Kakaradi Kali Sahasranama Stotram – kakārādi śrī kālī sahasranāma stōtram


asya śrīsarvasāmrājya mēdhākālīsvarūpa kakārātmaka sahasranāmastōtra mantrasya mahākāla r̥ṣiḥ anuṣṭup chandaḥ śrīdakṣiṇa mahākālī dēvatā hrīṁ bījaṁ hūṁ śaktiḥ krīṁ kīlakaṁ kālīvaradānādyakhilēṣṭārthē pāṭhē viniyōgaḥ |

r̥ṣyādinyāsaḥ –
ōṁ mahākāla r̥ṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
śrī dakṣiṇa mahākālī dēvatāyai namaḥ hr̥dayē |
hrīṁ bījāya namaḥ guhyē |
hūṁ śaktayē namaḥ pādayōḥ |
krīṁ kīlakāya namō nābhau |
viniyōgāya namaḥ sarvāṅgē |

karanyāsaḥ –
ōṁ krāṁ aṅguṣṭhābhyāṁ namaḥ |
ōṁ krīṁ tarjanībhyāṁ namaḥ |
ōṁ krūṁ madhyamābhyāṁ namaḥ |
ōṁ kraiṁ anāmikābhyāṁ namaḥ |
ōṁ krauṁ kaniṣṭhikābhyāṁ namaḥ |
ōṁ kraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādi nyāsaḥ –
ōṁ krāṁ hr̥dayāya namaḥ |
ōṁ krīṁ śirasē svāhā |
ōṁ krūṁ śikhāyai vaṣaṭ |
ōṁ kraiṁ kavacāya hum |
ōṁ krauṁ nētratrayāya vauṣaṭ |
ōṁ kraḥ astrāya phaṭ |

atha dhyānam |
karālavadanāṁ ghōrāṁ muktakēśīṁ caturbhujām |
kālikāṁ dakṣiṇāṁ divyāṁ muṇḍamālāvibhūṣitām || 1 ||

sadyaśchinnaśiraḥ khaḍgavāmōrdhvādhaḥ karāmbujām |
abhayaṁ varadaṁ caiva dakṣiṇādhōrdhvapāṇikām || 2 ||

mahāmēghaprabhāṁ śyāmāṁ tathā caiva digambarām |
kaṇṭhāvasaktamuṇḍālīgaladrudhiracarcitām || 3 ||

karṇāvataṁsatānīta śavayugmabhayānakām |
ghōradaṁṣṭrākarālāsyāṁ pīnōnnatapayōdharām || 4 ||

śavānāṁ karasaṅghātaiḥ kr̥takāñcīṁ hasanmukhīm |
sr̥kkādvayagaladraktadhārāvisphuritānanām || 5 ||

ghōrarūpāṁ mahāraudrīṁ śmaśānālayavāsinīm |
danturāṁ dakṣiṇavyāpimuktalambakacōccayām || 6 ||

śavarūpamahādēvahr̥dayōpari saṁsthitām |
śivābhirghōrarūpābhiścaturdikṣu samanvitām || 7 ||

mahākālēna sārdhōrdhamupaviṣṭaratāturām |
sukhaprasannavadanāṁ smērānanasarōruhām |
ēvaṁ sañcintayēddēvīṁ śmaśānālayavāsinīm || 8 ||

atha stōtram |
ōṁ krīṁ kālī krūṁ karālī ca kalyāṇī kamalā kalā |
kalāvatī kalāḍhyā ca kalāpūjyā kalātmikā || 1 ||

kalādr̥ṣṭā kalāpuṣṭā kalāmastā kalākarā |
kalākōṭisamābhāsā kalākōṭiprapūjitā || 2 ||

kalākarma kalādhārā kalāpārā kalāgamā |
kalādhārā kamalinī kakārā karuṇā kaviḥ || 3 ||

kakāravarṇasarvāṅgī kalākōṭiprabhūṣitā |
kakārakōṭiguṇitā kakārakōṭibhūṣaṇā || 4 ||

kakāravarṇahr̥dayā kakāramanumaṇḍitā |
kakāravarṇanilayā kakaśabdaparāyaṇā || 5 ||

kakāravarṇamukuṭā kakāravarṇabhūṣaṇā |
kakāravarṇarūpā ca kākaśabdaparāyaṇā || 6 ||

kavīrāsphālanaratā kamalākarapūjitā |
kamalākaranāthā ca kamalākararūpadhr̥k || 7 ||

kamalākarasiddhisthā kamalākarapāradā |
kamalākaramadhyasthā kamalākaratōṣitā || 8 ||

kathaṅkāraparālāpā kathaṅkāraparāyaṇā |
kathaṅkārapadāntasthā kathaṅkārapadārthabhūḥ || 9 ||

kamalākṣī kamalajā kamalākṣaprapūjitā |
kamalākṣavarōdyuktā kakārā karburākṣarā || 10 ||

karatārā karacchinnā karaśyāmā karārṇavā |
karapūjyā kararatā karadā karapūjitā || 11 ||

karatōyā karāmarṣā karmanāśā karapriyā |
karaprāṇā karakajā karakā karakāntarā || 12 ||

karakācalarūpā ca karakācalaśōbhinī |
karakācalaputrī ca karakācalatōṣitā || 13 ||

karakācalagēhasthā karakācalarakṣiṇī |
karakācalasammānyā karakācalakāriṇī || 14 ||

karakācalavarṣāḍhyā karakācalarañjitā |
karakācalakāntārā karakācalamālinī || 15 ||

karakācalabhōjyā ca karakācalarūpiṇī |
karāmalakasaṁsthā ca karāmalakasiddhidā || 16 ||

karāmalakasampūjyā karāmalakatāriṇī |
karāmalakakālī ca karāmalakarōcinī || 17 ||

karāmalakamātā ca karāmalakasēvinī |
karāmalakabaddhyēyā karāmalakadāyinī || 18 ||

kañjanētrā kañjagatiḥ kañjasthā kañjadhāriṇī |
kañjamālāpriyakarī kañjarūpā ca kañjajā || 19 ||

kañjajātiḥ kañjagatiḥ kañjahōmaparāyaṇā |
kañjamaṇḍalamadhyasthā kañjābharaṇabhūṣitā || 20 ||

kañjasammānaniratā kañjōtpattiparāyaṇā |
kañjarāśisamākārā kañjāraṇyanivāsinī || 21 ||

karañjavr̥kṣamadhyasthā karañjavr̥kṣavāsinī |
karañjaphalabhūṣāḍhyā karañjavanavāsinī || 22 ||

karañjamālābharaṇā karavālaparāyaṇā |
karavālaprahr̥ṣṭātmā karavālapriyāgatiḥ || 23 ||

karavālapriyākanthā karavālavihāriṇī |
karavālamayī karmā karavālapriyaṅkarī || 24 ||

kabandhamālābharaṇā kabandharāśimadhyagā |
kabandhakūṭasaṁsthānā kabandhānantabhūṣaṇā || 25 ||

kabandhanādasantuṣṭā kabandhāsanadhāriṇī |
kabandhagr̥hamadhyasthā kabandhavanavāsinī || 26 ||

kabandhakāñcīkaraṇī kabandharāśibhūṣaṇā |
kabandhamālājayadā kabandhadēhavāsinī || 27 ||

kabandhāsanamānyā ca kapālamālyadhāriṇī |
kapālamālāmadhyasthā kapālavratatōṣitā || 28 ||

kapāladīpasantuṣṭā kapāladīparūpiṇī |
kapāladīpavaradā kapālakajjalasthitā || 29 ||

kapālamālājayadā kapālajapatōṣiṇī |
kapālasiddhisaṁhr̥ṣṭā kapālabhōjanōdyatā || 30 ||

kapālavratasaṁsthānā kapālakamalālayā |
kavitvāmr̥tasārā ca kavitvāmr̥tasāgarā || 31 ||

kavitvasiddhisaṁhr̥ṣṭā kavitvādānakāriṇī |
kavipūjyā kavigatiḥ kavirūpā kavipriyā || 32 ||

kavibrahmānandarūpā kavitvavratatōṣitā |
kavimānasasaṁsthānā kavivāñchāprapūraṇī || 33 ||

kavikaṇṭhasthitā kaṁ hrīṁ kaṅkaṅkaṁ kavipūrtidā |
kajjalā kajjalādānamānasā kajjalapriyā || 34 ||

kapālakajjalasamā kajjalēśaprapūjitā |
kajjalārṇavamadhyasthā kajjalānandarūpiṇī || 35 ||

kajjalapriyasantuṣṭā kajjalapriyatōṣiṇī |
kapālamālābharaṇā kapālakarabhūṣaṇā || 36 ||

kapālakarabhūṣāḍhyā kapālacakramaṇḍitā |
kapālakōṭinilayā kapāladurgakāriṇī || 37 ||

kapālagirisaṁsthānā kapālacakravāsinī |
kapālapātrasantuṣṭā kapālārghyaparāyaṇā || 38 ||

kapālārghyapriyaprāṇā kapālārghyavarapradā |
kapālacakrarūpā ca kapālarūpamātragā || 39 ||

kadalī kadalīrūpā kadalīvanavāsinī |
kadalīpuṣpasamprītā kadalīphalamānasā || 40 ||

kadalīhōmasantuṣṭā kadalīdarśanōdyatā |
kadalīgarbhamadhyasthā kadalīvanasundarī || 41 ||

kadambapuṣpanilayā kadambavanamadhyagā |
kadambakusumāmōdā kadambavanatōṣiṇī || 42 ||

kadambapuṣpasampūjyā kadambapuṣpahōmadā |
kadambapuṣpamadhyasthā kadambaphalabhōjinī || 43 ||

kadambakānanāntaḥsthā kadambācalavāsinī |
kakṣapā kakṣapārādhyā kakṣapāsanasaṁsthitā || 44 ||

karṇapūrā karṇanāsā karṇāḍhyā kālabhairavī |
kalaprītā kalahadā kalahā kalahāturā || 45 ||

karṇayakṣī karṇavārtā kathinī karṇasundarī |
karṇapiśācinī karṇamañjarī kavikakṣadā || 46 ||

kavikakṣavirūpāḍhyā kavikakṣasvarūpiṇī |
kastūrīmr̥gasaṁsthānā kastūrīmr̥garūpiṇī || 47 ||

kastūrīmr̥gasantōṣā kastūrīmr̥gamadhyagā |
kastūrīrasanīlāṅgī kastūrīgandhatōṣitā || 48 ||

kastūrīpūjakaprāṇā kastūrīpūjakapriyā |
kastūrīprēmasantuṣṭā kastūrīprāṇadhāriṇī || 49 ||

kastūrīpūjakānandā kastūrīgandharūpiṇī |
kastūrīmālikārūpā kastūrībhōjanapriyā || 50 ||

kastūrītilakānandā kastūrītilakapriyā |
kastūrīhōmasantuṣṭā kastūrītarpaṇōdyatā || 51 ||

kastūrīmārjanōdyuktā kastūrīcakrapūjitā |
kastūrīpuṣpasampūjyā kastūrīcarvaṇōdyatā || 52 ||

kastūrīgarbhamadhyasthā kastūrīvastradhāriṇī |
kastūrikāmōdaratā kastūrīvanavāsinī || 53 ||

kastūrīvanasaṁrakṣā kastūrīprēmadhāriṇī |
kastūrīśaktinilayā kastūrīśaktikuṇḍagā || 54 ||

kastūrīkuṇḍasaṁsnātā kastūrīkuṇḍamajjanā |
kastūrījīvasantuṣṭā kastūrījīvadhāriṇī || 55 ||

kastūrīparamāmōdā kastūrījīvanakṣamā |
kastūrījātibhāvasthā kastūrīgandhacumbanā || 56 ||

kastūrīgandhasaṁśōbhāvirājitakapālabhūḥ |
kastūrīmadanāntaḥsthā kastūrīmadaharṣadā || 57 ||

kastūrīkavitānāḍhyā kastūrīgr̥hamadhyagā |
kastūrīsparśakaprāṇā kastūrīnindakāntakā || 58 ||

kastūryāmōdarasikā kastūrīkrīḍanōdyatā |
kastūrīdānaniratā kastūrīvaradāyinī || 59 ||

kastūrīsthāpanāsaktā kastūrīsthānarañjinī |
kastūrīkuśalaprāṇā kastūrīstutivanditā || 60 ||

kastūrīvandakārādhyā kastūrīsthānavāsinī |
kaharūpā kahāḍhyā ca kahānandā kahātmabhūḥ || 61 ||

kahapūjyā kahātyākhyā kahahēyā kahātmikā |
kahamālākaṇṭhabhūṣā kahamantrajapōdyatā || 62 ||

kahanāmasmr̥tiparā kahanāmaparāyaṇā |
kahapārāyaṇaratā kahadēvī kahēśvarī || 63 ||

kahahētu kahānandā kahanādaparāyaṇā |
kahamātā kahāntaḥsthā kahamantrā kahēśvarī || 64 ||

kahagēyā kahārādhyā kahadhyānaparāyaṇā |
kahatantrā kahakahā kahacaryāparāyaṇā || 65 ||

kahācārā kahagatiḥ kahatāṇḍavakāriṇī |
kahāraṇyā kaharatiḥ kahaśaktiparāyaṇā || 66 ||

kaharājyanatā karmasākṣiṇī karmasundarī |
karmavidyā karmagatiḥ karmatantraparāyaṇā || 67 ||

karmamātrā karmagātrā karmadharmaparāyaṇā |
karmarēkhānāśakartrī karmarēkhāvinōdinī || 68 ||

karmarēkhāmōhakarī karmakīrtiparāyaṇā |
karmavidyā karmasārā karmādhārā ca karmabhūḥ || 69 ||

karmakārī karmahārī karmakautukasundarī |
karmakālī karmatārā karmacchinnā ca karmadā || 70 ||

karmacāṇḍālinī karmavēdamātā ca karmabhūḥ |
karmakāṇḍaratānantā karmakāṇḍānumānitā || 71 ||

karmakāṇḍaparīṇāhā kamaṭhī kamaṭhākr̥tiḥ |
kamaṭhārādhyahr̥dayā kamaṭhākaṇṭhasundarī || 72 ||

kamaṭhāsanasaṁsēvyā kamaṭhī karmatatparā |
karuṇākarakāntā ca karuṇākaravanditā || 73 ||

kaṭhōrakaramālā ca kaṭhōrakucadhāriṇī |
kapardinī kapaṭinī kaṭhinā kaṅkabhūṣaṇā || 74 ||

karabhōrūḥ kaṭhinadā karabhā karabhālayā |
kalabhāṣāmayī kalpā kalpanā kalpadāyinī || 75 ||

kamalasthā kalāmālā kamalāsyā kvaṇatprabhā |
kakudminī kaṣṭavatī karaṇīyakathārcitā || 76 ||

kacārcitā kacatanuḥ kacasundaradhāriṇī |
kaṭhōrakucasaṁlagnā kaṭisūtravirājitā || 77 ||

karṇabhakṣapriyā kandā kathā kandagatiḥ kaliḥ |
kalighnī kalidūtī ca kavināyakapūjitā || 78 ||

kaṇakakṣāniyantrī ca kaścitkavivarārcitā |
kartrī ca kartr̥kābhūṣā kāriṇī karṇaśatrupā || 79 ||

karaṇēśī karaṇapā kalavācā kalānidhiḥ |
kalanā kalanādhārā kārikā karakā karā || 80 ||

kalajñēyā karkarāśiḥ karkarāśiprapūjitā |
kanyārāśiḥ kanyakā ca kanyakāpriyabhāṣiṇī || 81 ||

kanyakādānasantuṣṭā kanyakādānatōṣiṇī |
kanyādānakarānandā kanyādānagrahēṣṭadā || 82 ||

karṣaṇā kakṣadahanā kāmitā kamalāsanā |
karamālānandakartrī karamālāpratōṣitā || 83 ||

karamālāśayānandā karamālāsamāgamā |
karamālāsiddhidātrī karamālākarapriyā || 84 ||

karapriyā kararatā karadānaparāyaṇā |
kalānandā kaligatiḥ kalipūjyā kaliprasūḥ || 85 ||

kalanādaninādasthā kalanādavarapradā |
kalanādasamājasthā kahōlā ca kahōladā || 86 ||

kahōlagēhamadhyasthā kahōlavaradāyinī |
kahōlakavitādhārā kahōlar̥ṣimānitā || 87 ||

kahōlamānasārādhyā kahōlavākyakāriṇī |
kartr̥rūpā kartr̥mayī kartr̥mātā ca kartarī || 88 ||

kanīyā kanakārādhyā kanīnakamayī tathā |
kanīyānandanilayā kanakānandatōṣitā || 89 ||

kanīyakakarā kāṣṭhā kathārṇavakarī karī |
karigamyā karigatiḥ karidhvajaparāyaṇā || 90 ||

karināthapriyā kaṇṭhā kathānakapratōṣitā |
kamanīyā kamanakā kamanīyavibhūṣaṇā || 91 ||

kamanīyasamājasthā kamanīyavratapriyā |
kamanīyaguṇārādhyā kapilā kapilēśvarī || 92 ||

kapilārādhyahr̥dayā kapilāpriyavādinī |
kahacakramantravarṇā kahacakraprasūnakā || 93 ||

kaēīlahrīṁsvarūpā ca kaēīlahrīṁvarapradā |
kaēīlahrīṁsiddhidātrī kaēīlahrīṁsvarūpiṇī || 94 ||

kaēīlahrīṁmantravarṇā kaēīlahrīmprasūkalā |
kaēvargā kapāṭasthā kapāṭōdghāṭanakṣamā || 95 ||

kaṅkālī ca kapālī ca kaṅkālapriyabhāṣiṇī |
kaṅkālabhairavārādhyā kaṅkālamānasaṁsthitā || 96 ||

kaṅkālamōhaniratā kaṅkālamōhadāyinī |
kaluṣaghnī kaluṣahā kaluṣārtivināśinī || 97 ||

kalipuṣpā kalādānā kaśipuḥ kaśyapārcitā |
kaśyapā kaśyapārādhyā kalipūrṇakalēvarā || 98 ||

kalēvarakarī kāñcī kavargā ca karālakā |
karālabhairavārādhyā karālabhairavēśvarī || 99 ||

karālā kalanādhārā kapardīśavarapradā |
kapardīśaprēmalatā kapardimālikāyutā || 100 ||

kapardijapamālāḍhyā karavīraprasūnadā |
karavīrapriyaprāṇā karavīraprapūjitā || 101 ||

karṇikārasamākārā karṇikāraprapūjitā |
karīṣāgnisthitā karṣā karṣamātrasuvarṇadā || 102 ||

kalaśā kalaśārādhyā kaṣāyā karigānadā |
kapilā kalakaṇṭhī ca kalikalpalatā matā || 103 ||

kalpamātā kalpalatā kalpakārī ca kalpabhūḥ |
karpūrāmōdarucirā karpūrāmōdadhāriṇī || 104 ||

karpūramālābharaṇā karpūravāsapūrtidā |
karpūramālājayadā karpūrārṇavamadhyagā || 105 ||

karpūratarpaṇaratā kaṭakāmbaradhāriṇī |
kapaṭēśvavarasampūjyā kapaṭēśvararūpiṇī || 106 ||

kaṭuḥ kapidhvajārādhyā kalāpapuṣpadhāriṇī |
kalāpapuṣparucirā kalāpapuṣpapūjitā || 107 ||

krakacā krakacārādhyā kathambrūmā karālatā |
kathaṅkāravinirmuktā kālī kālakriyā kratuḥ || 108 ||

kāminī kāminīpūjyā kāminīpuṣpadhāriṇī |
kāminīpuṣpanilayā kāminīpuṣpapūrṇimā || 109 ||

kāminīpuṣpapūjārhā kāminīpuṣpabhūṣaṇā |
kāminīpuṣpatilakā kāminīkuṇḍacumbanā || 110 ||

kāminīyōgasantuṣṭā kāminīyōgabhōgadā |
kāminīkuṇḍasammagnā kāminīkuṇḍamadhyagā || 111 ||

kāminīmānasārādhyā kāminīmānatōṣitā |
kāminīmānasañcārā kālikā kālakālikā || 112 ||

kāmā ca kāmadēvī ca kāmēśī kāmasambhavā |
kāmabhāvā kāmaratā kāmārtā kāmamañjarī || 113 ||

kāmamañjīraraṇitā kāmadēvapriyāntarā |
kāmakālī kāmakalā kālikā kamalārcitā || 114 ||

kādikā kamalā kālī kālānalasamaprabhā |
kalpāntadahanā kāntā kāntārapriyavāsinī || 115 ||

kālapūjyā kālaratā kālamātā ca kālinī |
kālavīrā kālaghōrā kālasiddhā ca kāladā || 116 ||

kālāñjanasamākārā kālañjaranivāsinī |
kālar̥ddhiḥ kālavr̥ddhiḥ kārāgr̥havimōcinī || 117 ||

kādividyā kādimātā kādisthā kādisundarī |
kāśī kāñcī ca kāñcīśā kāśīśavaradāyinī || 118 ||

krīmbījā caiva krīṁ bījahr̥dayāya namaḥ smr̥tā |
kāmyā kāmyagatiḥ kāmyasiddhidātrī ca kāmabhūḥ || 119 ||

kāmākhyā kāmarūpā ca kāmacāpavimōcinī |
kāmadēvakalārāmā kāmadēvakalālayā || 120 ||

kāmarātriḥ kāmadātrī kāntārācalavāsinī |
kāmarūpā kāmagatiḥ kāmayōgaparāyaṇā || 121 ||

kāmasammardanaratā kāmagēhavikāśinī |
kālabhairavabhāryā ca kālabhairavakāminī || 122 ||

kālabhairavayōgasthā kālabhairavabhōgadā |
kāmadhēnuḥ kāmadōgdhrī kāmamātā ca kāntidā || 123 ||

kāmukā kāmukārādhyā kāmukānandavardhinī |
kārtavīryā kārtikēyā kārtikēyaprapūjitā || 124 ||

kāryā kāraṇadā kāryakāriṇī kāraṇāntarā |
kāntigamyā kāntimayī kāntyā kātyāyanī ca kā || 125 ||

kāmasārā ca kāśmīrā kāśmīrācāratatparā |
kāmarūpācāraratā kāmarūpapriyaṁvadā || 126 ||

kāmarūpācārasiddhiḥ kāmarūpamanōmayī |
kārtikī kārtikārādhyā kāñcanāraprasūnabhūḥ || 127 ||

kāñcanāraprasūnābhā kāñcanāraprapūjitā |
kāñcarūpā kāñcabhūmiḥ kāṁsyapātraprabhōjinī || 128 ||

kāṁsyadhvanimayī kāmasundarī kāmacumbanā |
kāśapuṣpapratīkāśā kāmadrumasamāgamā || 129 ||

kāmapuṣpā kāmabhūmiḥ kāmapūjyā ca kāmadā |
kāmadēhā kāmagēhā kāmabījaparāyaṇā || 130 ||

kāmadhvajasamārūḍhā kāmadhvajasamāsthitā |
kāśyapī kāśyapārādhyā kāśyapānandadāyinī || 131 ||

kālindījalasaṅkāśā kālindījalapūjitā |
kādēvapūjāniratā kādēvaparamārthadā || 132 ||

karmaṇā karmaṇākārā kāmakarmaṇakāriṇī |
kārmaṇatrōṭanakarī kākinī kāraṇāhvayā || 133 ||

kāvyāmr̥tā ca kāliṅgā kāliṅgamardanōdyatā |
kālāguruvibhūṣāḍhyā kālāguruvibhūtidā || 134 ||

kālāgurusugandhā ca kālāgurupratarpaṇā |
kāvērīnīrasamprītā kāvērītīravāsinī || 135 ||

kālacakrabhramākārā kālacakranivāsinī |
kānanā kānanādhārā kāruḥ kāruṇikāmayī || 136 ||

kāmpilyavāsinī kāṣṭhā kāmapatnī ca kāmabhūḥ |
kādambarīpānaratā tathā kādambarī kalā || 137 ||

kāmavandyā ca kāmēśī kāmarājaprapūjitā |
kāmarājēśvarīvidyā kāmakautukasundarī || 138 ||

kāmbōjajā kāñchinadā kāṁsyakāñcanakāriṇī |
kāñcanādrisamākārā kāñcanādripradānadā || 139 ||

kāmakīrtiḥ kāmakēśī kārikā kāntarāśrayā |
kāmabhēdī ca kāmārtināśinī kāmabhūmikā || 140 ||

kālanirṇāśinī kāvyavanitā kāmarūpiṇī |
kāyasthākāmasandīptiḥ kāvyadā kālasundarī || 141 ||

kāmēśī kāraṇavarā kāmēśīpūjanōdyatā |
kāñcīnūpurabhūṣāḍhyā kuṅkumābharaṇānvitā || 142 ||

kālacakrā kālagatiḥ kālacakramanōbhavā |
kundamadhyā kundapuṣpā kundapuṣpapriyā kujā || 143 ||

kujamātā kujārādhyā kuṭhāravaradhāriṇī |
kuñjarasthā kuśaratā kuśēśayavilōcanā || 144 ||

kunaṭī kurarī kudrā kuraṅgī kuṭajāśrayā |
kumbhīnasavibhūṣā ca kumbhīnasavadhōdyatā || 145 ||

kumbhakarṇamanōllāsā kulacūḍāmaṇiḥ kulā |
kulālagr̥hakanyā ca kulacūḍāmaṇipriyā || 146 ||

kulapūjyā kulārādhyā kulapūjāparāyaṇā |
kulabhūṣā tathā kukṣiḥ kurarīgaṇasēvitā || 147 ||

kulapuṣpā kularatā kulapuṣpaparāyaṇā |
kulavastrā kulārādhyā kulakuṇḍasamaprabhā || 148 ||

kulakuṇḍasamōllāsā kuṇḍapuṣpaparāyaṇā |
kuṇḍapuṣpaprasannāsyā kuṇḍagōlōdbhavātmikā || 149 ||

kuṇḍagōlōdbhavādhārā kuṇḍagōlamayī kuhūḥ |
kuṇḍagōlapriyaprāṇā kuṇḍagōlaprapūjitā || 150 ||

kuṇḍagōlamanōllāsā kuṇḍagōlabalapradā |
kuṇḍadēvaratā kruddhā kulasiddhikarā parā || 151 ||

kulakuṇḍasamākārā kulakuṇḍasamānabhūḥ |
kuṇḍasiddhiḥ kuṇḍar̥ddhiḥ kumārīpūjanōdyatā || 152 ||

kumārīpūjakaprāṇā kumārīpūjakālayā |
kumārīkāmasantuṣṭā kumārīpūjanōtsukā || 153 ||

kumārīvratasantuṣṭā kumārīrūpadhāriṇī |
kumārībhōjanaprītā kumārī ca kumāradā || 154 ||

kumāramātā kuladā kulayōniḥ kulēśvarī |
kulaliṅgā kulānandā kularamyā kutarkadhr̥k || 155 ||

kuntī ca kulakāntā ca kulamārgaparāyaṇā |
kullā ca kurukullā ca kullukā kulakāmadā || 156 ||

kuliśāṅgī kubjikā ca kubjikānandavardhinī |
kulīnā kuñjaragatiḥ kuñjarēśvaragāminī || 157 ||

kulapālī kulavatī tathaiva kuladīpikā |
kulayōgēśvarī kuṇḍā kuṅkumāruṇavigrahā || 158 ||

kuṅkumānandasantōṣā kuṅkumārṇavavāsinī |
kuṅkumākusumaprītā kulabhūḥ kulasundarī || 159 ||

kumudvatī kumudinī kuśalā kulaṭālayā |
kulaṭālayamadhyasthā kulaṭāsaṅgatōṣitā || 160 ||

kulaṭābhavanōdyuktā kuśāvartā kulārṇavā |
kulārṇavācāraratā kuṇḍalī kuṇḍalākr̥tiḥ || 161 ||

kumatiśca kulaśrēṣṭhā kulacakraparāyaṇā |
kūṭasthā kūṭadr̥ṣṭiśca kuntalā kuntalākr̥tiḥ || 162 ||

kuśalākr̥tirūpā ca kūrcabījadharā ca kūḥ |
kuṁ kuṁ kuṁ kuṁ śabdaratā kruṁ kruṁ kruṁ kruṁ parāyaṇā || 163 ||

