pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau mama manovāñchita...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōpāla sahasranāma stōtram kailāsaśikharē ramyē gaurī papraccha śaṅkaram | brahmāṇḍākhilanāthastvaṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī brahma saṁhitā īśvaraḥ paramaḥ kr̥ṣṇaḥ saccidānandavigrahaḥ | anādirādirgōvindaḥ sarvakāraṇakāraṇam || 1 ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī nandanandanāṣṭakam sucāruvaktramaṇḍalaṁ sukarṇaratnakuṇḍalam | sucarcitāṅgacandanaṁ namāmi nandanandanam || 1 ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rādhā kavacam pārvatyuvāca | kailāsa vāsin bhagavan bhaktānugrahakāraka | rādhikā kavacaṁ puṇyaṁ kathayasva mama prabhō || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → vāsudēva stōtram (mahābhāratē) (śrīmahābhāratē bhīṣmaparvaṇi pañcaṣaṣṭitamō:'dhyāyē ślō: 47)...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa jananam (śrīmadbhāgavatam) śrīśuka uvāca | atha sarvaguṇōpētaḥ kālaḥ paramaśōbhanaḥ |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rāmakr̥ṣṇa aṣṭōttara śatanāma stōtram śrīrāmacandraśrīkr̥ṣṇa sūryacandrakulōdbhavau | kausalyādēvakīputrau...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa stutiḥ (akr̥̄ra kr̥tam) (śrīmadbhāgavataṁ 10.40.1) akrūra uvāca | natō:'smyahaṁ tvākhilahētuhētuṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → jvarahara stōtram dhyānam | tripādbhasmapraharaṇastriśirā raktalōcanaḥ | sa mē prītassukhaṁ dadyāt sarvāmayapatirjvaraḥ ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa kavacam praṇamya dēvaṁ viprēśaṁ praṇamya ca sarasvatīm | praṇamya ca munīn sarvān sarvaśāstra viśāradān || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī gōvinda dāmōdara stōtram śrīkr̥ṣṇa gōvinda harē murārē hē nātha nārāyaṇa vāsudēva | jihvē pibasvāmr̥tamētadēva...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → jaya janārdanā kr̥ṣṇā rādhikāpatē jaya janārdanā kr̥ṣṇā rādhikāpatē janavimōcanā kr̥ṣṇā janmamōcanā...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa akṣaramālikā stōtram avyaya mādhava antavivarjita abdhisutāpriya kāntaharē | kr̥ṣṇa janārdana kr̥ṣṇa...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → gōpī gītam (gōpikā gītam) gōpya ūcuḥ | jayati tē:'dhikaṁ janmanā vrajaḥ śrayata indirā śaśvadatra hi | dayita dr̥śyatāṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇāṣṭakam 4 bhajē vrajaikamaṇḍanaṁ samastapāpakhaṇḍanaṁ svabhaktacittarañjanaṁ sadaiva nandanandanam |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī vallabhabhāvāṣṭakam-2 tarēyussaṁsāraṁ kathamagatapāraṁ surajanāḥ kathaṁ bhāvātmānaṁ harimanusarēyuśca sarasāḥ |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī vallabhabhāvāṣṭakam patiḥ śrīvallabhō:'smākaṁ gatiḥ śrīvallabhassadā | matiḥ śrīvallabhē hyāstāṁ ratiḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa śaraṇāṣṭakam 2 svāminīcintayā cittakhēdakhinna mukhāmbujaḥ | nimīlannētrayugalaḥ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī kr̥ṣṇa tāṇḍava stōtram bhajē vrajaikanandanaṁ samastapāpakhaṇḍanaṁ svabhaktacittarañjanaṁ sadaiva nandanandanam |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → gōvardhanadharāṣṭakam gōpanārī mukhāṁbhōjabhāskaraṁ vēṇuvādyakam | rādhikārasabhōktāraṁ gōvardhanadharaṁ bhajē || 1...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī vēṇugōpālāṣṭakam kalitakanakacēlaṁ khaṇḍitāpatkucēlaṁ galadhr̥tavanamālaṁ garvitārātikālam |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī parāṅkuśāṣṭakam traividyavr̥ddhajanamūrdhavibhūṣaṇaṁ yat saṁpacca sāttvikajanasya yadēva nityam | yadvā...
sarvadā sarvabhāvēna bhajanīyō vrajādhipaḥ | svasyāyamēva dharmō hi nānyaḥ kvāpi kadācana || 1 || ēvaṁ sadāsmatkartavyaṁ svayamēva kariṣyati | prabhussarvasamarthō hi tatō...