r̥taṁ kartumēvāśu namrasya vākyaṁ sabhāstambhamadhyādya āvirbabhūva | tamānamralōkēṣṭadānapracaṇḍaṁ namaskurmahē śailavāsaṁ nr̥siṁham || 1 || ināntardr̥gantaśca...
advaitavāstavamatēḥ praṇamajjanānāṁ sampādanāya dhr̥tamānavasiṁharūpam | prahlādapōṣaṇarataṁ praṇataikavaśyaṁ dēvaṁ mudā kamapi naumi kr̥pāsamudram || 1 ||...
atha vibudhavilāsinīṣu viṣva- -ṅmunimabhitaḥ parivārya tasthuṣīṣu | madavihr̥tivikatthanapralāpā- -svavamatinirmitanaijacāpalāsu || 1 || tribhuvanamudamudyatāsu kartuṁ...
asya śrīlakṣmīnr̥siṁhahr̥daya mahāmantrasya prahlāda r̥ṣiḥ | śrīlakṣmīnr̥siṁhō dēvatā | anuṣṭupchandaḥ | mamēpsitārthasiddhyarthē pāṭhē viniyōgaḥ ||...
(dhanyavādaḥ - śrī cakravartula sudhanvācāryulu mahōdaya) sahasrabhāskarasphuratprabhākṣadurnirīkṣaṇaṁ prabhagnakr̥̄rakr̥ddhiraṇyakaśyapōrurasthalam |...
śrīramākucāgrabhāsikuṅkumāṅkitōrasaṁ tāpanāṅghrisārasaṁ sadādayāsudhārasam | kundaśubhraśāradāravindacandrasundaraṁ siṁhaśailamandiraṁ nr̥siṁhadēvamāśrayē ||...
śrīmatpayōnidhinikētana cakrapāṇē bhōgīndrabhōgamaṇirājita puṇyamūrtē | yōgīśa śāśvata śaraṇya bhavābdhipōta lakṣmīnr̥siṁha mama dēhi karāvalambam || 1 ||...
dēvāḥ || bhaktimātrapratīta namastē namastē || akhilamunijananivaha vihitasavanakadanakara kharacapalacaritabhayada balavadasurapatikr̥ta vividhaparibhavabhayacakita nijapadacalita...
pārvatyuvāca - mantrāṇāṁ paramaṁ mantraṁ guhyānāṁ guhyamēva ca | brūhi mē nārasiṁhasya tattvaṁ mantrasya durlabham || śaṅkara uvāca - vr̥ttōtphullaviśālākṣaṁ...
prahlāda uvāca - brahmādayassuragaṇā munayō:'tha siddhā- ssattvaikatānamatayō vacasāṁ pravāhaiḥ | nārādhanaṁ purugaṇairadhunāpi pūrṇāḥ kiṁ tōṣṭumarhati sa mē...
ōṁ asya śrī lakṣmīnr̥siṁha divya sahasranāmastōtramahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ śrīlakṣmīnr̥siṁha dēvatā kṣrauṁ iti bījaṁ śrīṁ iti śaktiḥ...
ajōmēśadēvaṁ rajōtkarṣavadbhū- -drajōtkarṣavadbhūdrajōddhūtabhēdam | dvijādhīśabhēdaṁ rajōpālahētiṁ bhajē vēdaśailasphurannārasiṁham || 1 ||...
asya śrīnr̥siṁha dvādaśanāmastōtra mahāmantrasya vēdavyāsō bhagavān r̥ṣiḥ anuṣṭupchandaḥ lakṣmīnr̥siṁhō dēvatā śrīnr̥siṁha prītyarthē viniyōgaḥ |...
nr̥siṁhakavacaṁ vakṣyē prahlādēnōditaṁ purā | sarvarakṣākaraṁ puṇyaṁ sarvōpadravanāśanam || 1 || sarvasampatkaraṁ caiva svargamōkṣapradāyakam | dhyātvā...
kundēnduśaṅkhavarṇaḥ kr̥tayugabhagavānpadmapuṣpapradātā trētāyāṁ kāñcanābhiḥ punarapi samayē dvāparē raktavarṇaḥ | śaṅkō samprāptakālē kaliyugasamayē...
brahmōvāca | natō:'smyanantāya durantaśaktayē vicitravīryāya pavitrakarmaṇē | viśvasya sargasthitisamyamānguṇaiḥ svalīlayā sandadhatē:'vyayātmanē || 1 || śrīrudra uvāca |...
dhyāyāmi nārasiṁhākhyaṁ brahmavēdāntagōcaram | bhavābdhitaraṇōpāyaṁ śaṅkhacakradharaṁ padam || nīlāṁ ramāṁ ca paribhūya kr̥pārasēna stambhē svaśaktimanaghāṁ...
śrī kr̥ṣṇa uvāca | sulabhō bhaktiyuktānāṁ durdarśō duṣṭacētasām | ananyagatikānāṁ ca prabhurbhaktaikavatsalaḥ || 1 śanaiścarastatra nr̥siṁhadēva stutiṁ cakārāmala...
lakṣmīkaṭākṣasarasīruharājahaṁsaṁ pakṣīndraśailabhavanaṁ bhavanāśamīśaṁ | gōkṣīrasāra ghanasārapaṭīravarṇaṁ vandē kr̥pānidhimahōbalanārasiṁham || 1 ||...
ōṁ nārasiṁhāya namaḥ | ōṁ mahāsiṁhāya namaḥ | ōṁ divyasiṁhāya namaḥ | ōṁ mahābalāya namaḥ | ōṁ ugrasiṁhāya namaḥ | ōṁ mahādēvāya namaḥ | ōṁ...
nārasiṁhō mahāsiṁhō divyasiṁhō mahābalaḥ | ugrasiṁhō mahādēvasstambhajaścōgralōcanaḥ || 1 || raudrassarvādbhutaḥ śrīmān yōgānandastrivikramaḥ | hariḥ...
śrīmadakalaṅka paripūrṇa śaśikōṭi- śrīdhara manōhara saṭāpaṭala kānta| pālaya kr̥pālaya bhavāmbudhi-nimagnaṁ daityavarakāla narasiṁha narasiṁha || 1 ||...
mūlāmbhōruhamadhyakōṇavilasadbandhūkarāgōjjvalāṁ jvālājālajitēndukāntilaharīmānandasandāyinīṁ | ēlālalitanīlakuntaladharāṁ nīlōtpalābhāmśukāṁ...
dhyānam | vāgīśā yasya vadanē lakṣmīryasya ca vakṣasi | yasyāstē hr̥dayē saṁvittaṁ nr̥siṁhamahaṁ bhajē || stōtram | dēvatā kāryasiddhyarthaṁ sabhāstambha samudbhavam |...