jayati nijasudhāmbhaḥ sambhavā vāgbhavaśrīḥ atha sarasa samudyat kāmatattvānubhāvā | tadanu paramadhāma dhyānasaṁlakṣya mōkṣā ravi śaśi śikhirūpā traipurī mantraśaktiḥ...
ōṁ suvarcalāyai namaḥ | ōṁ āñjanēya satyai namaḥ | ōṁ lakṣmyai namaḥ | ōṁ sūryaputryai namaḥ | ōṁ niṣkalaṅkāyai namaḥ | ōṁ śaktyai namaḥ | ōṁ nityāyai...
raṁ raṁ raṁ raktavarṇaṁ dinakaravadanaṁ tīkṣṇadaṁṣṭrākarālaṁ raṁ raṁ raṁ ramyatējaṁ giricalanakaraṁ kīrtipañcādi vaktram | raṁ raṁ raṁ rājayōgaṁ...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī mahālakṣmī anugrahaprasāda...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau vallīdevasenāsameta...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī datta ṣōḍaśī (ṣōḍaśa kṣētra stavam) saccidānanda sadguru dattaṁ bhaja bhaja bhakta | ṣōḍaśāvatārarūpa dattaṁ...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī vārāhī mātṛkā devatā...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama manovāñchita...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvōkta ēvaṁ guṇa viśēṣaṇa viśiṣṭāyāṁ śubha tithau śrī śyāmalā dēvatā anugraha...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī bālā tripurasundarī...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī veṅkaṭeśvara svāminaḥ...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala...
stōtranidhi → śrī durgā saptaśatī → śrī durgā saptaśatī pārāyaṇa vidhi śrīmahāgaṇapatayē namaḥ | śrīgurubhyō namaḥ | śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ...
stōtranidhi → śrī durgā saptaśatī → saptaśatī mālāmantrasya uttaranyāsaḥ (upasaṁhāraḥ) || atha uttaranyāsaḥ || karanyāsaḥ - ōṁ khaḍginī śūlinī ghōrā gadinī...
stōtranidhi → śrī durgā saptaśatī → saptaśatī mālāmantrasya pūrvanyāsaḥ saptaśatī prathama-madhyama-uttama-caritrastha mantrāṇāṁ, brahma-viṣṇu-rudrāḥ r̥ṣayaḥ,...
stōtranidhi → śrī durgā saptaśatī → śrī caṇḍī navārṇa vidhi asya śrīcaṇḍikānavārṇamahāmantrasya brahmaviṣṇurudrāḥ r̥ṣayaḥ,...
( śrī rājarājēśvarī mantramātr̥kā stavaḥ >>) yā trailōkyakuṭumbikā varasudhādhārābhisantarpiṇī bhūmyādīndriyacittacētanaparā saṁvinmayī śāśvatī |...
viśvēśvarī nikhiladēvamaharṣipūjyā siṁhāsanā trinayanā bhujagōpavītā | śaṅkhāmbujāsya:'mr̥takumbhaka pañcaśākhā rājñī sadā bhagavatī bhavatu prasannā || 1 ||...
stōtranidhi → śrī durgā saptaśatī → tantrōkta dēvī sūktam namō dēvyai mahādēvyai śivāyai satataṁ namaḥ | namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 1...
stōtranidhi → śrī durgā saptaśatī → tantrōkta rātri sūktam viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm | nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ...
ōṁ dattātrēyāya namaḥ | ōṁ mahāyōginē namaḥ | ōṁ yōgēśāya namaḥ | ōṁ amaraprabhavē namaḥ | ōṁ munayē namaḥ | ōṁ digambarāya namaḥ | ōṁ bālāya namaḥ |...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī anaghādēvi aṣṭōttaraśatanāmāvalī ōṁ anaghāyai namaḥ | ōṁ mahādēvyai namaḥ | ōṁ mahālakṣmyai namaḥ | ōṁ...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī anaghadēvāṣṭōttaraśatanāmāvalī ōṁ dattātrēyāya namaḥ | ōṁ anaghāya namaḥ | ōṁ trividhāghavidāriṇē namaḥ |...