Aranya Kanda Sarga 39 – araṇyakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39)


|| sāhāyyakānabhyupagamaḥ ||

ēvamasmi tadā muktaḥ kathañcittēna samyugē |
idānīmapi yadvr̥ttaṁ tacchr̥ṇuṣva niruttaram || 1 ||

rākṣasābhyāmahaṁ dvābhyāmanirviṇṇastathā kr̥taḥ |
sahitō mr̥garūpābhyāṁ praviṣṭō daṇḍakāvanam || 2 ||

dīptajihvō mahākāyastīkṣṇadaṁṣṭrō mahābalaḥ |
vyacaraṁ daṇḍakāraṇyaṁ māṁsabhakṣō mahāmr̥gaḥ || 3 ||

agnihōtrēṣu tīrthēṣu caityavr̥kṣēṣu rāvaṇa |
atyantaghōrō vyacaraṁ tāpasān sampradharṣayan || 4 ||

nihatya daṇḍakāraṇyē tāpasān dharmacariṇaḥ |
rudhirāṇi pibantastēṣāṁ tathā māṁsāni bhakṣayan || 5 ||

r̥ṣimāṁsāśanaḥ krūrastrāsayan vanagōcarān |
tathā rudhiramattō:’haṁ vicaran dharmadūṣakaḥ || 6 ||

āsādayaṁ tadā rāmaṁ tāpasaṁ dharmacāriṇam |
vaidēhīṁ ca mahābhāgāṁ lakṣmaṇaṁ ca maharatham || 7 ||

tāpasaṁ niyatāhāraṁ sarvabhūtahitē ratam |
sō:’haṁ vanagataṁ rāmaṁ paribhūya mahābalam || 8 ||

tāpasō:’yamiti jñātvā pūrvavairamanusmaran |
abhyadhāvaṁ hi saṅkruddhastīkṣṇaśr̥ṅgō mr̥gākr̥tiḥ || 9 ||

jighāṁsurakr̥taprajñastaṁ prahāramanusmaran |
tēna muktāstrayō bāṇāḥ śitāḥ śatrunibarhaṇāḥ || 10 ||

vikr̥ṣya balavaccāpaṁ suparṇānilanisvanāḥ |
tē bāṇā vajrasaṅkāśāḥ sumuktā raktabhōjanāḥ || 11 ||

ājagmuḥ sahitāḥ sarvē trayaḥ sannataparvaṇaḥ |
parākramajñō rāmasya śarō dr̥ṣṭabhayaḥ purā || 12 ||

samudbhrāntastatō muktastāvubhau rākṣasau hatau |
śarēṇa muktō rāmasya kathañcitprāpya jīvitam || 13 ||

iha pravrājitō yuktastāpasō:’haṁ samāhitaḥ |
vr̥kṣē vr̥kṣē ca paśyāmi cīrakr̥ṣṇājināmbaram || 14 ||

gr̥hītadhanuṣaṁ rāmaṁ pāśahastamivāntakam |
api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa || 15 ||

rāmabhūtamidaṁ sarvamaraṇyaṁ pratibhāti mē |
rāmamēva hi paśyāmi rahitē rākṣasādhipa || 16 ||

dr̥ṣṭvā svapnagataṁ rāmamudbhramāmi vicētanaḥ |
rakārādīni nāmāni rāmatrastasya rāvaṇa || 17 ||

ratnāni ca rathāścaiva trāsaṁ sañjanayanti mē |
ahaṁ tasya prabhāvajñō na yuddhaṁ tēna tē kṣamam || 18 ||

baliṁ vā namuciṁ vā:’pi hanyāddhi raghunandanaḥ |
raṇē rāmēṇa yuddhyasva kṣamāṁ vā kuru rākṣasa || 19 ||

na tē rāmakathā kāryā yadi māṁ draṣṭumicchasi |
bahavaḥ sādhavō lōkē yuktā dharmamanuṣṭhitāḥ || 20 ||

parēṣāmaparādhēna vinaṣṭāḥ saparicchadāḥ |
sō:’haṁ tavāparādhēna vināśyēyaṁ niśācara || 21 ||

kuru yattē kṣamaṁ tattvamahaṁ tvāṁ nānuyāmi ha |
rāmaśca hi mahātējā mahāsattvō mahābalaḥ || 22 ||

api rākṣasalōkasya na bhavēdantakō hi saḥ |
yadi śūrpaṇakhāhētōrjanasthānagataḥ kharaḥ || 23 ||

ativr̥ttō hataḥ pūrvaṁ rāmēṇākliṣṭakarmaṇā |
atra brūhi yathātattvaṁ kō rāmasya vyatikramaḥ || 24 ||

idaṁ vacō bandhuhitārthinā mayā
yathōcyamānaṁ yadi nābhipatsyasē |
sabāndhavastyakṣyasi jīvitaṁ raṇē
hatō:’dya rāmēṇa śarairajihmagaiḥ || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnacatvāriṁśassargaḥ || 39 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed