vandē rādhāpadāmbhōjaṁ brahmādisuravindatam | yatkīrtiḥ kīrtanēnaiva punāti bhuvanatrayam || 1 || namō gōkulavāsinyai rādhikāyai namō namaḥ | śataśr̥ṅganivāsinyai...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī dhanvantaryaṣṭōttaraśatanāma stōtram dhanvantariḥ sudhāpūrṇakalaśāḍhyakarō hariḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana mālā mantra stōtram asya śrīsudarśanamālāmahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśana cakrarūpī...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana gadyam bahirantastamaśchēdi jyōtirvandē sudarśanam | yēnāvyāhatasaṅkalpaṁ vastu lakṣmīdharaṁ viduḥ || jaya jaya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana sahasranāma stōtram kailāsaśikharē ramyē muktāmāṇikyamaṇḍapē | ratnasiṁhāsanāsīnaṁ pramathaiḥ parivāritam...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśanāṣṭōttaraśatanāma stōtram sudarśanaścakrarājaḥ tējōvyūhō mahādyutiḥ | sahasrabāhurdīptāṅgaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī puruṣōttama stutiḥ (prahlāda kr̥tam) ōṁ namaḥ paramārthārtha sthūlasūkṣmakṣarākṣara | vyaktāvyakta kalātīta...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sahasrāra (sudarśana) stutiḥ sahasrāra mahāśūra raṇadhīra girā stutim | ṣaṭkōṇaripuhr̥dbāṇa santrāṇa karavāṇi tē...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana kavacam 3 asya śrīsudarśanakavacamahāmantrasya nārāyaṇa r̥ṣiḥ śrīsudarśanō dēvatā gāyatrī chandaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana cakra stavaḥ (bali kr̥tam) baliruvāca | anantasyāpramēyasya viśvamūrtērmahātmanaḥ | namāmi cakriṇaścakraṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī mahāsudarśana stōtram (ambarīṣa kr̥tam) ambarīṣa uvāca | tvamagnirbhagavān sūryastvaṁ sōmō jyōtiṣāṁ patiḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana stōtram (sūrya kr̥tam) sudarśana mahājvāla prasīda jagataḥ patē | tējōrāśē prasīda tvaṁ kōṭisūryāmitaprabha...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana cakra stōtram (garuḍapurāṇē) hariruvāca | namaḥ sudarśanāyaiva sahasrādityavarcasē | jvālāmālāpradīptāya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśanāṣṭōttaraśatanāmāvalī ōṁ sudarśanāya namaḥ | ōṁ cakrarājāya namaḥ | ōṁ tējōvyūhāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī saulabhyacūḍāmaṇi stōtram brahmōvāca | cakrāmbhōjē samāsīnaṁ cakrādyāyudhadhāriṇam | cakrarūpaṁ mahāviṣṇuṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī lakṣmī hayagrīva pañcaratnam jñānānandāmalātmā kalikaluṣamahātūlavātūlanāmā sīmātītātmabhūmā mama hayavadanā dēvatā...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmīnārāyaṇāṣṭōttaraśatanāma stōtram śrīrviṣṇuḥ kamalā śārṅgī lakṣmīrvaikuṇṭhanāyakaḥ | padmālayā...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī jagannātha pañcakam raktāmbhōruhadarpabhañjanamahāsaundaryanētradvayaṁ muktāhāravilambihēmamukuṭaṁ ratnōjjvalatkuṇḍalam |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī gadādhara stōtram (varāha purāṇē) raibhya uvāca | gadādharaṁ vibudhajanairabhiṣṭutaṁ dhr̥takṣamaṁ kṣudhita...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī varāhāṣṭōttaraśatanāmāvalī ōṁ śrīvarāhāya namaḥ | ōṁ mahīnāthāya namaḥ | ōṁ pūrṇānandāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī varāhāṣṭōttaraśatanāma stōtram dhyānam | śvētaṁ sudarśanadarāṅkitabāhuyugmaṁ daṁṣṭrākarālavadanaṁ dharayā...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu stutiḥ (vipra kr̥tam) namastē dēvadēvēśa namastē bhaktavatsala | namastē karuṇārāśē namastē nandavikrama || 1 || ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa stōtram (mr̥gaśr̥ṅga kr̥tam) mr̥gaśr̥ṅga uvāca | nārāyaṇāya nalināyatalōcanāya nāthāya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇāṣṭōttaraśatanāma stōtram nārāyaṇāya suramaṇḍanamaṇḍanāya nārāyaṇāya sakalasthitikāraṇāya |...