jñānānandāmalātmā kalikaluṣamahātūlavātūlanāmā sīmātītātmabhūmā mama hayavadanā dēvatā dhāvitāriḥ | yātā śvētābjamadhyaṁ pravimalakamala sragdharā dugdharāśiḥ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmīnārāyaṇāṣṭōttaraśatanāma stōtram śrīrviṣṇuḥ kamalā śārṅgī lakṣmīrvaikuṇṭhanāyakaḥ | padmālayā...
raktāmbhōruhadarpabhañjanamahāsaundaryanētradvayaṁ muktāhāravilambihēmamukuṭaṁ ratnōjjvalatkuṇḍalam | varṣāmēghasamānanīlavapuṣaṁ graivēyahārānvitaṁ pārśvē...
raibhya uvāca | gadādharaṁ vibudhajanairabhiṣṭutaṁ dhr̥takṣamaṁ kṣudhita janārtināśanam | śivaṁ viśālā:'surasainyamardanaṁ namāmyahaṁ hatasakalā:'śubhaṁ smr̥tau ||...
ōṁ śrīvarāhāya namaḥ | ōṁ mahīnāthāya namaḥ | ōṁ pūrṇānandāya namaḥ | ōṁ jagatpatayē namaḥ | ōṁ nirguṇāya namaḥ | ōṁ niṣkalāya namaḥ | ōṁ anantāya...
dhyānam | śvētaṁ sudarśanadarāṅkitabāhuyugmaṁ daṁṣṭrākarālavadanaṁ dharayā samētam | brahmādibhiḥ suragaṇaiḥ parisēvyamānaṁ dhyāyēdvarāhavapuṣaṁ...
namastē dēvadēvēśa namastē bhaktavatsala | namastē karuṇārāśē namastē nandavikrama || 1 || gōvindāya surēśāya acyutāyāvyayāya ca | kr̥ṣṇāya vāsudēvāya...
mr̥gaśr̥ṅga uvāca- nārāyaṇāya nalināyatalōcanāya nāthāya patrasthanāyakavāhanāya | nālīkasadmaramaṇīyabhujāntarāya navyāmbudābharucirāya namaḥ parasmai || 1 || namō...
nārāyaṇāya suramaṇḍanamaṇḍanāya nārāyaṇāya sakalasthitikāraṇāya | nārāyaṇāya bhavabhītinivāraṇāya nārāyaṇāya prabhavāya namō namastē || 1 || nārāyaṇāya...
viṣṇuṁ viśālāruṇapadmanētraṁ vibhāntamīśāmbujayōnipūjitam | sanātanaṁ sanmatiśōdhitaṁ paraṁ pumāṁsamādyaṁ satataṁ prapadyē || 1 || kalyāṇadaṁ...
nārada uvāca | punardaityaṁ samāyāntaṁ dr̥ṣṭvā dēvāḥ savāsavāḥ | bhayaprakampitāḥ sarvē viṣṇuṁ stōtuṁ pracakramuḥ || 1 || dēvā ūcuḥ | namō...
śrīśuka uvāca - tadā dēvarṣigandharvā brahmēśānapurōgamāḥ | mumucuḥ kusumāsāraṁ śaṁsantaḥ karma taddharēḥ || 1 || nēdurdundubhayō divyā gandharvā nanr̥turjaguḥ...
śrībādarāyaṇiruvāca - ēvaṁ vyavasitō buddhyā samādhāya manō hr̥di | jajāpa paramaṁ jāpyaṁ prāgjanmanyanuśikṣitam || 1 || śrīgajēndra uvāca - ōṁ namō bhagavatē...
śrīśuka uvāca - āsīdgirivarō rājan trikūṭa iti viśrutaḥ | kṣīrōdēnāvr̥taḥ śrīmān yōjanāyutamucchritaḥ || 1 || tāvatā vistr̥taḥ paryaktribhiḥ śr̥ṅgaiḥ...
bhīṣma uvāca | iti matirupakalpitā vitr̥ṣṇā bhagavati sātvatapuṅgavē vibhūmni | svasukhamupagatē kvacidvihartuṁ prakr̥timupēyuṣi yadbhavapravāhaḥ || 1 || tribhuvanakamanaṁ...
mārkaṇḍēya uvāca | naraṁ nr̥siṁhaṁ naranāthamacyutaṁ pralambabāhuṁ kamalāyatēkṣaṇam | kṣitīśvarairarcitapādapaṅkajaṁ namāmi viṣṇuṁ puruṣaṁ purātanam ||...
duryōdhana uvāca | gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā | sarvarakṣākaraṁ divyaṁ dēhi mahyaṁ mahāmunē || 1 || prāḍvipāka uvāca | snātvā jalē...
varāha uvāca | namastē puṇḍarīkākṣa namastē madhusūdana | namastē sarva lōkēśa namastē tigmacakriṇē || 1 || viśvamūrtiṁ mahābāhuṁ varadaṁ sarvatējasam | namāmi...
r̥ṣiruvāca | yamāhurvāsudēvāṁśaṁ haihayānāṁ kulāntakam | triḥsaptakr̥tvō ya imāṁ cakrē niḥkṣatriyāṁ mahīm || 1 || duṣṭaṁ kṣatraṁ bhuvō...
dēvā ūcuḥ | namō yajñavarāhāya namastē śatabāhavē | namastē dēvadēvāya namastē viśvarūpiṇē || 1 || namaḥ sthitisvarūpāya sarvayajñasvarūpiṇē |...
śrīśailēśadayāpātraṁ dhībhaktyādiguṇārṇavam | yatīndrapravaṇaṁ vandē ramyajāmātaraṁ munim || lakṣmīcaraṇalākṣāṅkasākṣī śrīvatsavakṣasē |...
yō nityamacyutapadāmbujayugmarukma vyāmōhatastaditarāṇi tr̥ṇāya mēnē | asmadgurōrbhagavatō:'sya dayaikasindhōḥ rāmānujasya caraṇau śaraṇaṁ prapadyē || vandē...
ārtānāṁ duḥkhaśamanē dīkṣitaṁ prabhumavyayam | aśēṣajagadādhāraṁ lakṣmīnārāyaṇaṁ bhajē || 1 || apārakaruṇāmbhōdhiṁ āpadbāndhavamacyutam |...
yāmunāryasudhāmbhōdhimavagāhya yathāmati | ādāya bhaktiyōgākhyaṁ ratnaṁ sandarśayāmyaham || svādhīna trividhacētanācētanasvarūpasthiti pravr̥ttibhēdaṁ, klēśa...