Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tvamēva mūlaprakr̥tistvamātmā
tvamasyarūpā bahurūpiṇī ca |
durgā ca rādhā kamalā ca sāvi-
-tryākhyā sarasvatyapi ca tvamēva || 36-1 ||
durgā jagaddurgatināśinī tvaṁ
śrīkr̥ṣṇalīlārasikā:’si rādhā |
śōbhāsvarūpā:’si gr̥hādiṣu śrī-
-rvidyāsvarūpā:’si sarasvatī ca || 36-2 ||
sarasvatī hā guruśāpanaṣṭāṁ
tvaṁ yājñavalkyāya dadātha vidyām |
tvāmēva vāṇīkavacaṁ japantaḥ
prasādhya vidyāṁ bahavō:’dhijagmuḥ || 36-3 ||
tvaṁ dēvi sāvitryabhidhāṁ dadhāsi
prasādatastē khalu vēdamātuḥ |
lēbhē nr̥pālō:’śvapatistanūjāṁ
nāmnā ca sāvitryabhavatkilaiṣā || 36-4 ||
sā satyavantaṁ mr̥tamātmakānta-
-mājīvayantī śvaśuraṁ vidhāya |
dūrīkr̥tāndhyaṁ tanayānasūta
yamādgurōrāpa ca dharmaśāstram || 36-5 ||
skandasya patnī khalu bālakādhi-
-ṣṭhātri ca ṣaṣṭhīti jagatprasiddhā |
tvaṁ dēvasēnā dhanadā:’dhanānā-
-maputriṇāṁ putrasukhaṁ dadāsi || 36-6 ||
satkarmalabdhē tanayē mr̥tē tu
priyavratō:’dūyata bhaktavaryaḥ |
taṁ jīvayitvā mr̥tamasya datvā
svabhaktavātsalyamadarśayastvam || 36-7 ||
tvamēva gaṅgā tulasī dharā ca
svāhā svadhā tvaṁ surabhiśca dēvi |
tvaṁ dakṣiṇā kr̥ṣṇamayī ca rādhā
dadhāsi rādhāmayakr̥ṣṇatāṁ ca || 36-8 ||
tvaṁ grāmadēvī nagarādhidēvī
vanādhidēvī gr̥hadēvatā ca |
sampūjyatē bhaktajanaiśca yā yā
sā sā tvamēvāsi mahānubhāvē || 36-9 ||
yadyacchrutaṁ dr̥ṣṭamapi smr̥taṁ ca
tattattvadīyaṁ hi kalāṁśajālam |
na kiñcanāstyēva śivē tvadanya-
-dbhūyō:’pi mūlaprakr̥tē namastē || 36-10 ||
saptatriṁśa daśakam (37)- viṣṇumahattvam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.