Kumaropanishad – kumārōpaniṣat


ambhōdhimadhyē ravikōṭyanēkaprabhāṁ dadātyāśritajīvamadhyē |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 1 ||

virājayōgasya phalēna sākṣyaṁ dadāti namaḥ kumārāya tasmai |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 2 ||

yō:’tītakālē svamatāt gr̥hītvā śrutiṁ karōtyanyajīvān svakōlē |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 3 ||

yasyāṁśca jīvēna samprāpnuvanti dvibhāgajīvāṁśca samaikakālē |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 4 ||

pracōdayānnāda hr̥disthitēna mantrāṇyajīvaṁ prakaṭīkarōti |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 5 ||

bāndhavyakallōlahr̥dvāridūrē vimānamārgasya ca yaḥ karōti |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 6 ||

saddīkṣayā śāstraśabdasmr̥tirhr̥dvātāṁśca chinnādanubhūtirūpam |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 7 ||

dīkṣāvidhijñānacaturvidhānya pracōdayānmantradaivādvarasya |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 8 ||

kōṭyadbhutē saptabhirēva mantraiḥ datvā sukhaṁ kaściti yasya pādam |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 9 ||

svasvādhikārāṁśca vimuktadēvāḥ śīrṣēṇa samyōgayēdyasya pādam |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 10 ||

huṅkāraśabdēna sr̥ṣṭiprabhāvaṁ jīvasya dattaṁ svavarēṇa yēna |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 11 ||

vīrājapatrastha kumārabhūtiṁ yō bhaktahastēna saṁsvīkarōti |
sasarvasampat samavāptipūrṇaḥ bhavēddhi samyāti taṁ dīrghamāyuḥ ||

ētādr̥śānugrahabhāsitāya sākalyakōlāya vai ṣaṇmukhāya |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 12 ||

ōṁ śrī subrahmaṇyāya namaḥ ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed