(nidralēvagānē) karāgrē vasatē lakṣmīḥ kara madhyē sarasvatī | kara mūlē sthitā gaurī prabhātē kara darśanam || samudra vasanē dēvi parvata stana maṇḍalē | viṣṇupatni...
vaiyāghrapāda gōtrāya sāṅkr̥tya pravarāya ca | gaṅgāputrāya bhīṣmāya ājanma brahmacāriṇē || 1 bhīṣmaḥ śāntanavō vīraḥ satyavādī jitēndriyaḥ |...
(daśamyāṁ sāyāhne śamīpūjāṁ kr̥tvā-tadanaṁtaraṁ dhyāyet) śamī śamaya te pāpaṁ śamī śatru vināśinī | arjunasya dhanurdhārī rāmasya priyadarśini || 1 || śamīṁ...
karāgrē vasatē lakṣmīḥ kara madhyē sarasvatī | kara mūlē sthitā gaurī prabhātē kara darśanam || samudra vasanē dēvi parvata stanamaṇḍalē | viṣṇupatni namastubhyaṁ...
vēdō nityamadhīyatāṁ taduditaṁ karma svanuṣṭhīyatāṁ tēnēśasya vidhīyatāmapacitiḥ kāmyē manastyajyatām | pāpaughaḥ paribhūyatāṁ bhavasukhē dōṣō:'nusandhīyatā-...
ajñānamētaddvaitākhyamadvaitaṁ śrēyasāmparam mama tvahamiti prajñāviyuktamiti kalpavat || 1 || avikāryamanākhyēyamadvaitamanubhūyatē manōvr̥ttimayaṁ dvaitamadvaitaṁ...
stōtranidhi → śrī guru stōtrāṇi → yatipañcakam vēdāntavākyēṣu sadā ramantaḥ bhikṣānnamātrēṇa ca tuṣṭimantaḥ | viśōkamantaḥkaraṇē ramantaḥ kaupīnavantaḥ...
satyācāryasya gamanē kadācinmuktidāyakam | kāśīkṣētramprati saha gauryā mārgē tu śaṅkaram || antyavēṣadharaṁ dr̥ṣṭvā gacchagacchēti cābravīt | śaṅkarassō:'pi...
nirvikārāṁ nirākāraṁ nirañjanamanāmayam | ādyantarahitaṁ pūrṇaṁ brahmaivāhaṁ na samśayaḥ || 1 || niṣkalaṅkaṁ nirābhāsaṁ triparicchēdavarjitam |...
na mē:'sti dēhēndriyabuddhiyōgō na puṇyalēśō:'pi na pāpalēśaḥ | kṣudhāpipāsādi ṣaḍūrmidūraḥ sadā vimuktō:'smi cidēva kēvalaḥ || apāṇipādō:'hamavāgacakṣu-...
jagaddhātri namastubhyaṁ viṣṇōśca priyavallabhē | yatō brahmādayō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ || namastulasi kalyāṇi namō viṣṇupriyē śubhē | namō...
sūta uvāca - śr̥ṇudhvaṁ munayaḥ sarvē gaṅgāstavamanuttamam | śōkamōhaharaṁ puṁsāmr̥ṣibhiḥ parikīrtitam || 1 || r̥ṣaya ūcuḥ - iyaṁ surataraṅgiṇī...
kṣōṇī kōṇa śatāṁśa pālana kalā durvāra garvānala- kṣubhyatkṣudra narēndra cāṭu racanā dhanyān na manyāmahē | dēvaṁ sēvitumēva niścinumahē yō:'sau dayāluḥ...
kastē bōddhuṁ prabhavati paraṁ dēvadēva prabhāvaṁ yasmāditthaṁ vividharacanā sr̥ṣṭirēṣā babhūva | bhaktigrāhyastvamiha tadapi tvāmahaṁ bhaktimātrāt stōtuṁ...
dēvi surēśvari bhagavati gaṅgē tribhuvanatāriṇi taralataraṅgē | śaṅkaramaulivihāriṇi vimalē mama matirāstāṁ tava padakamalē || 1 || bhāgīrathisukhadāyini mātastava...
prātaḥ smarāmi hr̥di saṁsphuradātmatattvaṁ saccitsukhaṁ paramahaṁsagatiṁ turīyam | yatsvapnajāgarasuṣuptamavaiti nityaṁ tadbrahma niṣkalatamahaṁ na ca bhūtasaṅghaḥ || 1...
kr̥pāpārāvārāṁ tapanatanayāṁ tāpaśamanīṁ murāriprēyasyāṁ bhavabhayadavāṁ bhaktivaradām | viyajjvālōnmuktāṁ śriyamapi sukhāptēḥ paridinaṁ sadā dhīrō nūnaṁ...
murārikāyakālimālalāmavāridhāriṇī tr̥ṇīkr̥tatriviṣṭapā trilōkaśōkahāriṇī | manōnukūlakūlakuñjapuñjadhūtadurmadā dhunōtu nō manōmalaṁ kalindanandinī sadā || 1...
nirupamanityaniraṁśakē:'pyakhaṇḍē | mayi citi sarvavikalpanādiśūnyē | ghaṭayati jagadīśajīvabhēdaṁ | tvaghaṭitaghaṭanāpaṭīyasī māyā || 1 ||...
tvattīrē maṇikarṇikē hariharau sāyujyamuktipradau vādantau kurutaḥ parasparamubhau jantōḥ prayāṇōtsavē | madrūpō manujō:'yamastu hariṇā prōktaḥ śivastatkṣaṇā-...
manōbuddhyahaṅkāracittāni nāhaṁ na śrōtraṁ na jihvā na ca ghrāṇanētrē na ca vyōma bhūmirna tējō na vāyu- -ścidānandarūpaḥ śivō:'haṁ śivō:'ham || 1 || na ca...
na bhūmirna tōyaṁ na tējō na vāyuḥ na khaṁ nēndriyaṁ vā na tēṣāṁ samūhaḥ anēkāntikatvātsuṣuptyēkasiddhaḥ tadēkō:'vaśiṣṭaḥ śivaḥ kēvalō:'ham || 1 || na...
śiṣya uvāca - akhaṇḍē saccidānandē nirvikalpaikarūpiṇi | sthitē:'dvitīyabhāvē:'pi kathaṁ pūjā vidhīyatē || 1 || pūrṇasyāvāhanaṁ kutra sarvādhārasya cāsanam |...
sabindusindhususkhalattaraṅgabhaṅgarañjitaṁ dviṣatsu pāpajātajātakādivārisamyutam | kr̥tāntadūtakālabhūtabhītihārivarmadē tvadīyapādapaṅkajaṁ namāmi dēvi narmadē || 1...
Posts navigation