Shiva Pada Mani Mala – śivapadamaṇimālā


śivēti dvauvarṇau parapada nayaddhaṁsa garutau
taṭau saṁsārābdhērnijaviṣaya bōdhāṅkura dalē |
śrutērantargōpāyita pararahasyau hr̥dicarau
gharaṭ-ṭagrāvāṇau bhava viṭapi bījaugha dalanē || 1 ||

śivēti dvauvarṇau janana vijaya stambha kalaśau
durantāntardhvānta pramathana śubhādhāna caturau |
mahāyātrādhvasya pramukha janatā kañcukivarau
marujghampāyautau kr̥taphala navāmbhōdamathanē || 2 ||

śivēti dvauvarṇau śivamavadatāṁ caiva vasudhā-
-mubhābhyāṁ varṇābhyāṁ ratharathika yō rājyakalanāt |
tataḥ sarvaḥ śēṣaḥ parikara ihātyatkimapi nō
kva cā:’haṁ kva tvaṁ nā kva paramidamūhyaṁ budhagaṇaiḥ || 3 ||

śivēti dvauvarṇau vihaparasukhādhāna caturau
kramōccārāddhātōrvinimayavaśādarthaghaṭanē |
rahasyārthō hyēṣaḥ prakaṭayati nāmni kṣitirathaṁ
prajānāmānandaṁ kimiti na vidurmūḍhadhiṣaṇāḥ || 4 ||

śivēti dvauvarṇau yajuṣitu caturthyēkavacanō
namaḥ pūrvō mantraḥ samajanijanidhvaṁsa hatayē |
tathāpi prajñāndhāḥ jananamr̥ti nakrāhijaṭilē
patantyētaccitraṁ bhavajaladhipaṅkē śivaśiva || 5 ||

śivēti dvauvarṇau bhajata bhajadānandajanakē
bhuvō bhartā bhūtvā sa tu bhavati muktērapi tathā |
ubhābhyāṁ varṇābhyāmadhigamayatārtaṁ vinimayāt
vavarṇō bhūbhāraṁ diśati hi śikāraḥ parapadam || 6 ||

śivēti dvauvarṇau dvivacana kr̥ta dvandvakalanā-
-dbruvantau gūḍhārthaṁ bhagavadanubandhānvita dhiyaḥ |
na kaścinmantraśca prathayati tadarthānugamanaṁ
tatō:’yaṁ sarvāsu śrutiṣu jayaghaṇṭā vijayatē || 7 ||

śivēti dvauvarṇau prathamamabhidhāyānuguṇataḥ
athō mē sandhānādgatiriti ca sandhāna paratha |
na kālō badhnāti tyajati nanu tatkāla iha vaḥ
kimarthaṁ saṁsārē patatha yatathēmaṁ manuvaram || 8 ||

śivēti dvauvarṇau caramapada viśvasvarayutā
vahaṁ śabdōccārādbhavati khalu varṇatrayamanuḥ |
imaṁ prāṇāyāmaiḥ paṭhatha haṭhayōgādibhiralaṁ
bhavēdātmēśaikyaṁ karabadaratulyaṁ budhavarāḥ || 9 ||

śivēti dvauvarṇau mama kanakaratnāyuṣakathā
sudhābhōgābhōgāmanujapatapōdhyānavidhayaḥ |
prathā bōdhasmr̥tiratigati prāptinidhayaḥ
bhavētāṁ prārabdha pramathana śubhādhāna caturau || 10 ||

śivēti dvauvarṇau prati saradharau muktijananē
janurlakṣākōṭi pramathana parā nityasadr̥śau |
kiyantō visrastā jagati janakā majjananataḥ
smr̥tiṁ jajñē cittaṁ śivaśiva kadāpyastuva januḥ || 11 ||

śivēti dvauvarṇau vihajanuṣi labdhaukilamuyā
purā gaṅgā snātā nanu kimu kr̥taṁ cādhvaraśatam |
jaḍasyaivaṁ kiṁ syājjanakakr̥tamādyaṁ khalu tapaḥ
kumārō mē syādityanumitamidaṁ taddhi paramam || 12 ||

śivēti dvauvarṇau śivaśiva kadā nō paṭhitavān
purā nō cēt kiṁsvit jaṭhara piṭharī saṁsthitiriyam |
kva śambhōrnāmōktiḥ kva jananakathā caṇḍakiraṇē
tapatyabhrē:’dabhra bhramaṇamiha kiṁ syāddhi tamasaḥ || 13 ||

śivēti dvauvarṇau nirata durita dhvaṁsanaparau
ayatnādyasyāstāṁ jagati sakr̥dāsyāntaragatau |
na tasyāpyāśāsyaḥ surakuladhurīṇasya nilayaḥ
na dhātustasyāsītpiturapi sa sarvasya janakaḥ || 14 ||

śivēti dvauvarṇau jagapati samavāyastadaparaṁ
nimittaṁ varṇānāṁ śrutipatha rahasyaṁ nigaditam |
na cēditthaṁ sr̥ṣṭau parikara ihānyōstiyadikaḥ
śivē sarvādvaitē na kimapi ca vastuprathayati || 15 ||

śivēti dvauvarṇau vacasi manasi dhvasta duritau
prahr̥tyāntardhvāntaṁ mihira śaśinōḥ śaktimaghanām |
prahasya vyākhyātastaducita tamōbhēdanapadē
samāsē nō ṣaṣṭhī vikasati tr̥tīyaiva sukarā || 16 ||

śivēti dvauvarṇau bhuvana bhavajātāṇḍaghaṭanā
paṭiṣṭhē cōrdhvāthaḥ sphuṭapaṭutarē kharparayugē |
śivōliṅgaṁ sarvaṁ tadudaragataṁ syāddhi nigamaḥ
tathāvādī satyaṁ padati khalu tatkēna bhavati || 17 ||

śivēti dvauvarṇau bhaja yaja śivārdhāṅga vapuṣaṁ
tyajāsantaṁ mārgaṁ vrajaśivapurīṁ muktinilayām |
na cēdētau varau bhajasi yaja daivāsyamamutaḥ
tyaja śrautaṁ mārgaṁ vraja nirayamicchaiva sukhadā || 18 ||

śivēti dvauvarṇau paṭhati samahān dhātr̥viṣayē
palāyadhvaṁ yūyaṁ bhavatha bhayabhītā yamabhaṭāḥ |
patantyā saṁsāra bhramaṇa paritāpa pramathana
pracaṇḍāstasyāgrē pramathapati vīkṣārasajharāḥ || 19 ||

śivēti dvauvarṇau mama vimala janmāvaniruhaḥ
phalē dvē tatraikaṁ janayati rucīḥ pāyasamayīḥ |
phalatyēkaṁ sarpirdvayamapi madagragrasanataḥ
tvaratyēkāsvādē namati rucitāsīddvikalanē || 20 ||

śivēti dvauvarṇau paṭhasi haṭhayōgādibhiralaṁ
kimuddiśyātmānaṁ vyathayasi vr̥thā bhrāntiraphalā |
karasthē śrīkhaṇḍē mr̥gayasi hi mustāṁ sikatalē
jaḍādēśaḥ kāṁ kāṁ diśati vipadaṁ nō śiva śiva || 21 ||

śivēti dvauvarṇau vada yadi śivaṁ vāñchati bhavān
na cēdētannēva śrutisamaya siddhāntamavadam |
vinā hētōḥ kāryaṁ na khalu paṭatantūn ghaṭamr̥daḥ
na jānīṣē kiṁ vā śivavirahitō nāpsyati śivam || 22 ||

śivēti dvauvarṇau paramaśiva kāruṇyajaladhē
sthirīkr̥tya svāntē mama vimalabhāvaṁ kuru sadā |
carēyaṁ sarvaṁ tē nirupama nirātaṅka mahasāṁ
jvalajjvālājāla jvalitamidamāsījjagaditi || 23 ||

śivēti dvauvarṇau vada vada rasajñē budhagaṇāḥ
bhavantīṁ tannāmnīmabhidadhatu cainaṁ yadi na cēt |
na yōgaṁ rūḍhiṁ vā bhajasi khalu ḍitthādi tulanā
bhavēddaivīśaktistvayi viphalitā syāddhicinuhi || 24 ||

śivēti dvauvarṇau jagati khalu nētradvayamidaṁ
bahiścakṣurdvandvaṁ na hi diśati vastu vyavahitam |
idaṁ bāhyābhyantaḥ sphuṭa vimala vijñāna vibhavaṁ
garīyastvōccārāddiśati khalu nētraṁ samadhikam || 25 ||

śivēti dvauvarṇau vadanasadanē yasya mahataḥ
tadīyaṁ pādābjaṁ raghupati padābjaṁ prahasati |
na taccitraṁ tasmin parama puruṣārthaṁ pradarajō
vrajālānē maunērdiśati kila saṁsārapatanam || 26 ||

śivēti dvauvarṇau sakr̥thavaśamuccāraṇa balāt
diśētāṁ sāmrājyaṁ puramathana tē muktinilayam |
na cēttasyaivāntaḥ kimiva nivasēdāntaraguhā-
-vihārēlōlaḥ sannidamudavahanmē dr̥ḍhapadam || 27 ||

śivēti dvauvarṇau kṣitijalaśikhisparśanaviyat
vivasvacchītāṁśu prathamapuruṣairaṣṭabhiridam |
tataṁ viśvaṁ paścādvadati iti matvā sukhamahō
naraḥ prōjjhan sarvaṁ kimiti na pibēttanmathurasam || 28 ||

śivēti dvauvarṇau prakaṭita nijadvandvavidhayā
jaganmātāpitrōrmidhunamadadhātāṁ śrutipathē |
janāstasmādyūyaṁ tarata caratāvaśyamavanau
pitr̥bhyāṁ naivānyat paramapada samprāpti vibhavē || 29 ||

śivēti dvauvarṇau rasika rasanā raṅgacaturau
manōdharmādharmābhyasana gajakaṇṭhīrava śiśū |
vapuḥ kāryākārya vyasana hariṇa vyāghrakalabhau
vinōdaṁ tanvātē kimiha mama kālāpanayanē || 30 ||

śivēti dvauvarṇau jagati vaśadhātu prakaṭitā
viti prōcuḥ kēciddhruvamiti tadīyāstvacaturāḥ |
śivātsūtrōddhārastadanukhalu dhātvartha vivr̥tiḥ
kathaṁ paurvāparyaṁ vadata vibudhāḥ saṁśayamidam || 31 ||

śivēti dvauvarṇau gurumukhata yēṣyannaharahaḥ
japiṣyatyāśāsyaṁ na khalu tadayaṁ pūrṇahr̥dayaḥ |
iti prācīnāstē śivapadamupētya sthitimitāḥ
kimuddiśyājāpīstvamiha śiva ēvāsi bhagavān || 32 ||

śivēti dvauvarṇau manurayamabhinna svarahalāṁ
vibhēdāścatvāraḥ phalita puruṣārthaḥ śrutimatāḥ |
nacaikasminmantrē sakalapuruṣārtha pratigatiḥ
kimarthaṁ bhrāntyānyanmanu dhiṣaṇayā bibhratha dhuram || 33 ||

śivēti dvauvarṇau madhurima garimṇā madhurasē
payaḥpūrē kutsāṁ na paramaparaṁ kiṁ janayatām |
jihāsannāhārē surapuri sadā gāṅga salilaṁ
piban kō vā lipsāṁ bhajati sarasaḥ palvalajalē || 34 ||

śivēti dvauvarṇau paramapada māṁ pāhi padayō-
-rmilitvādhāvantē yugamabhava daṣṭākṣaramanuḥ |
sakr̥ttaṁ yaḥ kōvā paṭhati tadadhīnō giridhanuḥ
paraḥ sarvādvaita prathita nijasāmrājyavibhavaiḥ || 35 ||

śivēti dvauvarṇau mama vapuṣi sarvāṅga kavacau
paraṁ savyāsavya prasaraṇa paṭiṣṭhāmbaka varau |
ubhāvantarbāhyāhita mathanakōdaṇḍatilakau
bhr̥śaṁ syāttāṁ mōkṣaśriyamavasarē dātu muditau || 36 ||

śivapadādadhikō na parō manuḥ
śivapadādadhikā na parā gatiḥ |
śivapadādadhikaṁ na paraṁ padaṁ
śivapadādadhikaṁ na hi śāsanam || 37 ||

śivastrātā śivōdātā śivō mātā śivaḥ pitā |
śiva ēva hi mē sarvaṁ śivādanyaṁ na vēdmyaham || 38 ||

śivapadamaṇimālāṁ yē tu kaivalyamūlāṁ
dadhati paṭhanamātrāddrākchivādhīna cittāḥ |
bhavati khalu bhavānī bhargayō rājadhānī
pramatha vihr̥tivāṭī bhānubhūtēśca pēṭī || 39 ||

śivaliṅgamumaivāṅga manayā sahitastathā |
tayōḥ sambandha ityēvaṁ padatrayamupāsmahē || 40 ||

iti śrīśaṅkarācāryakr̥ta śivapadamaṇimālā |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed