Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gaṅgādharaṁ śaśidharaṁ umākāntaṁ jagatprabhum |
dadhataṁ jñānamudrāṁ ca dakṣiṇāmūrtimāśrayē || 1 ||
āgataṁ muniśārdūlaṁ nāradaṁ jñānadaṁ sadā |
dr̥ṣṭvā rājā mahābāhuḥ sūryavaṁśasamudbhavaḥ |
hariśfcandrābhidhō natvā prōvācēdaṁ śucismitaḥ || 2 ||
hariścandra uvāca |
dēvarṣē śrōtumicchāmi kavacaṁ mantravigraham |
dakṣiṇāmūrtidēvasya vada mē nārada prabhō || 3 ||
nārada uvāca |
śr̥ṇu rājan pravakṣyāmi sarvasampatpradāyakam |
dakṣiṇāmūrtidēvasya kavacaṁ maṅgalālayam || 4 ||
yasya śravaṇamātrēṇa cāṣṭasiddhirbhaviṣyati |
rājyasiddhirmantrasiddhirvidyāsiddhirmahēśvara || 5 ||
bhavatyacirakālēna dakṣiṇāmūrtivarmataḥ |
purā vaikuṇṭhanilayaṁ bhagavantaṁ murāntakam || 6 ||
caturbāhumanādyantaṁ acyutaṁ pītavāsasam |
śaṅkhacakragadāpadmadhāriṇaṁ vanamālinam || 7 ||
sr̥ṣṭisthityupasaṁhārahētubhūtaṁ sanātanam |
sarvamantramayaṁ dēvaṁ śaivāgamaparāyaṇam || 8 ||
śaivadīkṣāparaṁ nityaṁ śaivatattvaparāyaṇam |
dakṣiṇāmūrti dēvasya mantrōpāsanatatparam |
kamalā praṇatā bhūtvā papraccha vinayānvitam || 9 ||
śrīmahālakṣmīruvāca |
nārāyaṇa jagannātha sarvamaṅgaladāyaka |
dakṣiṇāmūrti dēvasya kavacaṁ vada mē prabhō || 10 ||
śrīnārāyaṇa uvāca |
śr̥ṇu dēvi pravakṣyāmi kavacaṁ paramādbhutam |
atyantagōpitaṁ dēvi sarvatantrēṣusiddhidam || 11 ||
dakṣiṇāmūrtidēvasya sarvajñānōdayasya ca |
trailōkyasaṁmōhanākhyaṁ brahmamantraughavigraham || 12 ||
sarvapāpapraśamanaṁ bhūtōccāṭanakārakam |
jayapradaṁ bhūpatīnāṁ sarvasiddhipradāyakam || 13 ||
lakṣmīvidyāpradaṁ bhadrē sukhasādhanamuttamam |
kavacasyāsya dēvēśi r̥ṣirbrahmā prakīrtitaḥ || 14 ||
gāyatrīcchanda ādiṣṭa dēvatā dakṣiṇābhidaḥ |
viṣṭapatrayasaṁmōhajananāyāṣṭasiddhiṣu |
nyāsō mūlēna vai kāryastatō mantrārṇakaṁ carēt || 15 ||
asya śrīdakṣiṇāmūrti trailōkyasaṁmōhana kavaca mahāmantrasya brahmā r̥ṣiḥ gāyatrī chandaḥ trailōkyasaṁmōhananāmaka śrīdakṣiṇāmūrtirdēvatā hrīṁ bījaṁ namaḥ śaktiḥ ōṁ kīlakaṁ mama trailōkyasaṁmōhana sakalasāmrājyadāyaka śrīdakṣiṇāmūrti prasādasiddhyarthē japē viniyōgaḥ ||
nyāsaḥ –
ōṁ namō bhagavatē dakṣiṇāmūrtayē – aṅguṣṭhābhyāṁ namaḥ |
tubhyaṁ – tarjanībhyāṁ namaḥ |
jagadvaśyakarāya ca – madhyamābhyāṁ namaḥ |
trailōkyasaṁmōhanāya – anāmikābhyāṁ namaḥ |
namaḥ – kaniṣṭhikābhyāṁ namaḥ |
sadgatidāyinē – karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādinyāsaḥ ||
akṣaranyāsaḥ –
ōṁ daṁ – śirasi | ōṁ kṣiṁ – dakṣiṇanētrē | ōṁ ṇāṁ – vāmanētrē | ōṁ mūṁ – dakṣiṇakarṇē | ōṁ rtaṁ – vāmakarṇē | ōṁ yēṁ – dakṣiṇanāsikāyām | ōṁ tuṁ – vāmanāsikāyām | ōṁ bhyaṁ – dakṣiṇagaṇḍē | ōṁ jaṁ – vāmagaṇḍē | ōṁ gaṁ – ūrdhvadantapaṅktau | ōṁ dvaṁ – adhōdantapaktau | ōṁ śyaṁ – ūrdhvōṣṭhē | ōṁ kaṁ – adharōṣṭhē | ōṁ rāṁ – kaṇṭhē | ōṁ yaṁ – hr̥di | ōṁ caṁ – dakṣabāhau | ōṁ traiṁ – vāmabāhau | ōṁ lōṁ – kukṣau | ōṁ kyaṁ – pr̥ṣṭhē | ōṁ naṁ – nābhau | ōṁ mōṁ – jaṭharē | ōṁ haṁ – liṅgē | ōṁ nāṁ – mūlādhārē | ōṁ yaṁ – dakṣajānau | ōṁ naṁ – vāmajānau | ōṁ mōṁ – dakṣōrau | ōṁ saṁ – vāmōrau | ōṁ dgaṁ – jaṅghayōḥ | ōṁ tiṁ – dakṣiṇapārṣṇau | ōṁ dāṁ – vāmapārṣṇau | ōṁ yiṁ – dakṣapādē | ōṁ nēṁ – vāmapādē |
dhyānam –
dhyāyēnnityaṁ nirīhaṁ nirupamamakalaṁ jyōtirānandakandaṁ
saccidbrahmāmr̥tākhyaṁ niratiśayasukhaṁ nirguṇaṁ nirvikāram |
viśvātmākāramēkaṁ vidalitakaluṣaṁ dustarājñānadharmā
nirmuktātmasvarūpaṁ śivamaniśamahaṁ pūrṇabōdhaikarūpam ||
ēvaṁ dhyātvā ramādēvi pañcapūjāṁ samācarēt ||
manuḥ –
ōṁ dakṣiṇāmūrtayē tubhyaṁ jagadvaśyakarāya ca |
trailōkyasaṁmōhanāya namaḥ sadgatidāyinē || 1 ||
ēvaṁ dvātriṁśadvarṇākhyaṁ mantraṁ samyagjapēt priyē |
tatastu prapaṭhēddēvi kavacaṁ mantravigraham || 2 ||
kavacaṁ –
ōm | praṇavō mē śiraḥ pātu tārakō brahmasañjñikaḥ |
ōṁ dakṣiṇāmūrtayē tu tathā tubhyaṁ tataḥ param || 3 ||
jagadvaśyakarāya trailōkyasaṁmōhanāya ca |
namastathā sadgatīti dāyinē ca padaṁ tataḥ || 4 ||
dvātriṁśadvarṇakaṁ mantraṁ mukhaṁ vr̥ttaṁ sadā:’vatu |
ōṁ namō bhagavatēti dakṣiṇāmūrtayēti ca || 5 ||
mahyaṁ mēdhāṁ tathā prajñāṁ prayacchēti padaṁ tataḥ |
svāhāpadānvitaṁ mantraṁ caturviṁśārṇakaṁ sadā || 6 ||
dakṣiṇaṁ nētrakaṁ pātu sarvasampatpradāyakam |
ōṁ aiṁ namaḥ klīṁ śivāya sauḥ padēna samanvitam || 7 ||
navārṇaṁ pātu satataṁ vāmanētraṁ sukhapradam |
praṇavēna samāyuktaṁ māyayā ca samanvitam || 8 ||
dakṣiṇāmūrtayē tubhyaṁ vaṭamūlanivāsinē |
dhyānaikaniratāṅgāya namō rudrāya śambhavē || 9 ||
māyātārānvitaṁ mantraṁ ṣaṭtriṁśadvarṇasamyutam |
mama nētradvayaṁ pātu sarvasaubhāgyadāyakam || 10 ||
ōṁ namō bhagavatē caiva dakṣiṇāmūrtayēti ca |
haṁsaḥ sō:’haṁ tathā mahyaṁ mēdhāṁ prajñāṁ tataḥ param || 11 ||
prayaccha svāhā ca tathā cāṣṭāviṁśārṇakō manuḥ |
mama karṇadvayaṁ pātu sadā rājyaphalapradaḥ || 12 ||
praṇavēna samāyuktō māyayā ca samanvitaḥ |
vāgbhavēna samāyuktō aiṁ hrīmiti samanvitaḥ || 13 ||
vidyārāśisravanmēṣu sphuradūrmigaṇōlbaṇaḥ |
umāsārdhaśarīrāya namastē paramātmanē || 14 ||
saptatriṁśārṇakaḥ pātu manurnāsādvayaṁ mama |
praṇavēna samāyuktaḥ māyābījasamanvitaḥ || 15 ||
ajñānēndhanadīptāya jñānāgnijvaladīptayē |
ānandājyahaviḥprīta sadjñānaṁ ca prayaccha mē || 16 ||
dvātriṁśadvarṇasamyuktō lakuṭākhyamahēśituḥ |
manuḥ phālanētrayugmaṁ pāyānmama sukhapradaḥ || 17 ||
ōṁ hrīṁ hrāṁ bījayutaṁ ca sarvamaṅgaladāyakam |
dakṣiṇāmūrtayē tubhyaṁ vaṭamūlanivāsinē || 18 ||
dhyānaikaniratāṅgāya namō rudrāya śambhavē |
ōṁ hrāṁ hrīṁ ōmiti ca tathā vaṭamūlākhyakaṁ śubham || 19 ||
kaṇṭhaṁ pāyānmama sadā aṣṭatriṁśākṣarābhidhaḥ |
praṇavēna samāyuktō vāgbhavēna samanvitaḥ || 20 ||
māyābījasamāyuktaḥ sauḥ kārēṇa samanvitaḥ |
manurmamōdaraṁ pātu sadā vāgīśvarābhidaḥ || 21 ||
pārśvayōrubhayōstāraṁ māyābījānvitaṁ sadā |
pāyādēkārṇakaṁ mantraṁ nābhiṁ mama mahēśituḥ || 22 ||
vāgīśvarāyēti padaṁ vidmahēti padaṁ tataḥ |
vidyāvāsāyēti padaṁ dhīmahīti padaṁ tataḥ || 23 ||
tannō dakṣiṇāmūrtiśca pracōdayāttataḥ param |
gāyatrī dakṣiṇāmūrtēḥ pātu pādadvayaṁ mama || 24 ||
ōṁ namō bhagavatēti śiraḥ pāyātsadā mama |
hrāṁ dakṣiṇāmūrtayēti namō mukhaṁ sadā:’vatu || 25 ||
hrīṁ dakṣiṇāmūrtayēti namō:’vyāddakṣiṇādikam |
hrūṁ dakṣiṇāmūrtayēti namō nētraṁ tu vāmakam || 26 ||
hraiṁ dakṣiṇāmūrtayēti namō:’vyānnētrayugmakam |
hrauṁ dakṣiṇāmūrtayēti namō dakṣiṇakarṇakam || 27 ||
hraḥ dakṣiṇāmūrtayēti namō:’vyādvāmakarṇakam |
drāṁ dakṣiṇāmūrtayēti namō:’vyādgaṇḍayugmakam || 28 ||
drīṁ dakṣiṇāmūrtayēti namō:’vyāddakṣanāsikām |
drūṁ dakṣiṇāmūrtayēti namō:’vyādvāmanāsikām || 29 ||
draiṁ dakṣiṇāmūrtayēti namaḥ phālaṁ sadā mama |
drauṁ dakṣiṇāmūrtayēti namaḥ śrōtradvayē:’vatu || 30 ||
draḥ dakṣiṇāmūrtayēti samastvaṁ sadvayaṁ mama |
klāṁ dakṣiṇāmūrtayēti namō bāhudvayē:’vatu || 31 ||
klīṁ dakṣiṇāmūrtayēti namaḥ śōtradvayē:’vatu |
klūṁ dakṣiṇāmūrtayēti namō nābhiṁ sadā:’vatu || 32 ||
klaiṁ dakṣiṇāmūrtayēti jānuyugmaṁ sadā:’vatu |
klauṁ dakṣiṇāmūrtayēti namaḥ pādadvayaṁ mama || 33 ||
pādadvayaṁ dakṣiṇāsyaḥ pātu mē jagatāṁ prabhuḥ |
gulphadvayaṁ jagannāthaṁ pātu mē pārvatīpatiḥ || 34 ||
ūrudvayaṁ mahādēvō jānuyugmaṁ jagatprabhuḥ |
guhyadēśaṁ madhudhvaṁsī nābhiṁ pātu purāntakaḥ || 35 ||
kukṣiṁ pātu jagadrūpī stanayugmaṁ trilōcanaḥ |
karadvayaṁ śūlapāṇiḥ skandhau pātu śivāpriyaḥ || 36 ||
śrīkaṇṭhaḥ pātu mē kaṇṭhaṁ mukhaṁ padmāsanō:’vatu |
nētrayugmaṁ trinētrō:’vyānnāsāṁ pātu sadāśivaḥ || 37 ||
vēdastutō mē śravaṇē phālaṁ pātu mahābalaḥ |
śirō mē bhagavān pātu kēśān sarvēśvērō:’vatu || 38 ||
prācyāṁ rakṣatu lōkēśastvāgnēyyāṁ pātu śaṅkaraḥ |
dakṣiṇasyāṁ jagannāthō nairr̥tyāṁ pārvatīpatiḥ || 39 ||
pratīcyāṁ tripuradhvaṁsī vāyavyāṁ pātu sarvagaḥ |
uttarasyāṁ diśi sadā kubērasya sakhā mama || 40 ||
aiśānyāmīśvaraḥ pātu sarvataḥ pātu sarvagaḥ |
śikhāṁ jaṭādharaḥ pātu śirō gaṅgādharō:’vatu || 41 ||
phālaṁ pāyāt trinētrō mē bhr̥vau pāyājjaganmayaḥ |
tryakṣō nētradvayaṁ pātu śrutī śrutiśikhāmayaḥ || 42 ||
suraśrēṣṭhō mukhaṁ pātu nāsāṁ pātu śivāpatiḥ |
jihvāṁ mē dakṣiṇāmūrtiḥ hanū pātu mahābalaḥ || 43 ||
pātu kaṇṭhaṁ jagadgarbhaḥ skandhau paramarūpadhr̥t |
karau pātu mahāprājñō bhaktasaṁrakṣaṇē rataḥ || 44 ||
īśānō hr̥dayaṁ pātu madhyaṁ sūkṣmasvarūpadhr̥t |
mahātmā pātu mē nābhiṁ kaṭiṁ pātu haripriyaḥ || 45 ||
pātu guhyaṁ mahādēvō mēḍhraṁ pātu surēśvaraḥ |
ūrudvayaṁ dakṣiṇāsyō jānuyugmaṁ sujānubhr̥t || 46 ||
pātu jaṅghē mama haraḥ pādau pātu sadāśivaḥ |
mama pātvakhilaṁ dēhaṁ sarvadaivatapūjitaḥ || 47 ||
vastiṁ rakṣatu gaurīśaḥ pāyu rakṣatu maṅgalaḥ |
kailāsanilayaḥ pātu gr̥haṁ mē bhūtabhāvanaḥ || 48 ||
aṣṭamūrtiḥ sadā pātu bhaktān bhr̥tyān sadāśivaḥ |
lakṣmīpradaḥ śriyaṁ pātu āsīnaṁ pātu sarvagaḥ || 49 ||
pāyātpurārirghōrēbhyaḥ bhayēbhyaḥ pātu māṁ haraḥ |
udayē pātu bhagavān prathamē praharē haraḥ || 50 ||
yāmē dvitīyē giriśaḥ āvartē dakṣiṇāmukhaḥ |
yāmē tr̥tīyē bhūtēśaścandramauliścaturthakē || 51 ||
niśādau jagatāṁ nāthastvardharātrē śivō:’vatu |
niśā tr̥tīyayāmē māṁ pātu gaṅgādharō haraḥ || 52 ||
prabhātāyāṁ dayāsindhuḥ pāyānmāṁ pārvatīpatiḥ |
suptaṁ māṁ pātu jaṭilaḥ visuptaṁ phaṇibhūṣaṇaḥ || 53 ||
śrīkaṇṭhaḥ pātu māṁ mārgē grāmētvanyatra śūlabhr̥t |
kirātaḥ pātu gahanē śailē śailasutāpatiḥ || 54 ||
vīdhyāṁ pātu mahābāhuḥ pinākī pātu māṁ raṇē |
jalē paśupatiḥ pātu sthalē pātu sthalādhipaḥ || 55 ||
puryāṁ purādhipaḥ pātu durgē durgāmanōharaḥ |
pāyādvr̥kṣasamīpē māṁ nakṣatrādhipabhūṣaṇaḥ || 56 ||
prāsādē bhittidēśē vā nirghātē vā śanau tathā |
