|| kāppu || tudippōr-kku valvinaipōm tunbam pōm neñjiṟ padippōr-kku selvam palittu kathittu ōṅgum niṣṭaiyuṅ kaikūḍum, nimalar aruḷ kaṁdar śaṣṭhi kavacan tanai | kuṟaḷ...
asya śrīlalitā kavaca stavaratna mantrasya, ānandabhairava r̥ṣiḥ, amr̥tavirāṭ chandaḥ, śrī mahātripurasundarī lalitāparāmbā dēvatā aiṁ bījaṁ hrīṁ śaktiḥ śrīṁ...
agastya uvāca | hayagrīva mahāprājña mama jñānapradāyaka | lalitā kavacaṁ brūhi karuṇāmayi cēttava || 1 || hayagrīva uvāca | nidānaṁ śrēyasāmētallalitāvarmasañjñitam |...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattātrēya kavacam śrīpādaḥ pātu mē pādau ūrū siddhāsanasthitaḥ | pāyāddigambarō guhyaṁ nr̥hariḥ pātu mē kaṭim ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya kavacam asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ...
asya śrīcandrakavacastōtra mahāmantrasya gautama r̥ṣiḥ | anuṣṭup chandaḥ | sōmō dēvatā | raṁ bījam | saṁ śaktiḥ | ōṁ kīlakam | mama sōmagrahaprasādasiddhyarthē japē...
asya śrī aṅgāraka kavacastōtramahāmantrasya virūpākṣa r̥ṣiḥ | anuṣṭup chandaḥ | aṅgārakō dēvatā | aṁ bījam | gaṁ śaktiḥ | raṁ kīlakam | mama...
asya śrībudhakavacastōtramahāmantrasya kātyāyana r̥ṣiḥ | anuṣṭup chandaḥ | budhō dēvatā | yaṁ bījam | klīṁ śaktiḥ | ūṁ kīlakam | mama budhagrahaprasādasiddhyarthē...
asya śrībr̥haspatikavacastōtramantrasya īśvara r̥ṣiḥ | anuṣṭup chandaḥ | br̥haspatirdēvatā | aṁ bījaṁ | śrīṁ śaktiḥ | klīṁ kīlakaṁ | mama...
ōṁ asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ | anuṣṭupchandaḥ | bhagavān śukrō dēvatā | aṁ bījaṁ | gaṁ śaktiḥ | vaṁ kīlakaṁ | mama...
asya śrīrāhukavacastōtra mahāmantrasya candrar̥ṣiḥ | anuṣṭupchandaḥ | rāhurdēvatā | nīṁ bījam | hrīṁ śaktiḥ | kāṁ kīlakam | mama rāhugrahaprasādasiddhyarthē japē...
ōṁ asya śrīkētukavacastōtramahāmantrasya purandara r̥ṣiḥ | anuṣṭupchandaḥ | kēturdēvatā | kaṁ bījaṁ | namaḥ śaktiḥ | kēturiti kīlakam | mama kētukr̥ta pīḍā...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī kavacam lakṣmī mē cāgrataḥ pātu kamalā pātu pr̥ṣṭhataḥ | nārāyaṇī śīrṣadēśē sarvāṅgē...
gauryuvāca | ēṣō:'ticapalō daityānbālyē:'pi nāśayatyahō | agrē kiṁ karma kartēti na jānē munisattama || 1 || daityā nānāvidhā duṣṭāḥ sādhudēvadruhaḥ khalāḥ |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī viṭhṭhala kavacam ōṁ asya śrī viṭhṭhalakavacastōtra mahāmantrasya śrī purandara r̥ṣiḥ śrī guruḥ paramātmā...
asya śrīviṣṇukavacastōtramahāmantrasya, brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīmannārāyaṇō dēvatā, śrīmannārāyaṇaprasādasiddhyarthē japē viniyōgaḥ | ōṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → trailōkyamaṅgalakavacam śrī nārada uvāca - bhagavansarvadharmajña kavacaṁ yatprakāśitaṁ | trailōkyamaṅgalaṁ nāma kr̥payā...
stōtranidhi → śrī durgā stōtrāṇi → śrī dīpa durgā kavacam śrī bhairava uvāca | śr̥ṇu dēvi jaganmātarjvālādurgāṁ bravīmyaham | kavacaṁ mantragarbhaṁ ca...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā dēvi kavacam īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi kavacaṁ sarvasiddhidam | paṭhitvā pāṭhayitvā ca narō mucyēta...
prasīda bhagavan brahman sarvamantrajña nārada | saudarśanaṁ tu kavacaṁ pavitraṁ brūhi tatvataḥ || 1 || nārada uvāca | śr̥ṇuṣvēha dvijaśrēṣṭha pavitraṁ paramādbhutam |...
ōṁ asya śrī sudarśana kavaca mahāmaṁtrasya, nārāyaṇa r̥ṣiḥ, śrī sudarśanō dēvatā, gāyatrī chaṁdaḥ, duṣṭaṁ dārayatīti kīlakam, hana hana dviṣaya iti bījaṁ,...
asya śrīhayagrīvakavacamahāmantrasya hayagrīva r̥ṣiḥ, anuṣṭupchandaḥ, śrīhayagrīvaḥ paramātmā dēvatā, ōṁ śrīṁ vāgīśvarāya nama iti bījaṁ, ōṁ klīṁ...
nr̥siṁhakavacaṁ vakṣyē prahlādēnōditaṁ purā | sarvarakṣākaraṁ puṇyaṁ sarvōpadravanāśanam || 1 || sarvasampatkaraṁ caiva svargamōkṣapradāyakam | dhyātvā...
asya śrītulasīkavacastōtramantrasya śrīmahādēva r̥ṣiḥ, anuṣṭupchandaḥ śrītulasīdēvatā, mama īpsitakāmanā siddhyarthē japē viniyōgaḥ | tulasī śrīmahādēvi namaḥ...