Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu | mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
ōṁ brahmāvartē mahābhāṇḍīra vaṭamūlē mahāsatrāya samētā maharṣayaḥ śaunakādayastē ha samitpāṇayastattvajijñāsavō mārkaṇḍēyaṁ cirañjīvinamupasamētya papracchuḥ |
kēna tvaṁ ciraṁ jīvasi | kēna vā:’:’nandamanubhavasīti | paramarahasya śivatattvajñānēnēti sa hōvāca | kiṁ tatparamarahasya śivatattvajñānam | tatra kō dēvaḥ | kē mantrāḥ | kō japaḥ | kā mudrā | kā niṣṭhā | kiṁ tat jñānasādhanam | kaḥ parikaraḥ | kō baliḥ | kaḥ kālaḥ | kiṁ tat sthānamiti | sa hōvāca |
yēna dakṣiṇābhimukhaḥ śivō:’parōkṣīkr̥tō bhavati | tatparamarahasya śivatattvajñānam | yaḥ sarvōparamakālē sarvānātmanyupasaṁhr̥tya svātmānandē sukhē mōdatē prakāśatē
vā sa dēvaḥ |
– caturviṁśākṣara manuḥ –
atraitē mantrarahasyaślōkā bhavanti | mēdhādakṣiṇāmūrtimantrasya | brahmā r̥ṣiḥ | gāyatrī chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇāṅganyāsaḥ |
ōmādau nama uccārya tatō bhagavatē padam |
dakṣiṇēti padaṁ paścānmūrtayē padamuddharēt |
asmacchabdaṁ caturthyantaṁ mēdhāṁ prajñāṁ tatō vadēt |
pramuccārya tatō vāyubījaṁ chacca ca tataḥ paṭhēt |
agnijāyāṁ tatastvēṣa caturviṁśākṣarō manuḥ ||
dhyānam –
sphaṭikarajatavarṇaṁ mauktikīmakṣamālā-
-mamr̥takalaśavidyā jñānamudrāḥ karābjaiḥ |
dadhatamuragakakṣaṁ candracūḍaṁ trinētraṁ
vidhr̥tavividhabhūṣaṁ dakṣiṇāmūrtimīḍē ||
[** ōṁ namō bhagavatē dakṣiṇāmūrtayē mahyaṁ mēdhāṁ prajñāṁ prayaccha svāhā **]
– navākṣara manuḥ –
brahmā r̥ṣiḥ | gāyatrī chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇa nyāsaḥ |
ādau vēdādimuccārya svarādyaṁ savisargakam |
pañcārṇaṁ tata uddhr̥tya tatpunaḥ savisargakam |
antē samuddharēttāraṁ manurēṣa navākṣaraḥ ||
dhyānam –
mudrāṁ bhadrārthadātrīṁ sa paraśuhariṇaṁ bāhubhirbāhumēkaṁ
jānvāsaktaṁ dadhānō bhujagavarasamābaddhakakṣyō vaṭādhaḥ |
āsīnaścandrakhaṇḍapratighaṭitajaṭākṣīragaurastrinētrō
dadyādādyaiḥ śukādyairmunibhirabhivr̥tō bhāvasiddhiṁ bhavō naḥ ||
[** ōṁ aḥ śivāya nama aḥ ōṁ **]
– aṣṭādaśākṣara manuḥ –
brahmā r̥ṣiḥ | gāyatrī chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇa nyāsaḥ |
tāraṁ blūṁ nama uccārya māyāṁ vāgbhavamēva ca |
dakṣiṇā padamuccārya tataḥ syānmūrtayē padam |
jñānaṁ dēhi padaṁ paścādvahnijāyāṁ tatō vadēt |
manuraṣṭādaśārṇō:’yaṁ sarvamantrēṣu gōpitaḥ ||
dhyānam –
bhasmavyāpāṇḍurāṅgaḥ śaśiśakaladharō jñānamudrākṣamālā-
-vīṇāpustairvirājatkarakamaladharō yōgapaṭṭābhirāmaḥ |
vyākhyāpīṭhē niṣaṇṇō munivaranikaraiḥ sēvyamānaḥ prasannaḥ
savyālaḥ kr̥ttivāsāḥ satatamavatu nō dakṣiṇāmūrtirīśaḥ ||
[** ōṁ blūṁ namō hrīṁ aiṁ dakṣiṇāmūrtayē jñānaṁ dēhi svāhā **]
– dvādaśākṣara manuḥ –
brahmā r̥ṣiḥ | gāyatrī chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇa nyāsaḥ |
tāraṁ māyāṁ ramābījaṁ padaṁ sāmbaśivāya ca |
tubhyaṁ cānalajāyāṁ manurdvādaśavarṇakaḥ ||
dhyānam –
vīṇāṁ karaiḥ pustakamakṣamālāṁ
bibhrāṇamabhrābhagalaṁ varāḍhyam |
phaṇīndrakakṣyaṁ munibhiḥ śukādyaiḥ
sēvyaṁ vaṭādhaḥ kr̥tanīḍamīḍē ||
[** ōṁ hrīṁ śrīṁ sāmbaśivāya tubhyaṁ svāhā **]
– anuṣṭubhō mantrarājaḥ –
viṣṇu r̥ṣiḥ | anuṣṭup chandaḥ | dēvatā dakṣiṇāsyaḥ | mantrēṇa nyāsaḥ |
tāraṁ namō bhagavatē tubhyaṁ vaṭa padaṁ tataḥ |
mūlēti padamuccārya vāsinē padamuddharēt |
vāgīśāya padaṁ paścānmahājñānapadaṁ tataḥ |
dāyinē padamuccārya māyinē nama uddharēt |
anuṣṭubhō mantrarājaḥ sarvamantrōttamōtamaḥ ||
dhyānam –
mudrāpustakavahnināgavilasadbāhuṁ prasannānanaṁ
muktāhāravibhūṣitaṁ śaśikalābhāsvatkirīṭōjjvalam |
ajñānāpahamādimādimagirāmarthaṁ bhavānīpatiṁ
nyagrōdhāttanivāsinaṁ paraguruṁ dhyāyēdabhīṣṭāptayē ||
[** ōṁ namō bhagavatē tubhyaṁ vaṭamūlavāsinē |
vāgīśāya mahājñānadāyinē māyinē namaḥ || **]
maunaṁ mudrā | sō:’hamiti yāvadāsthitiḥ sāniṣṭhā bhavati | tadabhēdēna manvāmrēḍanaṁ jñānasādhanam | cittē tadēkatānatā parikaraḥ | aṅgacēṣṭārpaṇaṁ baliḥ | trīṇi dhāmāni kālaḥ | dvādaśāntapadaṁ sthānamiti |
tē ha punaḥ śraddhadhānāstaṁ pratyūcuḥ | kathaṁ vā:’syōdayaḥ | kiṁ svarūpam | kō vā:’syōpāsaka iti | sa hōvāca ||
vairāgyatailasampūrṇē bhaktivartisamanvitē |
prabōdhapūrṇapātrē tu jñaptidīpaṁ vilōkayēt ||
mōhāndhakārē niḥsārē udēti svayamēva hi |
vairāgyamaraṇiṁ kr̥tvā jñānaṁ kr̥tvōttarāraṇim ||
gāḍhatāmisrasaṁśāntaṁ gūḍhamarthaṁ nivēdayēt |
mōhabhānujasaṅkrāntaṁ vivēkākhyaṁ mr̥kaṇḍujam ||
tattvāvicārapāśēna baddhaṁ dvaitabhayāturam |
ujjīvayannijānandē svasvarūpēṇa saṁsthitaḥ ||
śēmuṣī dakṣiṇā prōktā sā yasyābhīkṣaṇē mukham |
dakṣiṇābhimukhaḥ prōktaḥ śivō:’sau brahmavādibhiḥ ||
sargādikālē bhagavān viriñci-
-rupāsyainaṁ sargasāmarthyamāpya |
tutōṣa cittē vāñchitārthāṁśca labdhvā
dhanyaḥ sōsyōpāsakō bhavati dhātā ||
– adhyayana phalam –
ya imāṁ paramarahasya śivatattvavidyāmadhītē | sa sarvapāpēbhyō muktō bhavati | ya ēvaṁ vēda | sa kaivalyamanubhavati | ityupaniṣat ||
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
iti śrī dakṣiṇāmūrtyupaniṣat ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.