sarvakālē sarvadēśē pātu māṁ dakṣiṇāmukhaḥ || 57 ||
pūrvadēśōpadravēbhyaḥ pātu māṁ pārvatīpriyaḥ |
āgnēyībhyaḥ tathā rudrō yāmyēbhyaḥ pātu mr̥tyuhā || 58 ||
nairr̥tēbhyaḥ pātu haraḥ paścimēbhyō ramārcitaḥ |
vāyavyēbhyō dēvadēvaḥ kaubērēbhyō nidhipriyaḥ || 59 ||
aiśānēbhyō rudramūrtiḥ pātu māmūrdhvataḥ prabhuḥ |
adhastēbhyō bhūtanāthaḥ pātu māmādipūruṣaḥ || 60 ||
iti kavacaṁ bālē sarvamantraughavigraham |
trailōkyasaṁmōhanākhyāṁ dakṣiṇāmūrtiśarmaṇaḥ || 61 ||
prātaḥkālē paṭhēdyastu sō:’bhīṣṭaphalamāpnuyāt |
pūjākālē paṭhēdyastu kavacaṁ sādhakōttamaḥ || 62 ||
kīrtiṁ śriyaṁ ca mēdhāṁ ca prajñāṁ prāpnōti mānavaḥ |
śrīdakṣiṇāmūrtimantramayaṁ dēvi mayōditam || 63 ||
gurumabhyarcya vidhivatkavacaṁ prapaṭhēttataḥ |
dviḥ sakr̥dvā yathā nyāyaṁ sō:’pi puṇyavatāṁ naraḥ || 64 ||
dēvamabhyarcya vidhivatpuraścaryāṁ samācarēt |
aṣṭōttaraśataṁ japtvā daśāṁśaṁ hōmamācarēt || 65 ||
tatastu siddhakavacī sarvakāryāṇi sādhayēt |
mantrasiddhirbhavēttasya puraścaryāṁ vinā tataḥ || 66 ||
gadyapadyamayī vāṇī tasya vaktrē pravartatē |
vaktrē tasya vasēdvāṇī kamalā niścalā gr̥hē || 67 ||
puṣpāñjalyaṣṭakaṁ datvā mūlēnaiva paṭhēttataḥ |
api varṣasahasrāṇi pūjāyāḥ phalamāpnuyāt || 68 ||
vilikhya bhūrjapatrē vā svarṇē vā dhārayēdyadi |
kaṇṭhē vā dakṣiṇē bāhau sa kuryāt svavaśaṁ jagat || 69 ||
trailōkyaṁ kṣōbhayatyēva trailōkyavijayī bhavēt |
tadgātraṁ prāpya śastrāṇi brahmāstrādīni yāni ca || 70 ||
kausumānīva mālyāni sugandhāni bhavanti hi |
svadhāmnōtsr̥jya bhavanē lakṣmīrvāṇī mukhē vasēt || 71 ||
idaṁ kavacamajñātvā yō japēnmantranāyakam |
śatalakṣaṁ prajaptō:’pi na mantraḥ siddhidāyakaḥ || 72 ||
sa śastraghātamāpnōti sō:’cirānmr̥tyumāpnuyāt |
tasmāt sarvaprayatnēna kavacaṁ prapaṭhēt sudhīḥ || 73 ||
nārada uvāca |
ēvamuktvā ramānāthō mantraṁ lakṣmyai dadau hariḥ |
tatō dadau jagannāthaḥ kavacaṁ mantravigraham || 74 ||
tatō jajāpa kamalā sarvasampat samr̥ddhayē |
tasmādrājēndra kavacaṁ gr̥hāṇa pradadāmi tē || 75 ||
tasya smaraṇamātrēṇa jagadvaśyaṁ bhaviṣyati |
ityuktvā nāradar̥ṣiḥ hariścandraṁ narēśvaram |
tatō yayau svairagatiḥ kailāsaṁ prati nāradaḥ || 76 ||
iti śrīdakṣiṇāmūrtisaṁhitāyāmuttarabhāgē stōtrakhaṇḍē lakṣmīnārāyaṇa saṁvādē śrī dakṣiṇāmūrti trailōkyasaṁmōhana kavacaṁ nāma catuścatvāriṁśō:’dhyāyaḥ ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.