Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmaviṣṇu ūcatuḥ |
namāmi tvāṁ viśvakartrīṁ parēśīṁ
nityāmādyāṁ satyavijñānarūpām |
vācātītāṁ nirguṇāṁ cātisūkṣmāṁ
jñānātītāṁ śuddhavijñānagamyām || 1 ||
pūrṇāṁ śuddhāṁ viśvarūpāṁ surūpāṁ
dēvīṁ vandyāṁ viśvavandyāmapi tvām |
sarvāntaḥsthāmuttamasthānasaṁsthā-
-mīḍē kālīṁ viśvasampālayitrīm || 2 ||
māyātītāṁ māyinīṁ vāpi māyāṁ
bhīmāṁ śyāmāṁ bhīmanētrāṁ surēśīm |
vidyāṁ siddhāṁ sarvabhūtāśayasthā-
-mīḍē kālīṁ viśvasaṁhārakartrīm || 3 ||
nō tē rūpaṁ vētti śīlaṁ na dhāma
nō vā dhyānam nāpi mantraṁ mahēśi |
sattārūpē tvāṁ prapadyē śaraṇyē
viśvārādhyē sarvalōkaikahētum || 4 ||
dyaustē śīrṣaṁ nābhidēśō nabhaśca
cakṣūṁṣi tē candrasūryānalāstē |
unmēṣāstē suprabōdhō divā ca
rātrirmātaścakṣuṣōstē nimēṣam || 5 ||
vākyaṁ dēvā bhūmirēṣā nitambaṁ
pādau gulphaṁ jānujaṅghastvadhastē |
prītirdharmō:’dharmakāryaṁ hi kōpaḥ
sr̥ṣṭirbōdhaḥ saṁhr̥tistē tu nidrā || 6 ||
agnirjihvā brāhmaṇāstē mukhābjaṁ
sandhyē dvē tē bhrūyugaṁ viśvamūrtiḥ |
śvāsō vāyurbāhavō lōkapālāḥ
krīḍā sr̥ṣṭiḥ saṁsthitiḥ saṁhr̥tistē || 7 ||
ēvambhūtāṁ dēvi viśvātmikāṁ tvāṁ
kālīṁ vandē brahmavidyāsvarūpām |
mātaḥ pūrṇē brahmavijñānagamyē
durgē:’pārē sārarūpē prasīda || 8 ||
iti śrīmahābhāgavatē mahāpurāṇē brahmaviṣṇukr̥tā śrī bhadrakālī stutiḥ |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.