Aranya Kanda Sarga 38 – araṇyakāṇḍa aṣṭātriṁśaḥ sargaḥ (38)


|| rāmāstramahimā ||

kadācidapyahaṁ vīryāt paryaṭan pr̥thivīmimām |
balaṁ nāgasahasrasya dhārayan parvatōpamaḥ || 1 ||

nīlajīmūtasaṅkāśastaptakāñcanakuṇḍalaḥ |
bhayaṁ lōkasya janayan kirīṭī parighāyudhaḥ || 2 ||

vyacaraṁ daṇḍakāraṇyē r̥ṣimāṁsāni bhakṣayan |
viśvāmitrō:’tha dharmātmā madvitrastō mahāmuniḥ || 3 ||

svayaṁ gatvā daśarathaṁ narēndramidamabravīt |
adya rakṣatu māṁ rāmaḥ parvakālē samāhitaḥ || 4 ||

mārīcānmē bhayaṁ ghōraṁ samutpannaṁ narēśvara |
ityēvamuktō dharmātmā rājā daśarathastadā || 5 ||

pratyuvāca mahābhāgaṁ viśvāmitraṁ mahāmunim |
bālō dvādaśavarṣō:’yamakr̥tāstraśca rāghavaḥ || 6 ||

kāmaṁ tu mama yatsainyaṁ mayā saha gamiṣyati |
balēna caturaṅgēṇa svayamētya niśācarān || 7 ||

vadhiṣyāmi muniśrēṣṭha śatrūṁstē manasēpsitam |
ityēvamuktaḥ sa munī rājānamidamabravīt || 8 ||

rāmānnānyadbalaṁ lōkē paryāptaṁ tasya rakṣasaḥ |
dēvatānāmapi bhavān samarēṣvabhipālakaḥ || 9 ||

āsīttava kr̥taṁ karma trilōkē viditaṁ nr̥pa |
kāmamastu mahatsainyaṁ tiṣṭhatviha parantapa || 10 ||

bālō:’pyēṣa mahātējāḥ samarthastasya nigrahē |
gamiṣyē rāmamādāya svasti tē:’stu parantapa || 11 ||

ēvamuktvā tu sa munistamādāya nr̥pātmajam |
jagāma paramaprītō viśvāmitraḥ svamāśramam || 12 ||

taṁ tadā daṇḍakāraṇyē yajñamuddiśya dīkṣitam |
babhūvōpasthitō rāmaścitraṁ visphārayan dhanuḥ || 13 ||

ajātavyañjanaḥ śrīmān padmapatranibhēkṣaṇaḥ |
ēkavastradharō dhanvī śikhī kanakamālayā || 14 ||

śōbhayan daṇḍakāraṇyaṁ dīptēna svēna tējasā |
adr̥śyata tatō rāmō bālacandra ivōditaḥ || 15 ||

tatō:’haṁ mēghasaṅkāśastaptakāñcanakuṇḍalaḥ |
balī dattavarō darpādājagāma tadāśramam || 16 ||

tēna dr̥ṣṭaḥ praviṣṭō:’haṁ sahasaivōdyatāyudhaḥ |
māṁ tu dr̥ṣṭā dhanuḥ sajyamasambhrāntaścakāra saḥ || 17 ||

avajānannahaṁ mōhādbālō:’yamiti rāghavam |
viśvāmitrasya tāṁ vēdimabhyadhāvaṁ kr̥tatvaraḥ || 18 ||

tēna muktastatō bāṇaḥ śitaḥ śatrunibarhaṇaḥ |
tēnāhaṁ tvāhataḥ kṣiptaḥ samudrē śatayōjanē || 19 ||

nēcchatā tāta māṁ hantuṁ tadā vīrēṇa rakṣitaḥ |
rāmasya śaravēgēna nirastō:’hamacētanaḥ || 20 ||

pātitō:’haṁ tadā tēna gambhīrē sāgarāmbhasi |
prāpya sañjñāṁ cirāttāta laṅkāṁ prati gataḥ purīm || 21 ||

ēvamasmi tadā muktaḥ sahāyāstu nipātitāḥ |
akr̥tāstrēṇa bālēna rāmēṇākliṣṭakarmaṇā || 22 ||

tanmayā vāryamāṇastvaṁ yadi rāmēṇa vigraham |
kariṣyasyāpadaṁ ghōrāṁ kṣipraṁ prāpsyasi rāvaṇa || 23 ||

krīḍāratividhijñānāṁ samājōtsavaśālinām |
rakṣasāṁ caiva santāpamanarthaṁ cāhariṣyasi || 24 ||

harmyaprāsādasambādhāṁ nānāratnavibhūṣitām |
drakṣyasi tvaṁ purīṁ laṅkāṁ vinaṣṭāṁ maithilīkr̥tē || 25 ||

akurvantō:’pi pāpāni śucayaḥ pāpasaṁśrayāt |
parapāpairvinaśyanti matsyā nāgahradē yathā || 26 ||

divyacandanadigdhāṅgān divyābharaṇabhūṣitān |
drakṣyasyabhihatān bhūmau tava dōṣāttu rākṣasān || 27 ||

hr̥tadārān sadārāṁśca daśa vidravatō diśaḥ |
hataśēṣānaśaraṇān drakṣyasi tvaṁ niśācarān || 28 ||

śarajālaparikṣiptāmagnijvālāsamāvr̥tām |
pradagdhabhavanāṁ laṅkāṁ drakṣyasi tvaṁ na saṁśayaḥ || 29 ||

paradārābhimarśāttu nānyatpāpataraṁ mahat |
pramadānāṁ sahasrāṇi tava rājan parigrahaḥ || 30 ||

bhava svadāranirataḥ svakulaṁ rakṣa rākṣasa |
mānamr̥ddhiṁ ca rājyaṁ ca jīvitaṁ cēṣṭamātmanaḥ || 31 ||

kalatrāṇi ca saumyāni mitravargaṁ tathaiva ca |
yadīcchasi ciraṁ bhōktuṁ mā kr̥thā rāmavipriyam || 32 ||

nivāryamāṇaḥ suhr̥dā mayā bhr̥śaṁ
prasahya sītāṁ yadi dharṣayiṣyasi |
gamiṣyasi kṣīṇabalaḥ sabāndhavō
yamakṣayaṁ rāmaśarāttajīvitaḥ || 33 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭātriṁśaḥ sargaḥ || 38 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed