Sri Bhadrakali Stuti – śrī bhadrakālī stutiḥ


brahmaviṣṇu ūcatuḥ |
namāmi tvāṁ viśvakartrīṁ parēśīṁ
nityāmādyāṁ satyavijñānarūpām |
vācātītāṁ nirguṇāṁ cātisūkṣmāṁ
jñānātītāṁ śuddhavijñānagamyām || 1 ||

pūrṇāṁ śuddhāṁ viśvarūpāṁ surūpāṁ
dēvīṁ vandyāṁ viśvavandyāmapi tvām |
sarvāntaḥsthāmuttamasthānasaṁsthā-
-mīḍē kālīṁ viśvasampālayitrīm || 2 ||

māyātītāṁ māyinīṁ vāpi māyāṁ
bhīmāṁ śyāmāṁ bhīmanētrāṁ surēśīm |
vidyāṁ siddhāṁ sarvabhūtāśayasthā-
-mīḍē kālīṁ viśvasaṁhārakartrīm || 3 ||

nō tē rūpaṁ vētti śīlaṁ na dhāma
nō vā dhyānam nāpi mantraṁ mahēśi |
sattārūpē tvāṁ prapadyē śaraṇyē
viśvārādhyē sarvalōkaikahētum || 4 ||

dyaustē śīrṣaṁ nābhidēśō nabhaśca
cakṣūṁṣi tē candrasūryānalāstē |
unmēṣāstē suprabōdhō divā ca
rātrirmātaścakṣuṣōstē nimēṣam || 5 ||

vākyaṁ dēvā bhūmirēṣā nitambaṁ
pādau gulphaṁ jānujaṅghastvadhastē |
prītirdharmō:’dharmakāryaṁ hi kōpaḥ
sr̥ṣṭirbōdhaḥ saṁhr̥tistē tu nidrā || 6 ||

agnirjihvā brāhmaṇāstē mukhābjaṁ
sandhyē dvē tē bhrūyugaṁ viśvamūrtiḥ |
śvāsō vāyurbāhavō lōkapālāḥ
krīḍā sr̥ṣṭiḥ saṁsthitiḥ saṁhr̥tistē || 7 ||

ēvambhūtāṁ dēvi viśvātmikāṁ tvāṁ
kālīṁ vandē brahmavidyāsvarūpām |
mātaḥ pūrṇē brahmavijñānagamyē
durgē:’pārē sārarūpē prasīda || 8 ||

iti śrīmahābhāgavatē mahāpurāṇē brahmaviṣṇukr̥tā śrī bhadrakālī stutiḥ |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed