Sadhana Panchakam – sādhana pañcakam


vēdō nityamadhīyatāṁ taduditaṁ karma svanuṣṭhīyatāṁ
tēnēśasya vidhīyatāmapacitiḥ kāmyē manastyajyatām |
pāpaughaḥ paribhūyatāṁ bhavasukhē dōṣō:’nusandhīyatā-
mātmēcchā vyavasīyatāṁ nijagr̥hāttūrṇaṁ vinirgamyatām || 1 ||

saṅgaḥ satsu vidhīyatāṁ bhagavatō bhaktirdr̥ḍhā:’:’dhīyatāṁ
śāntyādiḥ paricīyatāṁ dr̥ḍhataraṁ karmāśu santyajyatām |
sadvidvānupasarpyatāṁ pratidinaṁ tatpādukā sēvyatāṁ
brahmaivākṣaramarthyatāṁ śrutiśirōvākyaṁ samākarṇyatām || 2 ||

vākyārthaśca vicāryatāṁ śrutiśiraḥpakṣaḥ samāśrīyatāṁ
dustarkātsuviramyatāṁ śrutimatastarkō:’nusandhīyatām |
brahmaivasmi vibhāvyatāmaharahō garvaḥ parityajyatāṁ
dēhō:’hammatirujjhyatāṁ budhajanairvādaḥ parityajyatām || 3 ||

kṣudvyādhiśca cikitsyatāṁ pratidinaṁ bhikṣauṣadhaṁ bhujyatāṁ
svādvannaṁ na ca yācyatāṁ vidhivaśātprāptēna santuṣyatām |
śītōṣṇādi viṣahyatāṁ na tu vr̥thā vākyaṁ samuccāryatā-
maudāsīnyamabhīpsyatāṁ janakr̥pānaiṣṭhuryamutsr̥jyatām || 4 ||

ēkāntē sukhamāsyatāṁ paratarē cētaḥ samādhīyatāṁ
pūrṇātmā susamīkṣyatāṁ jagadidaṁ tadbādhitaṁ dr̥śyatām |
prākkarma pravilāpyatāṁ citibalānnāpyuttaraiśśliṣyatāṁ
prārabdhaṁ tviha bhujyatāmatha parabrahmātmanā sthīyatām || 5 ||

yaḥ ślōkapañcakamidaṁ paṭhatē manuṣyaḥ
sañcintayatyanudinaṁ sthiratāmupētya |
tasyāśu saṁsr̥tidavānalatīvraghōra
tāpaḥ praśāntimupayāti citiprabhāvāt ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed