Sami Vruksha Prarthana – śamī prārthanā

(daśamyāṁ sāyāhne śamīpūjāṁ kr̥tvā-tadanaṁtaraṁ dhyāyet) śamī śamaya te pāpaṁ śamī śatru vināśinī | arjunasya dhanurdhārī rāmasya priyadarśini || 1 || śamīṁ...

Sadhana Panchakam – sādhana pañcakam

vēdō nityamadhīyatāṁ taduditaṁ karma svanuṣṭhīyatāṁ tēnēśasya vidhīyatāmapacitiḥ kāmyē manastyajyatām | pāpaughaḥ paribhūyatāṁ bhavasukhē dōṣō:'nusandhīyatā-...

Advaitha lakshanam – advaitalakṣaṇam

ajñānamētaddvaitākhyamadvaitaṁ śrēyasāmparam mama tvahamiti prajñāviyuktamiti kalpavat || 1 || avikāryamanākhyēyamadvaitamanubhūyatē manōvr̥ttimayaṁ dvaitamadvaitaṁ...

Manisha Panchakam – manīṣāpañcakam

satyācāryasya gamanē kadācinmuktidāyakam | kāśīkṣētramprati saha gauryā mārgē tu śaṅkaram || antyavēṣadharaṁ dr̥ṣṭvā gacchagacchēti cābravīt | śaṅkarassō:'pi...

Paramadvaitham – paramādvaitam

nirvikārāṁ nirākāraṁ nirañjanamanāmayam | ādyantarahitaṁ pūrṇaṁ brahmaivāhaṁ na samśayaḥ || 1 || niṣkalaṅkaṁ nirābhāsaṁ triparicchēdavarjitam |...

Ratna dvayam – ratnadvayaṁ

na mē:'sti dēhēndriyabuddhiyōgō na puṇyalēśō:'pi na pāpalēśaḥ | kṣudhāpipāsādi ṣaḍūrmidūraḥ sadā vimuktō:'smi cidēva kēvalaḥ || apāṇipādō:'hamavāgacakṣu-...

Sri Tulasi Stotram – śrī tulasī stōtram

jagaddhātri namastubhyaṁ viṣṇōśca priyavallabhē | yatō brahmādayō dēvāḥ sr̥ṣṭisthityantakāriṇaḥ || namastulasi kalyāṇi namō viṣṇupriyē śubhē | namō...

Sri Ganga Stava – śrī gaṅgā stavaḥ

sūta uvāca - śr̥ṇudhvaṁ munayaḥ sarvē gaṅgāstavamanuttamam | śōkamōhaharaṁ puṁsāmr̥ṣibhiḥ parikīrtitam || 1 || r̥ṣaya ūcuḥ - iyaṁ surataraṅgiṇī...

Vairagya Panchakam – vairāgyapañcakaṁ

kṣōṇī kōṇa śatāṁśa pālana kalā durvāra garvānala- kṣubhyatkṣudra narēndra cāṭu racanā dhanyān na manyāmahē | dēvaṁ sēvitumēva niścinumahē yō:'sau dayāluḥ...

Atmarpana Stuti – ātmārpaṇa stuti

kastē bōddhuṁ prabhavati paraṁ dēvadēva prabhāvaṁ yasmāditthaṁ vividharacanā sr̥ṣṭirēṣā babhūva | bhaktigrāhyastvamiha tadapi tvāmahaṁ bhaktimātrāt stōtuṁ...

Ganga stotram – śrī gaṅgā stōtram

dēvi surēśvari bhagavati gaṅgē tribhuvanatāriṇi taralataraṅgē | śaṅkaramaulivihāriṇi vimalē mama matirāstāṁ tava padakamalē || 1 || bhāgīrathisukhadāyini māta- -stava...

Yamunashtakam -2 – śrī yamunāṣṭakam – 2

kr̥pāpārāvārāṁ tapanatanayāṁ tāpaśamanīṁ murāriprēyasyāṁ bhavabhayadavāṁ bhaktivaradām | viyajjvālōnmuktāṁ śriyamapi sukhāptēḥ paridinaṁ sadā dhīrō nūnaṁ...

Yamunashtakam – yamunāṣṭakam

murārikāyakālimālalāmavāridhāriṇī tr̥ṇīkr̥tatriviṣṭapā trilōkaśōkahāriṇī | manōnukūlakūlakuñjapuñjadhūtadurmadā dhunōtu nō manōmalaṁ kalindanandinī sadā || 1...

Maya panchakam – māyā pañcakam

nirupamanityaniraṁśakē:'pyakhaṇḍē | mayi citi sarvavikalpanādiśūnyē | ghaṭayati jagadīśajīvabhēdaṁ | tvaghaṭitaghaṭanāpaṭīyasī māyā || 1 ||...

Nirvana Shatkam – nirvāṇa ṣaṭkam

manōbuddhyahaṅkāracittāni nāhaṁ na śrōtraṁ na jihvā na ca ghrāṇanētrē na ca vyōma bhūmirna tējō na vāyu- -ścidānandarūpaḥ śivō:'haṁ śivō:'ham || 1 || na ca...

Nirguna manasa puja – nirguṇamānasapūjā

śiṣya uvāca - akhaṇḍē saccidānandē nirvikalpaikarūpiṇi | sthitē:'dvitīyabhāvē:'pi kathaṁ pūjā vidhīyatē || 1 || pūrṇasyāvāhanaṁ kutra sarvādhārasya cāsanam |...
error: Not allowed