Sri Parankusa Ashtakam – śrī parāṅkuśāṣṭakam


traividyavr̥ddhajanamūrdhavibhūṣaṇaṁ yat
saṁpacca sāttvikajanasya yadēva nityam |
yadvā śaraṇyamaśaraṇyajanasya puṇyaṁ
tatsaṁśrayēma vakulābharaṇāṅghriyugmam || 1 ||

bhaktiprabhāva bhavadadbhutabhāvabandha
sandhukṣita praṇayasārarasaugha pūrṇaḥ |
vēdārtharatnanidhiracyutadivyadhāma
jīyātparāṅkuśa payōdhirasīma bhūmā || 2 ||

r̥ṣiṁ juṣāmahē kr̥ṣṇatr̥ṣṇātattvamivōditam |
sahasraśākhāṁ yō:’drākṣīddrāviḍīṁ brahmasaṁhitām || 3 ||

yadgōsahasramapahanti tamāṁsi puṁsāṁ
nārāyaṇō vasati yatra saśaṅkhacakraḥ |
yanmaṇḍalaṁ śrutigataṁ praṇamanti viprāḥ
tasmai namō vakulabhūṣaṇa bhāskarāya || 4 ||

patyuḥ śriyaḥ prasādēna prāpta sārvajña sampadam |
prapanna janakūṭasthaṁ prapadyē śrīparāṅkuśam || 5 ||

śaṭhakōpamuniṁ vandē śaṭhānāṁ buddhiḥ dūṣakam |
ajñānāṁ jñānajanakaṁ tintriṇīmūla saṁśrayam || 6 ||

vakulābharaṇaṁ vandē jagadābharaṇaṁ munim |
yaśśrutēruttaraṁ bhāgaṁ cakrē drāviḍa bhāṣayā || 7 ||

namajjanasya citta bhitti bhakti citra tūlikā
bhavāhi vīryabhañjanē narēndra mantra yantraṇā |
prapanna lōka kairava prasanna cāru candrikā
śaṭhāri hastamudrikā haṭhāddhunōtu mē tamaḥ || 8 ||

vakulālaṅkr̥taṁ śrīmacchaṭhakōpa padadvayam |
asmatkuladhanaṁ bhōgyamastu mē mūrdhni bhūṣaṇam || 9 ||

iti śrīparāśarabhaṭṭarācārya kr̥ta śrī parāṅkuśāṣṭakam |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed