Sri Lakshmi Hayagreeva Pancharatnam – śrī lakṣmī hayagrīva pañcaratnam


jñānānandāmalātmā kalikaluṣamahātūlavātūlanāmā
sīmātītātmabhūmā mama hayavadanā dēvatā dhāvitāriḥ |
yātā śvētābjamadhyaṁ pravimalakamala sragdharā dugdharāśiḥ
smērā sā rājarājaprabhr̥ti nutipadaṁ sampadaṁ saṁvidhattām || 1 ||

tārā tārādhināthasphaṭikamaṇisudhā hīrahārābhirāmā
rāmā ratnābdhikanyākucalikuca parīrambhasaṁrambhadhanyā |
mānyā:’nanyārhadāsyapraṇatatati paritrāṇasatrāttadīkṣā
dakṣā sākṣātkr̥taiṣā sapadi hayamukhō dēvatā sā:’vatānnaḥ || 2 ||

antardhvāntasya kalyaṁ nigamahr̥dasuradhvaṁsanaikāntakalyaṁ
kalyāṇānāṁ guṇānāṁ jaladhimabhinamadbāndhavaṁ saindhavāsyam |
śubhrāṁśu bhrājamānaṁ dadhatamaridarau pustakaṁ hastakañjaiḥ
bhadrāṁ vyākhyānamudrāmapi hr̥di śaraṇaṁ yāmyudāraṁ sadāram || 3 ||

vandē taṁ dēvamādyaṁ namadamaramahāratnakōṭīrakōṭī-
-vāṭīniryatnaniryadghr̥ṇigaṇamasr̥ṇībhūta pādāṁśujātam |
śrīmadrāmānujāryaśrutiśikharaguru brahmatantrasvatantraiḥ
pūjyaṁ prājyaṁ sabhājyaṁ kaliripugurubhiḥ śaśvadaśvōttamāṅgam || 4 ||

vidyā hr̥dyā:’navadyā yadanagha karuṇāsārasāraprasārāt
dhīrādhārādharāyāmajani janimatāṁ tāpanirvāpayitrī |
śrīkr̥ṣṇabrahmatantrādimapadakalijit samyamīndrārcitaṁ tat
śrīmaddhāmātibhūma prathayatu kuśalaṁ śrīhayagrīvanāma || 5 ||

iti śrī lakṣmī hayagrīva pañcaratnam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed