Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī śivarakṣāstōtramantrasya yājñavalkya r̥ṣiḥ | śrī sadāśivō dēvatā | anuṣṭup chandaḥ | śrī sadāśivaprītyarthaṁ śivarakṣāstōtrajapē viniyōgaḥ ||
caritaṁ dēvadēvasya mahādēvasya pāvanam |
apāraṁ paramōdāraṁ caturvargasya sādhanam || 1 ||
gaurīvināyakōpētaṁ pañcavaktraṁ trinētrakam |
śivaṁ dhyātvā daśabhujaṁ śivarakṣāṁ paṭhēnnaraḥ || 2 ||
gaṅgādharaḥ śiraḥ pātu phālamardhēnduśēkharaḥ |
nayanē madanadhvaṁsī karṇau sarpavibhūṣaṇaḥ || 3 ||
ghrāṇaṁ pātu purārātiḥ mukhaṁ pātu jagatpatiḥ |
jihvāṁ vāgīśvaraḥ pātu kandharāṁ śitikandharaḥ || 4 ||
śrīkaṇṭhaḥ pātu mē kaṇṭhaṁ skandhau viśvadhurandharaḥ |
bhujau bhūbhārasaṁhartā karau pātu pinākadhr̥k || 5 ||
hr̥dayaṁ śaṅkaraḥ pātu jaṭharaṁ girijāpatiḥ |
nābhiṁ mr̥tyuñjayaḥ pātu kaṭiṁ vyāghrājināmbaraḥ || 6 ||
sakthinī pātu dīnārtaśaraṇāgatavatsalaḥ |
ūrū mahēśvaraḥ pātu jānunī jagadīśvaraḥ || 7 ||
jaṅghē pātu jagatkartā gulphau pātu gaṇādhipaḥ |
caraṇau karuṇāsindhuḥ sarvāṅgāni sadāśivaḥ || 8 ||
ētāṁ śivabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa bhuktvā sakalān kāmān śivasāyujyamāpnuyāt || 9 ||
grahabhūtapiśācādyāḥ trailōkyē vicaranti yē |
dūrādāśu palāyantē śivanāmābhirakṣaṇāt || 10 ||
abhayaṅkaranāmēdaṁ kavacaṁ pārvatīpatēḥ |
bhaktyā bibharti yaḥ kaṇṭhē tasya vaśyaṁ jagattrayam || 11 ||
imāṁ nārāyaṇaḥ svapnē śivarakṣāṁ yathā:’diśat |
prātarutthāya yōgīndrō yājñavalkyaḥ tathā:’likhat || 12 ||
iti śrīyājñavalkyaprōktaṁ śivarakṣāstōtram |
See more śrī śiva stotras for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.