śivēti dvauvarṇau parapada nayaddhaṁsa garutau taṭau saṁsārābdhērnijaviṣaya bōdhāṅkura dalē | śrutērantargōpāyita pararahasyau hr̥dicarau gharaṭ-ṭagrāvāṇau bhava...
hrīmatyā śivayā virāṇmayamajaṁ hr̥tpaṅkajasthaṁ sadā hrīṇānā śivakīrtanē hitakaraṁ hēlāhr̥dā māninām | hōbērādisugandhavasturuciraṁ hēmādribāṇāsanaṁ...
kāmaśāsanamāśritārtinivāraṇaikadhurandharaṁ pākaśāsanapūrvalēkhagaṇaiḥ samarcitapādukam | vyāghrapādaphaṇīśvarādimunīśasaṅghaniṣēvitaṁ citsabhēśamaharniśaṁ...
kadambakānanapriyaṁ cidambayā vihāriṇaṁ madēbhakumbhagumphitasvaḍimbhalālanōtsukam | sadambhakāmakhaṇḍanaṁ sadambuvāhinīdharaṁ hr̥dambujē jagadguruṁ cidambaraṁ...
cittajāntakaṁ citsvarūpiṇaṁ candramr̥gadharaṁ carmabhīkaram | caturabhāṣaṇaṁ cinmayaṁ guruṁ bhaja cidambaraṁ bhāvanāsthitam || 1 || dakṣamardanaṁ daivaśāsanaṁ...
lōkānāhūya sarvān ḍamarukaninadairghōrasaṁsāramagnān datvābhītiṁ dayāluḥ praṇatabhayaharaṁ kuñcitaṁ vāmapādam | uddhr̥tyēdaṁ vimuktērayanamiti karāddarśayan...
kr̥ṣṇārjunāvūcatuḥ | namō bhavāya śarvāya rudrāya varadāya ca | paśūnāṁ patayē nityamugrāya ca kapardinē | mahādēvāya bhīmāya tryambakāya ca śāntayē || 1 ||...
ōṁkārajaparatānāmōṁkārārthaṁ mudā vivr̥ṇvānam | ōjaḥpradaṁ natēbhyastamahaṁ praṇamāmi candramaulīśam || 1 || namrasurāsuranikaraṁ nalināhaṅkārahāripadayugalam |...
śrīśātmabhūmukhyasurārcitāṅghriṁ śrīkaṇṭhaśarvādipadābhidhēyam | śrīśaṅkarācāryahr̥dabjavāsaṁ śrīcandramaulīśamahaṁ namāmi || 1...
darśanādabhrasadasi jananātkamalālayē | kāśyāṁ tu maraṇānmuktiḥ smaraṇādaruṇācalē || 1 || karuṇāpūritāpāṅgaṁ śaraṇāgatavatsalam | taruṇēndujaṭāmauliṁ...
kuñjaracarmakr̥tāmbaramamburuhāsanamādhavagēyaguṇaṁ śaṅkaramantakamānaharaṁ smaradāhakalōcanamēṇadharam | sāñjaliyōgipatañjalisannutamindukalādharamabjamukhaṁ...
śrīkr̥ṣṇa uvāca | mattasindhuramastakōpari nr̥tyamānapadāmbujaṁ bhaktacintitasiddhidānavicakṣaṇaṁ kamalēkṣaṇam | bhuktimuktiphalapradaṁ bhavapadmajācyutapūjitaṁ...
tasmai namaḥ paramakāraṇakāraṇāya dīptōjjvalajjvalitapiṅgalalōcanāya | nāgēndrahārakr̥takuṇḍalabhūṣaṇāya brahmēndraviṣṇuvaradāya namaḥ śivāya || 1 ||...
asya śrī śivahr̥dayastōtra mahāmantrasya vāmadēva r̥ṣiḥ paṅktyaiśchandhaḥ śrīsāmbasadāśiva dēvatāḥ ōṁ bījaṁ namaḥ śaktiḥ śivāyēti kīlakaṁ mama caturvarga...
dhyānam | mādhavōmādhavāvīśau sarvasiddhivihāyinau | vandē parasparātmānau parasparanutipriyau || stōtram | gōvinda mādhava mukunda harē murārē śambhō śivēśa śaśiśēkhara...
mattarōga śirōparisthita nr̥tyamānapadāmbujaṁ bhaktacintitasiddhikālavicakṣaṇaṁ kamalēkṣaṇam | bhuktimuktiphalapradaṁ bhuvipadmajācyutapūjitaṁ dakṣiṇāmukhamāśrayē...
āśāvaśādaṣṭadigantarālē dēśāntarabhrāntamaśāntabuddhim | ākāramātrādavanīsuraṁ māṁ akr̥tyakr̥tyaṁ śiva pāhi śambhō || 1 || māṁsāsthimajjāmalamūtrapātra-...
śrībhairava uvāca | dēvēśi dēharakṣārthaṁ kāraṇaṁ kathyatāṁ dhruvam | mriyantē sādhakā yēna vinā śmaśānabhūmiṣu || raṇēṣu cātighōrēṣu mahāvāyujalēṣu ca |...
kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum | śaṅkaraṁ paripapraccha pārvatī paramēśvaram || 1 śrīpārvatyuvāca | bhagavan sarvadharmajña sarvaśāstrāgamādiṣu |...
ōṁ bhairavāya namaḥ | ōṁ bhūtanāthāya namaḥ | ōṁ bhūtātmanē namaḥ | ōṁ bhūtabhāvanāya namaḥ | ōṁ kṣētradāya namaḥ | ōṁ kṣētrapālāya namaḥ | ōṁ...
ōṁ vidyārūpiṇē namaḥ | ōṁ mahāyōginē namaḥ | ōṁ śuddhajñāninē namaḥ | ōṁ pinākadhr̥tē namaḥ | ōṁ ratnālaṅkr̥tasarvāṅginē namaḥ | ōṁ ratnamaulayē...
(ṛ|ve|7|59|12) oṃ trya̍mbakaṃ yajāmahe su̱gandhi̍ṃ puṣṭi̱vardha̍nam . u̱rvā̱ru̱kami̍va̱ bandha̍nānmṛ̱tyormṛ̍kṣīya̱ mā'mṛtā̍t . (ya|ve|tai|saṃ|1|8|6|2) oṃ...
kuṇḍōdara uvāca | śailādhīśasutāsahāya sakalāmnāyāntavēdya prabhō śūlōgrāgravidāritāndhakasurārātīndravakṣasthala | kālātīta kalāvilāsa kuśala trāyēta tē...
śambhō mahādēva śambhō mahādēva śambhō mahādēva gaṅgādhara | mr̥tyuñjaya pāhi mr̥tyuñjaya pāhi mr̥tyuñjaya pāhi mr̥tyuñjaya || adrīśajādhīśa vidrāvitāghaugha...