stōtranidhi → śrī rāma stōtrāṇi → aṣṭākṣara śrīrāma mantra stōtram sa sarvaṁ siddhimāsādya hyantē rāmapadaṁ vrajēt | cintayēccētasā nityaṁ śrīrāmaḥ...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubhatithau mama saṅkalpita manovāñchāphala...
ōṁ namō bhagavatē śrīrāmacandrāya, smaraṇamātra santuṣṭāya, mahā bhaya nivāraṇāya, ayōdhyāpuravāsinē, śrīrāmāya, mahā muni parivēṣṭitāya, sakala dēvatā...
rāghavaṁ karuṇākaraṁ munisēvitaṁ suravanditaṁ jānakīvadanāravindadivākaraṁ guṇabhājanam | vālisūnuhitaiṣiṇaṁ hanumatpriyaṁ kamalēkṣaṇaṁ...
indranīlācalaśyāmamindīvaradr̥gujjvalam | indrādidaivataiḥ sēvyamīḍē rāghavanandanam || 1 || pālitākhiladēvaughaṁ padmagarbhaṁ sanātanam | pīnavakṣaḥsthalaṁ vandē...
dhyānam | sakalakuśaladātrīṁ bhaktimuktipradātrīṁ tribhuvanajanayitrīṁ duṣṭadhīnāśayitrīm | janakadharaṇiputrīṁ darpidarpaprahantrīṁ hariharavidhikartrīṁ naumi...
brahmōvāca | vandē rāmaṁ jagadvandyaṁ sundarāsyaṁ śucismitam | kandarpakōṭilāvaṇyaṁ kāmitārthapradāyakam || 1 || bhāsvatkirīṭakaṭakakaṭisūtrōpaśōbhitam |...
kaśyapaḥ (bālakāṇḍam) - jātaḥ śrīraghunāyakō daśarathānmunyāśrayāttāṭakāṁ hatvā rakṣitakauśikakratuvaraḥ kr̥tvāpyahalyāṁ śubhām | bhaṅktvā...
asya śrīrāmacandra stavarājastōtramantrasya sanatkumārar̥ṣiḥ | śrīrāmō dēvatā | anuṣṭup chandaḥ | sītā bījam | hanumān śaktiḥ | śrīrāmaprītyarthē japē viniyōgaḥ...
indra uvāca | bhajē:'haṁ sadā rāmamindīvarābhaṁ bhavāraṇyadāvānalābhābhidhānam | bhavānīhr̥dā bhāvitānandarūpaṁ bhavābhāvahētuṁ bhavādiprapannam || 1 ||...
namāmi bhaktavatsalaṁ kr̥pālu śīlakōmalaṁ bhajāmi tē padāmbujaṁ hyakāmināṁ svadhāmadam | nikāmaśyāmasundaraṁ bhavāmbuvārdhimandaraṁ praphullakañjalōcanaṁ...
agastiruvāca | ājānubāhumaravindadalāyatākṣa- -mājanmaśuddharasahāsamukhaprasādam | śyāmaṁ gr̥hīta śaracāpamudārarūpaṁ rāmaṁ sarāmamabhirāmamanusmarāmi || 1 || asya...
agastya uvāca | saumitriṁ raghunāyakasya caraṇadvandvēkṣaṇaṁ śyāmalaṁ bibhrantaṁ svakarēṇa rāmaśirasi cchatraṁ vicitrāmbaram | bibhrantaṁ raghunāyakasya...
agastya uvāca | ataḥ paraṁ bharatasya kavacaṁ tē vadāmyaham | sarvapāpaharaṁ puṇyaṁ sadā śrīrāmabhaktidam || 1 || kaikēyītanayaṁ sadā raghuvaranyastēkṣaṇaṁ...
agastya uvāca | atha śatrughnakavacaṁ sutīkṣṇa śr̥ṇu sādaram | sarvakāmapradaṁ ramyaṁ rāmasadbhaktivardhanam || 1 || śatrughnaṁ dhr̥takārmukaṁ...
śirasyañjalimādhāya kaikēyyānandavardhanaḥ | babhāṣē bharatō jyēṣṭhaṁ rāmaṁ satyaparākramam || 1 pūjitā māmikā mātā dattaṁ rājyamidaṁ mama | taddadāmi...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → śrī rāmakr̥ṣṇa aṣṭōttara śatanāma stōtram śrīrāmacandraśrīkr̥ṣṇa sūryacandrakulōdbhavau | kausalyādēvakīputrau...
ālōkya yasyātilalāmalīlāṁ sadbhāgyabhājau pitarau kr̥tārthau | tamarbhakaṁ darpakadarpacauraṁ śrījānakījīvanamānatō:'smi || 1 || śrutvaiva yō bhūpatimāttavācaṁ vanaṁ...
agastiruvāca | yā sītā:'vanisambhavā:'tha mithilāpālēna saṁvardhitā padmākṣāvanibhuksutā:'nalagatā yā mātuluṅgōdbhavā | yā ratnē layamāgatā jalanidhau yā vēdapāraṁ...
maṅgalaślōkāḥ | maṅgalaṁ bhagavānviṣṇurmaṅgalaṁ madhusūdanaḥ | maṅgalaṁ puṇḍarīkākṣō maṅgalaṁ garuḍadhvajaḥ || 1 maṅgalaṁ kōsalēndrāya...
śrīrāmaṁ muniviśrāmaṁ janasaddhāmaṁ hr̥dayārāmaṁ sītārañjana satyasanātana rājārāmaṁ ghanaśyāmam | nārīsaṁstuta kālindīnata nidrāprārthita bhūpālaṁ rāmaṁ...
maṁgaḷaṁ kauśalēṁdrāya mahanīyaguṇātmanē | cakravarti tanūjāya sārvabhaumāya maṁgaḷam || 1 || vēdavēdāṁtavēdyāya mēghaśyāmalamūrtayē | puṁsāṁ mōhanarūpāya...
śrīmatpayōruhasudhākalaśātapatra matsyadhvajāṁkuśadharādimahārṣacihnau | padmapravāḷamaṇividrumamaṁjuśōbhau bhadrādrirāmacaraṇau śaraṇaṁ prapadyē || 1 ||...
dharaṇītanayā ramaṇī kamanīya sītāṁka manōhararūpa harē | bharatāgraja rāghava dāśarathē vijayī bhava bhadragirīṁdrapatē || 1 || budhalakṣaṇalakṣaṇa...