kailāsaśikharē ramyē gaurī papraccha śaṅkaram | brahmāṇḍākhilanāthastvaṁ sr̥ṣṭisaṁhārakārakaḥ || 1 || tvamēva pūjyasē lōkairbrahmaviṣṇusurādibhiḥ | nityaṁ...
īśvaraḥ paramaḥ kr̥ṣṇaḥ saccidānandavigrahaḥ | anādirādirgōvindaḥ sarvakāraṇakāraṇam || 1 || sahasrapatrakamalaṁ gōkulākhyaṁ mahatpadam | tatkarṇikāraṁ taddhāma...
sucāruvaktramaṇḍalaṁ sukarṇaratnakuṇḍalam | sucarcitāṅgacandanaṁ namāmi nandanandanam || 1 || sudīrghanētrapaṅkajaṁ śikhīśikhaṇḍamūrdhajam | anantakōṭimōhanaṁ...
pārvatyuvāca | kailāsa vāsin bhagavan bhaktānugrahakāraka | rādhikā kavacaṁ puṇyaṁ kathayasva mama prabhō || 1 || yadyasti karuṇā nātha trāhi māṁ duḥkhatō bhayāt | tvamēva...
(śrīmahābhāratē bhīṣmaparvaṇi pañcaṣaṣṭitamō:'dhyāyē ślō: 47) viśvāvasurviśvamūrtirviśvēśō viṣvaksēnō viśvakarmā vaśī ca | viśvēśvarō vāsudēvō:'si tasmā-...
śrīśuka uvāca | atha sarvaguṇōpētaḥ kālaḥ paramaśōbhanaḥ | yarhyēvājanajanmarkṣaṁ śāntarkṣagrahatārakam || 1 || diśaḥ prasēdurgaganaṁ nirmalōḍugaṇōdayam |...
śrīrāmacandraśrīkr̥ṣṇa sūryacandrakulōdbhavau | kausalyādēvakīputrau rāmakr̥ṣṇau gatirmama || 1 || divyarūpau daśarathavasudēvātmasambhavau | jānakīrukmiṇīkāntau...
(śrīmadbhāgavataṁ 10|40|1) akrūra uvāca | natō:'smyahaṁ tvākhilahētuhētuṁ nārāyaṇaṁ pūruṣamādyamavyayam | yannābhijātadaravindakōśād brahmā:':'virāsīdyata ēṣa...
dhyānam | tripādbhasmapraharaṇastriśirā raktalōcanaḥ | sa mē prītassukhaṁ dadyāt sarvāmayapatirjvaraḥ || stōtram | vidrāvitē bhūtagaṇē jvarastu triśirāstripāt | ...
praṇamya dēvaṁ viprēśaṁ praṇamya ca sarasvatīm | praṇamya ca munīn sarvān sarvaśāstra viśāradān || 1 || śrīkr̥ṣṇa kavacaṁ vakṣyē śrīkīrtivijayapradam | kāntārē...
śrīkr̥ṣṇa gōvinda harē murārē hē nātha nārāyaṇa vāsudēva | jihvē pibasvāmr̥tamētadēva gōvinda dāmōdara mādhavēti || 1 vikrētukāmākhilagōpakanyā...
jaya janārdanā kr̥ṣṇā rādhikāpatē janavimōcanā kr̥ṣṇā janmamōcanā garuḍavāhanā kr̥ṣṇā gōpikāpatē nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā || sujanabāṁdhavā...
avyaya mādhava antavivarjita abdhisutāpriya kāntaharē | kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa janārdana kr̥ṣṇa harē || 1 || āśaranāśana ādivivarjita ātmajñānada...
gōpya ūcuḥ | jayati tē:'dhikaṁ janmanā vrajaḥ śrayata indirā śaśvadatra hi | dayita dr̥śyatāṁ dikṣu tāvakā- stvayi dhr̥tāsavastvāṁ vicinvatē || 1 || śaradudāśayē...
bhajē vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ svabhaktacittarañjanaṁ sadaiva nandanandanam | supicchagucchamastakaṁ sunādavēṇuhastakaṁ anaṅgaraṅgasāgaraṁ namāmi...
tarēyussaṁsāraṁ kathamagatapāraṁ surajanāḥ kathaṁ bhāvātmānaṁ harimanusarēyuśca sarasāḥ | kathaṁ vā māhātmyaṁ nijahr̥di nayēyurvrajabhuvāṁ bhavēdāvirbhāvō yadi...
patiḥ śrīvallabhō:'smākaṁ gatiḥ śrīvallabhassadā | matiḥ śrīvallabhē hyāstāṁ ratiḥ śrīvallabhē:'stu mē || 1 || vr̥ttiḥ śrīvallabhā yaiva kr̥tiḥ...
svāminīcintayā cittakhēdakhinna mukhāmbujaḥ | nimīlannētrayugalaḥ śrīkr̥ṣṇaśśaraṇaṁ mama || 1 || manōjabhāvabharitō bhāvayanmanasā ratim | mīlanavyākulamanāḥ...
bhajē vrajaikanandanaṁ samastapāpakhaṇḍanaṁ svabhaktacittarañjanaṁ sadaiva nandanandanam | supicchagucchamastakaṁ sunādavēṇuhastakaṁ anaṅgaraṅgasāragaṁ namāmi sāgaraṁ...
gōpanārī mukhāṁbhōjabhāskaraṁ vēṇuvādyakam | rādhikārasabhōktāraṁ gōvardhanadharaṁ bhajē || 1 || ābhīranagarīprāṇapriyaṁ satyaparākramam |...
kalitakanakacēlaṁ khaṇḍitāpatkucēlaṁ galadhr̥tavanamālaṁ garvitārātikālam | kalimalaharaśīlaṁ kāntidhūtēndranīlaṁ vinamadavanaśīlaṁ vēṇugōpālamīḍē || 1 ||...
traividyavr̥ddhajanamūrdhavibhūṣaṇaṁ yat saṁpacca sāttvikajanasya yadēva nityam | yadvā śaraṇyamaśaraṇyajanasya puṇyaṁ tatsaṁśrayēma vakulābharaṇāṅghriyugmam || 1 ||...
sarvadā sarvabhāvēna bhajanīyō vrajādhipaḥ | svasyāyamēva dharmō hi nānyaḥ kvāpi kadācana || 1 || ēvaṁ sadāsmatkartavyaṁ svayamēva kariṣyati | prabhussarvasamarthō hi tatō...
ōṁ asya śrī viṭhṭhalakavacastōtra mahāmantrasya śrī purandara r̥ṣiḥ śrī guruḥ paramātmā śrīviṭhṭhalō dēvatā anuṣṭup chandaḥ śrī puṇḍarīka varada iti...