Advaitha lakshanam – advaitalakṣaṇam


ajñānamētaddvaitākhyamadvaitaṁ śrēyasāmparam
mama tvahamiti prajñāviyuktamiti kalpavat || 1 ||

avikāryamanākhyēyamadvaitamanubhūyatē
manōvr̥ttimayaṁ dvaitamadvaitaṁ paramārthataḥ || 2 ||

manasō vr̥ttayastasmāddharmādharmanimittajāḥ
nirōddhavyāstannirōdhēnādvaitaṁ nōpapadyatē || 3 ||

manōdr̥ṣṭamidaṁ sarvaṁ yatkiñcitsadarācaram
manasō hyamanībhāvē:’dvaitabhāvaṁ tadāpnuyāt || 4 ||

bahiḥ prajñāṁ sadōtsr̥jyāpyantaḥ prajñāṁ ca yō budhaḥ
kayāpi prajñayōpētaḥ prajñāvāniti kathyatē || 5 ||

karmaṇō bhāvanācēyaṁ sā brahmaparipanthinī
karmabhāvanayā tulyaṁ vijñānamupajāyatē || 6 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed