bagalā siddhavidyā ca duṣṭanigrahakāriṇī | stambhinyākarṣiṇī caiva tathōccāṭanakāriṇī || 1 || bhairavī bhīmanayanā mahēśagr̥hiṇī śubhā | daśanāmātmakaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā stōtram - 2 śrīśaṅkara uvāca | athātaḥ sampravakṣyāmi lakṣmīstōtramanuttamam | paṭhanācchravaṇādyasya narō...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalāmbikā stōtram bandhūkadyutimindubimbavadanāṁ br̥ndārakairvanditāṁ mandārādi samarcitāṁ madhumatīṁ mandasmitāṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā kavacam īśvara uvāca | atha vakṣyē mahēśāni kavacaṁ sarvakāmadam | yasya vijñānamātrēṇa...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā sahasranāma stōtram tāmāhvayāmi subhagāṁ lakṣmīṁ trailōkyapūjitām | ēhyēhi dēvi padmākṣi...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅginī kavacam (trailōkyamaṅgala kavacam) śrīdēvyuvāca | sādhu sādhu mahādēva kathayasva surēśvara |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī sahasranāma stōtram īśvara uvāca | śr̥ṇu dēvi pravakṣyāmi sāmprataṁ tattvataḥ param | nāmnāṁ sahasraṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī stōtram - 2 mātaṅgīṁ madhupānamattanayanāṁ mātaṅga sañcāriṇīṁ kumbhīkumbhavivr̥ttapīvarakucāṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mahātripurasundarī hr̥dayam vandē sindūravarṇābhaṁ vāmōrunyastavallabham | ikṣuvāridhimadhyasthamibharājamukhaṁ mahaḥ ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī prātaḥ smaraṇam prātarnamāmi jagatāṁ jananyāścaraṇāmbujam | śrīmattripurasundaryā vanditāyā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mahātripurasundarī ṣaṭkam manōjñamaṇikuṇḍalāṁ mahitacakrarājālayāṁ manō:'mbujavihāriṇīṁ paraśivasya...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī pañcaratna stōtram nīlālakāṁ śaśimukhīṁ navapallavōṣṭhīṁ cāmpēyapuṣpasuṣamōjjvaladivyanāsām |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī vēdapāda stavaḥ vēdapādastavaṁ vakṣyē dēvyāḥ priyacikīrṣayā | yathāmati matiṁ dēvastannō dantiḥ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī mānasapūjā stōtram mama na bhajanaśaktiḥ pādayōstē na bhakti- -rna ca viṣayaviraktirdhyānayōgē na saktiḥ |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhadrakālī aṣṭōttaraśatanāma stōtram śrīnandikēśvara uvāca | bhadrakālīmahaṁ vandē vīrabhadrasatīṁ śivām |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī kavacam (sumukhī kavacam) śrīpārvatyuvāca | dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka | mātaṅgyāḥ kavacaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī varṇa kavacam asya śrībagalāmukhīvarṇakavacasya śrīparamēśvarar̥ṣiḥ anuṣṭup chandaḥ śrībagalāmukhī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kālī karpūra stōtram karpūraṁ madhyamāntya svarapararahitaṁ sēnduvāmākṣiyuktaṁ bījaṁ tē mātarētattripuraharavadhu...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhairavī kavacam (trailōkyavijayam) śrī dēvyuvāca | bhairavyāḥ sakalā vidyāḥ śrutāścādhigatā mayā | sāmprataṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī chinnamastā kavacam dēvyuvāca | kathitāśchinnamastāyā yā yā vidyāḥ sugōpitāḥ | tvayā nāthēna jīvēśa...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī kavacam kailāsācalamadhyagaṁ puravahaṁ śāntaṁ trinētraṁ śivaṁ vāmasthā kavacaṁ praṇamya girijā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī dhūmāvatī kavacam śrīpārvatyuvāca | dhūmāvatyarcanaṁ śambhō śrutaṁ vistaratō mayā | kavacaṁ śrōtumicchāmi tasyā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tārā kavacam īśvara uvāca | kōṭitantrēṣu gōpyā hi vidyātibhayamōcinī | divyaṁ hi kavacaṁ tasyāḥ śr̥ṇuṣva...
stōtranidhi → daśamahāvidyā stōtrāṇi → pracaṇḍa caṇḍikā stavarājaḥ (śrī chinnamastā stōtram) ānandayitri paramēśvari vēdagarbhē mātaḥ...
Posts navigation