Sri Kasi Visalakshi Stotram (Vyasa Krutam) – śrī viśālākṣī stōtram (vyāsa kr̥tam)


vyāsa uvāca |
viśālākṣi namastubhyaṁ parabrahmātmikē śivē |
tvamēva mātā sarvēṣāṁ brahmādīnāṁ divaukasām || 1 ||

icchāśaktiḥ kriyāśaktirjñānaśaktistvamēva hi |
r̥jvī kuṇḍalinī sukṣmā yōgasiddhipradāyinī || 2 ||

svāhā svadhā mahāvidyā mēdhā lakṣmīḥ sarasvatī |
satī dākṣāyaṇī vidyā sarvaśaktimayī śivā || 3 ||

aparṇā caikaparṇā ca tathā caikaikapāṭalā |
umā haimavatī cāpi kalyāṇī caiva mātr̥kā || 4 ||

khyātiḥ prajñā mahābhāgā lōkē gaurīti viśrutā |
gaṇāmbikā mahādēvī nandinī jātavēdasī || 5 ||

sāvitrī varadā puṇyā pāvanī lōkaviśrutā |
āyatī niyatī raudrī durgā bhadrā pramāthinī || 6 ||

kālarātrī mahāmāyā rēvatī bhūtanāyikā |
gautamī kauśikī cā:’:’rthā caṇḍī kātyāyanī satī || 7 ||

vr̥ṣadhvajā śūladharā paramā brahmacāriṇī |
mahēndrōpēndramātā ca pārvatī siṁhavāhanā || 8 ||

ēvaṁ stutvā viśālākṣīṁ divyairētaiḥ sunāmabhiḥ |
kr̥takr̥tyō:’bhavadvyāsō vārāṇasyāṁ dvijōttamāḥ || 9 ||

iti śrīsaurapurāṇē aṣṭamō:’dhyāyē vyāsa kr̥taṁ viśālākṣī stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed