Yati Panchakam (Kaupeena Panchakam) – yatipañcakam


vēdāntavākyēṣu sadā ramantaḥ
bhikṣānnamātrēṇa ca tuṣṭimantaḥ |
viśōkamantaḥkaraṇē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 1 ||

mūlaṁ tarōḥ kēvalamāśrayantaḥ
pāṇidvayaṁ bhōktumamantrayantaḥ |
śriyaṁ ca kanthāmiva kutsayantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 2 ||

dēhādibhāvaṁ parimārjayantaḥ
ātmānamātmanyavalōkayantaḥ |
nāntaṁ na madhyaṁ na bahiḥ smarantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 3 ||

svānandabhāvē parituṣṭimantaḥ
saṁśāntasarvēndriyadr̥ṣṭimantaḥ |
aharniśaṁ brahmaṇi yē ramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 4 ||

brahmākṣaraṁ pāvanamuccarantaḥ
patiṁ paśūnāṁ hr̥di bhāvayantaḥ |
bhikṣāśanā dikṣu paribhramantaḥ
kaupīnavantaḥ khalu bhāgyavantaḥ || 5 ||

kaupīnapañcaratnasya mananaṁ yāti yō naraḥ |
viraktiṁ dharmavijñānaṁ labhatē nātra saṁśayaḥ ||

iti śrī śaṅkarabhagavatpāda viracitaṁ yatipañcakam ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed