|| kāppu || tudippōr-kku valvinaipōm tunbam pōm neñjiṟ padippōr-kku selvam palittu kathittu ōṅgum niṣṭaiyuṅ kaikūḍum, nimalar aruḷ kaṁdar śaṣṭhi kavacan tanai | kuṟaḷ...
asya śrīlalitā kavaca stavaratna mantrasya, ānandabhairava r̥ṣiḥ, amr̥tavirāṭ chandaḥ, śrī mahātripurasundarī lalitāparāmbā dēvatā aiṁ bījaṁ hrīṁ śaktiḥ śrīṁ...
agastya uvāca | hayagrīva mahāprājña mama jñānapradāyaka | lalitā kavacaṁ brūhi karuṇāmayi cēttava || 1 || hayagrīva uvāca | nidānaṁ śrēyasāmētallalitāvarmasañjñitam |...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī dattātrēya kavacam śrīpādaḥ pātu mē pādau ūrū siddhāsanasthitaḥ | pāyāddigambarō guhyaṁ nr̥hariḥ pātu mē kaṭim ||...
stōtranidhi → śrī sūrya stōtrāṇi → śrī āditya kavacam asya śrī ādityakavacastōtramahāmantrasya agastyō bhagavānr̥ṣiḥ anuṣṭupchandaḥ ādityō dēvatā śrīṁ...
stōtranidhi → navagraha stōtrāṇi → śrī candra kavacam asya śrīcandrakavacastōtra mahāmantrasya gautama r̥ṣiḥ | anuṣṭup chandaḥ | sōmō dēvatā | raṁ bījam | saṁ...
stōtranidhi → navagraha stōtrāṇi → śrī aṅgāraka kavacam asya śrī aṅgāraka kavacastōtramahāmantrasya virūpākṣa r̥ṣiḥ | anuṣṭup chandaḥ | aṅgārakō dēvatā |...
stōtranidhi → navagraha stōtrāṇi → śrī budha kavacam asya śrībudhakavacastōtramahāmantrasya kātyāyana r̥ṣiḥ | anuṣṭup chandaḥ | budhō dēvatā | yaṁ bījam | klīṁ...
stōtranidhi → navagraha stōtrāṇi → śrī br̥haspati kavacam asya śrībr̥haspatikavacastōtramantrasya īśvara r̥ṣiḥ | anuṣṭup chandaḥ | br̥haspatirdēvatā | aṁ bījaṁ |...
stōtranidhi → navagraha stōtrāṇi → śrī śukra kavacam ōṁ asya śrīśukrakavacastōtramahāmantrasya bharadvāja r̥ṣiḥ | anuṣṭupchandaḥ | bhagavān śukrō dēvatā | aṁ...
stōtranidhi → navagraha stōtrāṇi → śrī rāhu kavacam asya śrīrāhukavacastōtra mahāmantrasya candrar̥ṣiḥ | anuṣṭupchandaḥ | rāhurdēvatā | nīṁ bījam | hrīṁ...
stōtranidhi → navagraha stōtrāṇi → śrī kētu kavacam ōṁ asya śrīkētukavacastōtramahāmantrasya purandara r̥ṣiḥ | anuṣṭupchandaḥ | kēturdēvatā | kaṁ bījaṁ |...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī lakṣmī kavacam lakṣmī mē cāgrataḥ pātu kamalā pātu pr̥ṣṭhataḥ | nārāyaṇī śīrṣadēśē sarvāṅgē...
gauryuvāca | ēṣō:'ticapalō daityānbālyē:'pi nāśayatyahō | agrē kiṁ karma kartēti na jānē munisattama || 1 || daityā nānāvidhā duṣṭāḥ sādhudēvadruhaḥ khalāḥ |...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī viṭhṭhala kavacam ōṁ asya śrī viṭhṭhalakavacastōtra mahāmantrasya śrī purandara r̥ṣiḥ śrī guruḥ paramātmā...
asya śrīviṣṇukavacastōtramahāmantrasya, brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīmannārāyaṇō dēvatā, śrīmannārāyaṇaprasādasiddhyarthē japē viniyōgaḥ | ōṁ...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → trailōkyamaṅgalakavacam śrī nārada uvāca - bhagavansarvadharmajña kavacaṁ yatprakāśitaṁ | trailōkyamaṅgalaṁ nāma kr̥payā...
stōtranidhi → śrī durgā stōtrāṇi → śrī dīpa durgā kavacam śrī bhairava uvāca | śr̥ṇu dēvi jaganmātarjvālādurgāṁ bravīmyaham | kavacaṁ mantragarbhaṁ ca...
stōtranidhi → śrī durgā stōtrāṇi → śrī durgā dēvi kavacam īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi kavacaṁ sarvasiddhidam | paṭhitvā pāṭhayitvā ca narō mucyēta...
asya śrīsudarśanakavaca mahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśanarūpī paramātmā dēvatā sahasrāraṁ iti bījaṁ sudarśanaṁ iti śaktiḥ cakrarāḍiti...
prasīda bhagavan brahman sarvamantrajña nārada | saudarśanaṁ tu kavacaṁ pavitraṁ brūhi tatvataḥ || 1 || nārada uvāca | śr̥ṇuṣvēha dvijaśrēṣṭha pavitraṁ paramādbhutam |...
asya śrīhayagrīvakavacamahāmantrasya hayagrīva r̥ṣiḥ, anuṣṭupchandaḥ, śrīhayagrīvaḥ paramātmā dēvatā, ōṁ śrīṁ vāgīśvarāya nama iti bījaṁ, ōṁ klīṁ...
nr̥siṁhakavacaṁ vakṣyē prahlādēnōditaṁ purā | sarvarakṣākaraṁ puṇyaṁ sarvōpadravanāśanam || 1 || sarvasampatkaraṁ caiva svargamōkṣapradāyakam | dhyātvā...
asya śrītulasīkavacastōtramantrasya śrīmahādēva r̥ṣiḥ, anuṣṭupchandaḥ śrītulasīdēvatā, mama īpsitakāmanā siddhyarthē japē viniyōgaḥ | tulasī śrīmahādēvi namaḥ...