Sri Shiva Raksha Stotram – śrī śiva rakṣā stōtram


asya śrī śivarakṣāstōtramantrasya yājñavalkya r̥ṣiḥ | śrī sadāśivō dēvatā | anuṣṭup chandaḥ | śrī sadāśivaprītyarthaṁ śivarakṣāstōtrajapē viniyōgaḥ ||

caritaṁ dēvadēvasya mahādēvasya pāvanam |
apāraṁ paramōdāraṁ caturvargasya sādhanam || 1 ||

gaurīvināyakōpētaṁ pañcavaktraṁ trinētrakam |
śivaṁ dhyātvā daśabhujaṁ śivarakṣāṁ paṭhēnnaraḥ || 2 ||

gaṅgādharaḥ śiraḥ pātu phālamardhēnduśēkharaḥ |
nayanē madanadhvaṁsī karṇau sarpavibhūṣaṇaḥ || 3 ||

ghrāṇaṁ pātu purārātiḥ mukhaṁ pātu jagatpatiḥ |
jihvāṁ vāgīśvaraḥ pātu kandharāṁ śitikandharaḥ || 4 ||

śrīkaṇṭhaḥ pātu mē kaṇṭhaṁ skandhau viśvadhurandharaḥ |
bhujau bhūbhārasaṁhartā karau pātu pinākadhr̥k || 5 ||

hr̥dayaṁ śaṅkaraḥ pātu jaṭharaṁ girijāpatiḥ |
nābhiṁ mr̥tyuñjayaḥ pātu kaṭiṁ vyāghrājināmbaraḥ || 6 ||

sakthinī pātu dīnārtaśaraṇāgatavatsalaḥ |
ūrū mahēśvaraḥ pātu jānunī jagadīśvaraḥ || 7 ||

jaṅghē pātu jagatkartā gulphau pātu gaṇādhipaḥ |
caraṇau karuṇāsindhuḥ sarvāṅgāni sadāśivaḥ || 8 ||

ētāṁ śivabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa bhuktvā sakalān kāmān śivasāyujyamāpnuyāt || 9 ||

grahabhūtapiśācādyāḥ trailōkyē vicaranti yē |
dūrādāśu palāyantē śivanāmābhirakṣaṇāt || 10 ||

abhayaṅkaranāmēdaṁ kavacaṁ pārvatīpatēḥ |
bhaktyā bibharti yaḥ kaṇṭhē tasya vaśyaṁ jagattrayam || 11 ||

imāṁ nārāyaṇaḥ svapnē śivarakṣāṁ yathā:’diśat |
prātarutthāya yōgīndrō yājñavalkyaḥ tathā:’likhat || 12 ||

iti śrīyājñavalkyaprōktaṁ śivarakṣāstōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed