa kathā śriyaḥpatirgōmalamūtragandhi- -nyastaprabhō gōpakulē viṣaṇṇaḥ | kr̥ṣṇābhidhō...
stōtranidhi → dēvī nārāyaṇīyam → ēkaviṁśa daśakam (21) - nandasutāvatāram sarvē:'pi jīvā nijakarmabaddhā ētē ṣaḍāsandruhiṇasya pautrāḥ | tannindayā daityakulē...
stōtranidhi → dēvī nārāyaṇīyam → viṁśa daśakam (20) - dēvakīputravadham athōrupuṇyē mathurāpurē tu vibhūṣitē mauktikamālikābhiḥ | śrīdēvakīśaurivivāharaṅgē...
stōtranidhi → dēvī nārāyaṇīyam → ēkōnaviṁśa daśakam (19) - bhūmyāḥ duḥkham purā dharā durjanabhāradīnā samaṁ surabhyā vibudhaiśca dēvi | vidhiṁ samētya...
stōtranidhi → dēvī nārāyaṇīyam → aṣṭādaśa daśakam (18) - rāma kathā sūryānvayē dāśarathī ramēśō rāmābhidhō:'bhūdbharatō:'tha jātaḥ | jyēṣṭānuvartī khalu...