kuṁ kuṁ kuṁ śabdanilayā kukkurālayavāsinī |
kukkurāsaṅgasamyuktā kukkurānantavigrahā || 164 ||

kūrcārambhā kūrcabījā kūrcajāpaparāyaṇā |
kulinī kulasaṁsthānā kūrcakaṇṭhaparāgatiḥ || 165 ||

kūrcavīṇābhāladēśā kūrcamastakabhūṣitā |
kulavr̥kṣagatā kūrmā kūrmācalanivāsinī || 166 ||

kulabinduḥ kulaśivā kulaśaktiparāyaṇā |
kulabindumaṇiprakhyā kuṅkumadrumavāsinī || 167 ||

kucamardanasantuṣṭā kucajāpaparāyaṇā |
kucasparśanasantuṣṭā kucāliṅganaharṣadā || 168 ||

kumatighnī kubērārcyā kucabhūḥ kulanāyikā |
kugāyanā kucadharā kumātā kundadantinī || 169 ||

kugēyā kuharābhāsā kugēyākughnadārikā |
kīrtiḥ kirātinī klinnā kinnarā kinnarīkriyā || 170 ||

krīṅkārā krīñjapāsaktā krīṁ hūṁ strīṁ mantrarūpiṇī |
kirmīritadr̥śāpāṅgī kiśōrī ca kirīṭinī || 171 ||

kīṭabhāṣā kīṭayōniḥ kīṭamātā ca kīṭadā |
kiṁśukā kīrabhāṣā ca kriyāsārā kriyāvatī || 172 ||

kīṅkīṁśabdaparā klāṁ klīṁ klūṁ klaiṁ klauṁ mantrarūpiṇī |
kāṁ kīṁ kūṁ kaiṁ svarūpā ca kaḥ phaṭ mantrasvarūpiṇī || 173 ||

kētakībhūṣaṇānandā kētakībharaṇānvitā |
kaikadā kēśinī kēśī kēśisūdanatatparā || 174 ||

kēśarūpā kēśamuktā kaikēyī kauśikī tathā |
kairavā kairavāhlādā kēśarā kēturūpiṇī || 175 ||

kēśavārādhyahr̥dayā kēśavāsaktamānasā |
klaibyavināśinī klaiṁ ca klaiṁ bījajapatōṣitā || 176 ||

kauśalyā kōśalākṣī ca kōśā ca kōmalā tathā |
kōlāpuranivāsā ca kōlāsuravināśinī || 177 ||

kōṭirūpā kōṭiratā krōdhinī krōdharūpiṇī |
kēkā ca kōkilā kōṭiḥ kōṭimantraparāyaṇā || 178 ||

kōṭyanantamantrayuktā kairūpā kēralāśrayā |
kēralācāranipuṇā kēralēndragr̥hasthitā || 179 ||

kēdārāśramasaṁsthā ca kēdārēśvarapūjitā |
krōdharūpā krōdhapadā krōdhamātā ca kauśikī || 180 ||

kōdaṇḍadhāriṇī krauñcā kauśalyā kaulamārgagā |
kaulinī kaulikārādhyā kaulikāgāravāsinī || 181 ||

kautukī kaumudī kaulā kaumārī kauravārcitā |
kauṇḍinyā kauśikī krōdhajvālābhāsurarūpiṇī || 182 ||

kōṭikālānalajvālā kōṭimārtaṇḍavigrahā |
kr̥ttikā kr̥ṣṇavarṇā ca kr̥ṣṇā kr̥tyā kriyāturā || 183 ||

kr̥śāṅgī kr̥takr̥tyā ca kraḥ phaṭ svāhā svarūpiṇī |
krauṁ krauṁ hūṁ phaṭ mantravarṇā krīṁ hrīṁ hūṁ phaṭ namaḥ svadhā || 184 ||

krīṁ krīṁ hrīṁ hrīṁ tathā hrūṁ hrūṁ phaṭ svāhā mantrarūpiṇī |
iti śrīsarvasāmrājyamēdhānāma sahasrakam || 185 ||

iti śrīrudrayāmalē kālītantrē kakārādi śrī kālī sahasranāma stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed