|| triśirōvadhaḥ || kharaṁ tu rāmābhimukhaṁ prayāntaṁ vāhinīpatiḥ | rākṣasastriśirā nāma sannipatyēdamabravīt || 1 || māṁ niyōjaya vikrānta sannivartasva sāhasāt |...
|| dūṣaṇādivadhaḥ || dūṣaṇastu svakaṁ sainyaṁ hanyamānaṁ nirīkṣya saḥ | sandidēśa mahābāhurbhīmavēgān durāsadān || 1 || rākṣasān pañca sāhasrān...
|| kharasainyāvamardaḥ || avaṣṭabdhadhanuṁ rāmaṁ kruddhaṁ ca ripughātinam | dadarśāśramamāgamya kharaḥ saha puraḥsaraiḥ || 1 || taṁ dr̥ṣṭvā saśaraṁ cāpamudyamya...
|| rāmakharabalasaṁnikarṣaḥ || āśramaṁ pratiyātē tu kharē kharaparākramē | tānēvōtpātikān rāmaḥ saha bhrātrā dadarśa ha || 1 || tānutpātān mahāghōrānutthitān...
|| utpātadarśanam || tasmin yātē janasthānādaśivaṁ śōṇitōdakam | abhyavarṣanmahāmēghastumulō gardabhāruṇaḥ || 1 || nipētusturagāstasya rathayuktā mahājavāḥ | samē...
|| kharasaṁnāhaḥ || ēvamādharṣitaḥ śūraḥ śūrpaṇakhyā kharastadā | uvāca rakṣasāṁ madhyē kharaḥ kharataraṁ vacaḥ || 1 || tavāvamānaprabhavaḥ krōdhō:'yamatulō...
|| kharasandhukṣaṇam || sa punaḥ patitāṁ dr̥ṣṭvā krōdhācchūrpaṇakhāṁ kharaḥ | uvāca vyaktayā vācā tāmanarthārthamāgatām || 1 || mayā tvidānīṁ śūrāstē...
|| caturdaśarakṣōvadhaḥ || tataḥ śūrpaṇakhā ghōrā rāghavāśramamāgatā | rakṣasāmācacakṣē tau bhrātarau saha sītayā || 1 || tē rāmaṁ parṇaśālāyāmupaviṣṭaṁ...
|| kharakrōdhaḥ || tāṁ tathā patitāṁ dr̥ṣṭvā virūpāṁ śōṇitōkṣitām | bhaginīṁ krōdhasantaptaḥ kharaḥ papraccha rākṣasaḥ || 1 || uttiṣṭha tāvadākhyāhi...
|| śūrpaṇakhāvirūpaṇam || tātaḥ śūrpaṇakhāṁ rāmaḥ kāmapāśāvapāśitām | svacchayā ślakṣṇayā vācā smitapūrvamathābravīt || 1 || kr̥tadārō:'smi bhavati...
ōṁ gaṅgāyai namaḥ | ōṁ viṣṇupādasambhūtāyai namaḥ | ōṁ haravallabhāyai namaḥ | ōṁ himācalēndratanayāyai namaḥ | ōṁ girimaṇḍalagāminyai namaḥ | ōṁ...
stōtranidhi → śrī rāma stōtrāṇi → aṣṭākṣara śrīrāma mantra stōtram sa sarvaṁ siddhimāsādya hyantē rāmapadaṁ vrajēt | cintayēccētasā nityaṁ śrīrāmaḥ...
dhanvantariḥ sudhāpūrṇakalaśāḍhyakarō hariḥ | jarāmr̥titrastadēvaprārthanāsādhakaḥ prabhuḥ || 1 || nirvikalpō nissamānō mandasmitamukhāmbujaḥ | āñjanēyaprāpitādriḥ...
asya śrīsudarśanamālāmahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśana cakrarūpī śrīharirdēvatā ācakrāya svāhēti bījaṁ sucakrāya svāhēti śaktiḥ...
bahirantastamaśchēdi jyōtirvandē sudarśanam | yēnāvyāhatasaṅkalpaṁ vastu lakṣmīdharaṁ viduḥ || jaya jaya śrīsudarśana brahmamahācakrabhūpāla | dēvadēva | santata...
kailāsaśikharē ramyē muktāmāṇikyamaṇḍapē | ratnasiṁhāsanāsīnaṁ pramathaiḥ parivāritam || 1 || bhartāraṁ sarvadharmajñaṁ pārvatī paramēśvaram | baddhāñjalipuṭā...
sudarśanaścakrarājaḥ tējōvyūhō mahādyutiḥ | sahasrabāhurdīptāṅgaḥ aruṇākṣaḥ pratāpavān || 1 || anēkādityasaṅkāśaḥ prōdyajjvālābhirañjitaḥ |...
ōṁ namaḥ paramārthārtha sthūlasūkṣmakṣarākṣara | vyaktāvyakta kalātīta sakalēśa nirañjana || 1 || guṇāñjana guṇādhāra nirguṇātman guṇasthira | mūrtāmūrta...
sahasrāra mahāśūra raṇadhīra girā stutim | ṣaṭkōṇaripuhr̥dbāṇa santrāṇa karavāṇi tē || 1 || yastvattastaptasutanuḥ sō:'tti muktiphalaṁ kila | nātaptatanurityastaut...
asya śrīsudarśanakavacamahāmantrasya nārāyaṇa r̥ṣiḥ śrīsudarśanō dēvatā gāyatrī chandaḥ duṣṭaṁ dārayatīti kīlakaṁ, hana hana dviṣa iti bījaṁ,...
baliruvāca | anantasyāpramēyasya viśvamūrtērmahātmanaḥ | namāmi cakriṇaścakraṁ karasaṅgi sudarśanam || 1 || sahasramiva sūryāṇāṁ saṅghātaṁ vidyutāmiva | kālāgnimiva...
ambarīṣa uvāca | tvamagnirbhagavān sūryastvaṁ sōmō jyōtiṣāṁ patiḥ | tvamāpastvaṁ kṣitirvyōma vāyurmātrēndriyāṇi ca || 1 || sudarśana namastubhyaṁ...
sudarśana mahājvāla prasīda jagataḥ patē | tējōrāśē prasīda tvaṁ kōṭisūryāmitaprabha || 1 || ajñānatimiradhvaṁsin prasīda paramādbhuta | sudarśana namastē:'stu...
hariruvāca | namaḥ sudarśanāyaiva sahasrādityavarcasē | jvālāmālāpradīptāya sahasrārāya cakṣuṣē || 1 || sarvaduṣṭavināśāya sarvapātakamardinē | sucakrāya vicakrāya...