Balopanishad – śrī bālōpaniṣat

aiṁ namaḥ śrībālāyai || śrībālōpaniṣadaṁ vyākhyāsyāmaḥ || 1 || śr̥ṇu priyē cakra cakrasthā mahātmā mahāguhyā guhyatarā śrēṣṭhātiśrēṣṭhā bhavyā...

Bhavanopanishad – bhāvanōpaniṣat

svāvidyāpadatatkāryaṁ śrīcakrōpari bhāsuram | bindurūpaśivākāraṁ rāmacandrapadaṁ bhajē || ōṁ bhadraṁ karṇēbhiḥ śr̥ṇuyāma dēvā | bhadraṁ...

Skandopanishad – skandōpaniṣat

stōtranidhi → śrī subrahmaṇya stōtrāṇi → skandōpaniṣat yatrāsambhinnatāṁ yāti svātiriktabhidātatiḥ | saṁvinmātraṁ paraṁ brahma tatsvamātraṁ vijr̥mbhatē || ōṁ...

Kumaropanishad – kumārōpaniṣat

stōtranidhi → śrī subrahmaṇya stōtrāṇi → kumārōpaniṣat ambhōdhimadhyē ravikōṭyanēkaprabhāṁ dadātyāśritajīvamadhyē | ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu...

Jabalopanishad – jābālōpaniṣat

ōṁ pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyatē | pūrṇasya pūrṇamādāya pūrṇamēvāvaśiṣyatē | ōṁ śāntiḥ śāntiḥ śāntiḥ || || atha prathama...

Bilva Upanishad – bilvōpaniṣat

atha vāmadēvaḥ paramēśvaraṁ sr̥ṣṭisthitilayakāraṇamumāsahitaṁ svaśirasā praṇamyēti hōvāca | adhīhi bhagavan sarvavidyāṁ sarvarahasyavariṣṭhāṁ sadā sadbhiḥ...

Shiva Sankalpa Upanishad – śivasaṅkalpopaniṣat

oṃ yene̱daṃ bhū̱taṃ bhuva̍naṃ bhavi̱ṣyatpari̍gṛhītama̱mṛte̍na̱ sarvam̎ | yena̍ ya̱jñastrā̍yate sa̱ptaho̍tā̱ tanme̱ mana̍: śi̱vasa̍ṅka̱lpama̍stu || 1 yena̱...

Rudropanishad – rudrōpaniṣat

viśvamayō brāhmaṇaḥ śivaṁ vrajati | brāhmaṇaḥ pañcākṣaramanubhavati | brāhmaṇaḥ śivapūjārataḥ | śivabhaktivihīnaścēt sa caṇḍāla upacaṇḍālaḥ |...

Lingopanishad – liṅgōpaniṣat

ōṁ dharmajijñāsā | jñānaṁ buddhiśca | jñānānmōkṣakāraṇam | mōkṣānmuktisvarūpam | tathā brahmajñānādbuddhiśca | liṅgaikyaṁ dēhō liṅgabhēdē na | ajñānāt...

Pancha Brahma Upanishad – pañcabrahmōpaniṣat

ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ || atha paippalādō bhagavān bhō...

Tripuropanishad – tripurōpaniṣat

ōṁ vāṅmē manasi pratiṣṭhitā | manō mē vāci pratiṣṭhitam | āvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ | śrutaṁ mē mā prahāsiḥ | anēnādhītēnāhōrātrān...

Sri Lalitha Upanishad – śrī lalitōpaniṣat

śrīlalitātripurasundaryai namaḥ | ōṁ paramakāraṇabhūtā śaktiḥ kēna navacakrarūpō dēhaḥ | navacakraśaktimayaṁ śrīcakram vārāhīpitr̥rūpā kurukullā balidēvatā mātā...

Kaivalya Upanishad – kaivalyōpaniṣat

ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ || || atha prathamaḥ khaṇḍaḥ...

Heramba Upanishad – hēraṁbōpaniṣat

stōtranidhi → śrī gaṇēśa stōtrāṇi → hēraṁbōpaniṣat ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ...

Kenopanishad – kēnōpaniṣat

|| śānti pāṭhaḥ || ōṁ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrōtramathō balamindriyāṇi ca sarvāṇi | sarvaṁ brahmaupaniṣadaṁ mā:'haṁ brahma nirākuryāṁ mā...

Katopanishad – kaṭhōpaniṣat

ōṁ saha nāvavatu | saha nau bhunaktu | sahavīryaṁ karavāvahai | tējasvi nāvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ || || atha prathamādhyāyē...

Surya Upanishad – sūryopaniṣat

oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ | sthi̱rairaṅgai̎stuṣṭu̱vāgṃ sa̍sta̱nūbhi̍: | vyaśe̍ma...

Aitareya Upanishad – aitarēyōpaniṣat

|| śāntipāṭhaḥ || ōṁ vāṅmē manasi pratiṣṭhitā manō mē vāci pratiṣṭhitamāvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ śrutaṁ mē mā prahāsīḥ |...

Ishavasya Upanishad – īśāvāsyopaniṣat

oṃ pūrṇa̱mada̱: pūrṇa̱mida̱ṃ pūrṇā̱tpūrṇa̱muda̱cyate | pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱ṣyate || oṃ śā̱ntiḥ śā̱ntiḥ śā̱ntiḥ || oṃ...
error: Not allowed