Sri Gayatri Chalisa – śrī gāyatrī cālīsā


dōhā –
hrīṁ śrīṁ klīṁ mēdhā prabhā
jīvana jyōti pracaṁḍa |
śāṁti kāṁti jāgr̥ti pragati
racanā śakti akhaṁḍa ||

jagata jananī maṁgala karani
gāyatrī sukhadhāma |
praṇavō sāvitrī svadhā
svāhā pūrana kāma ||

caupāī –
bhūrbhuvaḥ svaḥ ōṁ yuta jananī |
gāyatrī nita kalimala dahanī || 1 ||

akṣara caubisa parama punītā |
inamēṁ basēṁ śāstra śruti gītā || 2 ||

śāśvata satōguṇī satarūpā |
satya sanātana sudhā anūpā || 3 ||

haṁsārūḍha śvētaṁbara dhārī |
svarṇa kāṁti śuci gagana vihārī || 4 ||

pustaka puṣpa kamaṁḍala mālā |
śubhra varṇa tanu nayana viśālā || 5 ||

dhyāna dharata pulakita hiya hōī |
sukha upajata duḥkha durmati khōī || 6 ||

kāmadhēnu tuma sura taru chāyā |
nirākāra kī adbhuta māyā || 7 ||

tumharī śaraṇa gahai jō kōī |
tarai sakala saṁkaṭa sō sōī || 8 ||

sarasvatī lakṣmī tuma kālī |
dipai tumharī jyōti nirālī || 9 ||

tumharī mahimā pāra na pāvai |
jō śarada śata mukha guṇa gāvai || 10 ||

cāra vēda kī māta punītā |
tuma brahmāṇī gaurī sītā || 11 ||

mahāmaṁtra jitanē jaga māhī |
kōū gāyatrī sama nāhī || 12 ||

sumirata hiya mēṁ jñāna prakāsai |
ālasa pāpa avidyā nāsai || 13 ||

sr̥ṣṭi bīja jaga janani bhavānī |
kālarātri varadā kalyāṇī || 14 ||

brahmā viṣṇu rudra sura jētē |
tuma sō pāvē suratā tē tē || 15 ||

tuma bhaktana kī bhakta tumhārē |
jananihi putra prāṇa tē pyārē || 16 ||

mahimā aparaṁpāra tumhārī |
jaya jaya jaya tripadā bhayahārī || 17 ||

pūrita sakala jñāna vijñānā |
tuma sama adhika na jagamē ānā || 18 ||

tumahi jāna kachu rahai na śēṣā |
tumahi pāya kachu rahai na klēsā || 19 ||

jānata tumahi tumahi huyi jāī |
pārasa parasi kudhātu suhāī || 20 ||

tumharī śakti dapai saba ṭhāī |
mātā tuma saba ṭhōra samāī || 21 ||

graha nakṣatra brahmāṁḍa ghanērē |
saba gativāna tumhārē prērē || 22 ||

sakala sr̥ṣṭi kī prāṇa vidhātā |
pālaka pōṣaka nāśaka trātā || 23 ||

mātēśvarī dayā vrata dhārī |
tuma sana tarē pātakī bhārī || 24 ||

jāpara kr̥pā tumhārī hōī |
tāpara kr̥pā karē saba kōī || 25 ||

maṁda buddhi tē budhi bala pāvē |
rōgī rōga rahita huyi jāvē || 26 ||

dārida miṭai kaṭai saba pīrā |
nāśai dūḥkha harai bhava bhīrā || 27 ||

graha klēśa cita ciṁtā bhārī |
nāsai gāyatrī bhaya hārī || 28 ||

saṁtati hīna susaṁtati pāvē |
sukha saṁpati yuta mōda manāvē || 29 ||

bhūta piśāca saba bhaya khāvē |
yama kē dūta nikaṭa nahi āvē || 30 ||

jō sadhavā sumirai cita lāī |
achata suhāga sadā śukhadāī || 31 ||

ghara vara sukha prada lahai kumārī |
vidhavā rahē satya vrata dhārī || 32 ||

jayati jayati jagadaṁba bhavānī |
tuma sama aura dayālu na dānī || 33 ||

jō sadguru sō dīkṣā pāvē |
sō sādhana kō saphala banāvē || 34 ||

sumirana karē suruci baḍabhāgī |
lahai manōratha gr̥hī virāgī || 35 ||

aṣṭa siddhi navanidhi kī dātā |
saba samartha gāyatrī mātā || 36 ||

r̥ṣi muni yatī tapasvī yōgī |
ārata arthī ciṁtita bhōgī || 37 ||

jō jō śaraṇa tumhārī āvē |
sō sō mana vāṁchita phala pāvē || 38 ||

bala budhi vidyā śīla svabhāū |
dhana vaibhava yaśa tēja uchāū || 39 ||

sakala baḍhē upajē sukha nānā |
jō yaha pāṭha karai dhari dhyānā || 40 ||

dōhā –
yaha cālīsā bhakti yuta
pāṭha karai jō kōī |
tāpara kr̥pā prasannatā
gāyatrī kī hōya ||

 


See more śrī gāyatrī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed