Sri Balarama Kavacham – śrī balarāma kavacam
duryōdhana uvāca – gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā | sarvarakṣākaraṁ divyaṁ dēhi mahyaṁ mahāmunē || 1 || prāḍvipāka uvāca – snātvā jalē kṣaumadharaḥ kuśāsanaḥ...
duryōdhana uvāca – gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā | sarvarakṣākaraṁ divyaṁ dēhi mahyaṁ mahāmunē || 1 || prāḍvipāka uvāca – snātvā jalē kṣaumadharaḥ kuśāsanaḥ...
varāha uvāca | namastē puṇḍarīkākṣa namastē madhusūdana | namastē sarva lōkēśa namastē tigmacakriṇē || 1 || viśvamūrtiṁ mahābāhuṁ varadaṁ sarvatējasam | namāmi puṇḍarīkākṣaṁ vidyā:’vidyātmakaṁ...
r̥ṣiruvāca | yamāhurvāsudēvāṁśaṁ haihayānāṁ kulāntakam | triḥsaptakr̥tvō ya imāṁ cakrē niḥkṣatriyāṁ mahīm || 1 || duṣṭaṁ kṣatraṁ bhuvō bhāramabrahmaṇyamanīnaśat | tasya nāmāni puṇyāni vacmi...
dēvā ūcuḥ | namō yajñavarāhāya namastē śatabāhavē | namastē dēvadēvāya namastē viśvarūpiṇē || 1 || namaḥ sthitisvarūpāya sarvayajñasvarūpiṇē | kalākāṣṭhānimēṣāya namastē kālarūpiṇē || 2...
śrīśailēśadayāpātraṁ dhībhaktyādiguṇārṇavam | yatīndrapravaṇaṁ vandē ramyajāmātaraṁ munim || lakṣmīcaraṇalākṣāṅkasākṣī śrīvatsavakṣasē | kṣēmaṁ-karāya sarvēṣāṁ śrīraṅgēśāya maṅgalam || 1 || śriyaḥkāntāya kalyāṇanidhayē nidhayē:’rthinām | śrīvēṅkaṭanivāsāya śrīnivāsāya...
yō nityamacyutapadāmbujayugmarukma vyāmōhatastaditarāṇi tr̥ṇāya mēnē | asmadgurōrbhagavatō:’sya dayaikasindhōḥ rāmānujasya caraṇau śaraṇaṁ prapadyē || vandē vēdāntakarpūracāmīkara karaṇḍakam | rāmānujāryamāryāṇāṁ cūḍāmaṇimaharniśam || ōm || bhagavannārāyaṇābhimatānurūpa svarūparūpa...
ārtānāṁ duḥkhaśamanē dīkṣitaṁ prabhumavyayam | aśēṣajagadādhāraṁ lakṣmīnārāyaṇaṁ bhajē || 1 || apārakaruṇāmbhōdhiṁ āpadbāndhavamacyutam | aśēṣaduḥkhaśāntyarthaṁ lakṣmīnārāyaṇaṁ bhajē || 2 || bhaktānāṁ vatsalaṁ bhaktigamyaṁ sarvaguṇākaram...
yāmunāryasudhāmbhōdhimavagāhya yathāmati | ādāya bhaktiyōgākhyaṁ ratnaṁ sandarśayāmyaham || svādhīna trividhacētanācētanasvarūpasthiti pravr̥ttibhēdaṁ, klēśa karmādyaśēṣadōṣāsaṁspr̥ṣṭaṁ, svābhāvikānavadhikātiśaya jñānabalaiśvaryavīryaśaktitējaḥ prabhr̥tyasaṅkhyēya kalyāṇaguṇagaṇaugha mahārṇavaṁ, paramapuruṣaṁ, bhagavantaṁ, nārāyaṇaṁ, svāmitvēna suhr̥tvēna gurutvēna...
PUBLISHED ON STOTRANIDHI.COM. · Added on September 10, 2020 · Last modified December 12, 2020
nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca | bhūtabhavyabhavēśāya śivāya śivamūrtayē || 1 || śivayōnēḥ śivādyāyi śivapūjyatamāya ca | ghōrarūpāya mahatē yugāntakaraṇāya ca || 2 ||...
dēvā ūcuḥ | tvaṁ r̥ṣistvaṁ mahābhāgaḥ tvaṁ dēvaḥ patagēśvaraḥ | tvaṁ prabhustapanaḥ sūryaḥ paramēṣṭhī prajāpatiḥ || 1 || tvamindrastvaṁ hayamukhaḥ tvaṁ śarvastvaṁ jagatpatiḥ |...
More