|| rāvaṇanindā || ājñaptō:'rājavadvākyaṁ pratikūlaṁ niśācaraḥ | abravīt paruṣaṁ vākyaṁ mārīcō rākṣasādhipam || 1 || kēnāyamupadiṣṭastē vināśaḥ...
|| māyāmr̥garūpaparigrahanirbandhaḥ || mārīcēna tu tadvākyaṁ kṣamaṁ yuktaṁ niśācaraḥ | uktō na pratijagrāha martukāma ivauṣadham || 1 || taṁ pathyahitavaktāraṁ...
|| sāhāyyakānabhyupagamaḥ || ēvamasmi tadā muktaḥ kathañcittēna samyugē | idānīmapi yadvr̥ttaṁ tacchr̥ṇuṣva niruttaram || 1 || rākṣasābhyāmahaṁ...
|| rāmāstramahimā || kadācidapyahaṁ vīryāt paryaṭan pr̥thivīmimām | balaṁ nāgasahasrasya dhārayan parvatōpamaḥ || 1 || nīlajīmūtasaṅkāśastaptakāñcanakuṇḍalaḥ |...
|| apriyapathyavacanam || tacchrutvā rākṣasēndrasya vākyaṁ vākyaviśāradaḥ | pratyuvāca mahāprājñō mārīcō rākṣasēśvaram || 1 || sulabhāḥ puruṣā rājan satataṁ...
|| sahāyaiṣaṇā || mārīca śrūyatāṁ tāta vacanaṁ mama bhāṣataḥ | ārtō:'smi mama cārtasya bhavān hi paramā gatiḥ || 1 || jānīṣē tvaṁ janasthānē yathā bhrātā...
|| mārīcāśramapunargamanam || tataḥ śūrpaṇakhāvākyaṁ tacchrutvā rōmaharṣaṇam | sacivānabhyanujñāya kāryaṁ buddhvā jagāma saḥ || 1 || tatkāryamanugamyātha...
|| sītāharaṇōpadēśaḥ || tataḥ śūrpaṇakhāṁ kr̥ddhāṁ bruvantīṁ paruṣaṁ vacaḥ | amātyamadhyē saṅkruddhaḥ paripapraccha rāvaṇaḥ || 1 || kaśca rāmaḥ kathaṁ...
|| rāvaṇanindā || tataḥ śūrpaṇakhā dīnā rāvaṇaṁ lōkarāvaṇam | amātyamadhyē saṅkruddhā paruṣaṁ vākyamabravīt || 1 || pramattaḥ kāmabhōgēṣu svairavr̥ttō...
|| śūrpaṇakhōdyamaḥ || tataḥ śūrpaṇakhā dr̥ṣṭvā sahasrāṇi caturdaśa | hatānyēkēna rāmēṇa rakṣasāṁ bhīmakarmaṇām || 1 || dūṣaṇaṁ ca kharaṁ caiva...
|| rāvaṇakharavr̥ttōpalambhaḥ || tvaramaṇastatō gatvā janasthānādakampanaḥ | praviśya laṅkāṁ vēgēna rāvaṇaṁ vākyamabravīt || 1 || janasthānasthitā rājan rākṣasā...
|| kharasaṁhāraḥ || bhittvā tu tāṁ gadāṁ bāṇai rāghavō dharmavatsalaḥ | smayamānaḥ kharaṁ vākyaṁ saṁrabdhamidamabravīt || 1 || ētattē balasarvasvaṁ darśitaṁ...
|| kharagadābhēdanam || kharaṁ tu virathaṁ rāmō gadāpāṇimavasthitam | mr̥dupūrvaṁ mahātējāḥ paruṣaṁ vākyamabravīt || 1 || gajāśvarathasambādhē balē mahati...
|| khararāmasamprahāraḥ || nihataṁ dūṣaṇaṁ dr̥ṣṭvā raṇē triśirasā saha | kharasyāpyabhavatrāsō dr̥ṣṭvā rāmasya vikramam || 1 || sa dr̥ṣṭvā rākṣasaṁ...
stōtranidhi → śrī kālikā stōtrāṇi → kakārādi śrī kālī sahasranāmāvalī ōṁ krīṁ kālyai namaḥ | ōṁ krūṁ karālyai namaḥ | ōṁ kalyāṇyai namaḥ | ōṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī aṣṭōttaraśatanāmāvalī ōṁ bhadrakālyai namaḥ | ōṁ kāmarūpāyai namaḥ | ōṁ mahāvidyāyai namaḥ | ōṁ...
ōṁ jagaddhātryai namaḥ | ōṁ mātaṅgīśvaryai namaḥ | ōṁ śyāmalāyai namaḥ | ōṁ jagadīśānāyai namaḥ | ōṁ paramēśvaryai namaḥ | ōṁ mahākr̥ṣṇāyai namaḥ |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī mahākālī stōtram (paraśurāma kr̥tam) paraśurāma uvāca | namaḥ śaṅkarakāntāyai sārāyai tē namō namaḥ | namō...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālikā khaḍgamālā stōtram asya śrīdakṣiṇakālikā khaḍgamālāmantrasya śrī bhagavān mahākālabhairava r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālikā hr̥daya stōtram - 2 asya śrī dakṣiṇakālikāmbā hr̥dayastōtra mahāmantrasya mahākālabhairava r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī stutiḥ (brahma kr̥tam) namāmi kr̥ṣṇarūpiṇīṁ kr̥ṣṇāṅgayaṣṭidhāriṇīm | samagratattvasāgaraṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī guhyakālī vajra kavacam (viśvamaṅgalam) asya viśvamaṅgalaṁ nāma śrī guhyakālī mahāvajrakavacasya saṁvarta r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī kavacam - 2 (jaganmaṅgalam) śrīdēvyuvāca | bhagavan karuṇāmbhōdhē śāstrān bhō nidhipāragaḥ |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī kavacam - 1 nārada uvāca | kavacaṁ śrōtumicchāmi tāṁ ca vidyāṁ daśākṣarīm | nātha tvattō hi sarvajña...