Sri Narasimha Dvatrimshat Beejamala Stotram – śrī nr̥siṁha dvātriṁśadbījamālā stōtram


udgītāḍhyaṁ mahābhīmaṁ trinētraṁ cōgravigraham |
ujjvalaṁ taṁ śriyājuṣṭaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 1 ||

granthānta vēdyaṁ dēvēśaṁ gaganāśraya vigraham |
garjanātrasta viśvāṇḍaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 2 ||

vīthihōtrēkṣaṇaṁ vīraṁ vipakṣakṣayadīkṣitam |
viśvambaraṁ virūpākṣaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 3 ||

raṅganāthaṁ dayānāthaṁ dīnabandhuṁ jagadgurum |
raṇakōlāhalaṁ dhīraṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 4 ||

mantrarājāsanārūḍhaṁ mārtāṇḍōjjvala tējasam |
maṇiratnakirīṭāḍhyaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 5 ||

hāhāhūhvādi gandharvaiḥ stūyamānapadāmbujam |
ugrarūpadharaṁ dēvaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 6 ||

vidhivēdapradaṁ vīraṁ vighnanāśaṁ ramāpatim |
vajrakhaḍgadharaṁ dhīraṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 7 ||

viṣṇuśabdhadalastambhaṁ duṣṭarākṣasanāśanam |
durnirīkṣaṁ durādharṣaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 8 ||

jvalatpāvakasaṅkāśaṁ jvālāmālāmukhāmbujam |
dāridryanāśanaṁ śrī taṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 9 ||

laṁ bījaṁ dēvatānāthaṁ dīrghavr̥tta mahābhujam |
lakṣmyāliṅgita vakṣaskaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 10 ||

tantrībhūja jagatkr̥tsnaṁ dharmavaikuṇṭhanāyakam |
mantrajāpaka sānnidhyaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 11 ||

sarvāṇḍakōśamālāḍhyaṁ sarvāṇḍāntaravāsinam |
aṣṭāsyakaṇṭhabhēraṇḍaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 12 ||

tōmarāṅkuśa vajrāṇāṁ samadaṁṣṭrairmukhaiḥ sthitam |
śatrukṣayakaraṁ vyāghraṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 13 ||

munimānasasañcāraṁ bhuktimuktiphalapradam |
hayāsyaṁ jñānadātāraṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 14 ||

kaṁ śabda kaṅkaṇōpētaṁ kamalāyatalōcanam |
sarvaiśvaryapradaṁ krōḍaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 15 ||

nr̥lōkarakṣaṇaparaṁ bhūtōccāṭana tatparam |
āñjanēyamukhaṁ vīraṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 16 ||

sitavarṇaṁ dīrghanāsaṁ nāgābharaṇabhūṣitam |
garuḍāsyaṁ mahādhīraṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 17 ||

mhaṁ mhaṁ mhaṁ śabdasahitaṁ mānavārādhanōtsukam |
bhallūkavaktraṁ bhītighnaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 18 ||

bhīmākṣanāsikōpētaṁ vēdagrahaṇatatparam |
dharaṇīdhr̥tamutsaṅgaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 19 ||

ṣaḍvaktrapūjitāṅghryabjaṁ dhr̥ṣṭakōddhr̥tamaṇḍalam |
kōmalāṅgaṁ mahāsatvaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 20 ||

ṇaṅkārakiṅkiṇījālaṁ jñānamūrtiṁ dharāpatim |
varāhāṅgaṁ mudārāṅgaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 21 ||

bhayaghnaṁ sarvabhūtānāṁ prahlādābhīṣṭadāyinam |
nr̥siṁhastambhasambōdhyaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 22 ||

dravyayāñcāparaṁ vipraṁ balimānamuṣaṁ harim |
vāmanaṁ rūpamāsthāya śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 23 ||

mr̥tyurūpaṁ kṣatriyāṇāṁ mugdhasnigdhamukhāmbujam |
jāmadagnyaṁ paraṁ dēvaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 24 ||

dyuṁ śabdayuktakōdaṇḍaṁ duṣṭarāvaṇamardanam |
rāmaṁ kamalapatrākṣaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 25 ||

mr̥daṅgagītapraṇavaśravaṇāsaktamānasam |
balarāmaṁ haladharaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 26 ||

dyuṁ dyuṁ dyuṁ dyuṁ vēṇunādaṁ brahmarudrādisēvitam |
yaśōdātanayaṁ kr̥ṣṇaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 27 ||

nalinākṣaṁ agnirūpaṁ mlēcchanāśanatatparam |
jvālāmālāpūritāṅgaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 28 ||

mānāyakaṁ mahāsatvaṁ mamābhīṣṭapradāyakam |
madrakṣaṇaparaṁ śāntaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 29 ||

mr̥tyuṭaṅkārasamyuktaṁ śārṅgadhanvānamīśvaram |
sadvastrābharaṇōpētaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 30 ||

yannāmasmaraṇāt sarvabhūtavētālarākṣasāḥ |
śatravaḥ pralayaṁ yānti śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 31 ||

haṁ bījanādaṁ sarvēśaṁ śaraṇaṁ varayāmyaham |
upāyabhūtaṁ lakṣmīśaṁ śrīṁ kṣrauṁ hrīṁ nr̥hariṁ bhajē || 32 ||

phalaśrutiḥ |
bharadvājakr̥taṁ stōtraṁ mantrajārṇavasambhavam |
sakr̥tpaṭhanamātrēṇa sarvaduḥkhavināśanam || 1 ||

rājavaśyaṁ jagadvaśyaṁ sarvavaśyaṁ bhavēddhruvam |
bhūtaprētapiśācādi vyādhi durbhikṣataskarāḥ || 2 ||

dūrādēva praṇaśyanti satyaṁ satyaṁ na saṁśayaḥ |
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam || 3 ||

sarvārthī sarvamāpnōti mōkṣārthī mōkṣamāpnuyāt |
yaṁ yaṁ kāmayatē cittaṁ taṁ taṁ prāpnōti niścayam || 4 ||

iti śrībharadvājamuni kr̥taṁ śrī nr̥siṁha dvātriṁśadbījamālā stōtram |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed