Devi Narayaniyam Dasakam 36 – ṣaṭtriṁśa daśakam (36) – mūlaprakr̥timahimā


tvamēva mūlaprakr̥tistvamātmā
tvamasyarūpā bahurūpiṇī ca |
durgā ca rādhā kamalā ca sāvi-
-tryākhyā sarasvatyapi ca tvamēva || 36-1 ||

durgā jagaddurgatināśinī tvaṁ
śrīkr̥ṣṇalīlārasikā:’si rādhā |
śōbhāsvarūpā:’si gr̥hādiṣu śrī-
-rvidyāsvarūpā:’si sarasvatī ca || 36-2 ||

sarasvatī hā guruśāpanaṣṭāṁ
tvaṁ yājñavalkyāya dadātha vidyām |
tvāmēva vāṇīkavacaṁ japantaḥ
prasādhya vidyāṁ bahavō:’dhijagmuḥ || 36-3 ||

tvaṁ dēvi sāvitryabhidhāṁ dadhāsi
prasādatastē khalu vēdamātuḥ |
lēbhē nr̥pālō:’śvapatistanūjāṁ
nāmnā ca sāvitryabhavatkilaiṣā || 36-4 ||

sā satyavantaṁ mr̥tamātmakānta-
-mājīvayantī śvaśuraṁ vidhāya |
dūrīkr̥tāndhyaṁ tanayānasūta
yamādgurōrāpa ca dharmaśāstram || 36-5 ||

skandasya patnī khalu bālakādhi-
-ṣṭhātri ca ṣaṣṭhīti jagatprasiddhā |
tvaṁ dēvasēnā dhanadā:’dhanānā-
-maputriṇāṁ putrasukhaṁ dadāsi || 36-6 ||

satkarmalabdhē tanayē mr̥tē tu
priyavratō:’dūyata bhaktavaryaḥ |
taṁ jīvayitvā mr̥tamasya datvā
svabhaktavātsalyamadarśayastvam || 36-7 ||

tvamēva gaṅgā tulasī dharā ca
svāhā svadhā tvaṁ surabhiśca dēvi |
tvaṁ dakṣiṇā kr̥ṣṇamayī ca rādhā
dadhāsi rādhāmayakr̥ṣṇatāṁ ca || 36-8 ||

tvaṁ grāmadēvī nagarādhidēvī
vanādhidēvī gr̥hadēvatā ca |
sampūjyatē bhaktajanaiśca yā yā
sā sā tvamēvāsi mahānubhāvē || 36-9 ||

yadyacchrutaṁ dr̥ṣṭamapi smr̥taṁ ca
tattattvadīyaṁ hi kalāṁśajālam |
na kiñcanāstyēva śivē tvadanya-
-dbhūyō:’pi mūlaprakr̥tē namastē || 36-10 ||

saptatriṁśa daśakam (37)- viṣṇumahattvam >>


See  dēvī nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed