Sri Lakshmi Hayagreeva Pancharatnam – श्री लक्ष्मी हयग्रीव पञ्चरत्नम्


ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा
सीमातीतात्मभूमा मम हयवदना देवता धावितारिः ।
याता श्वेताब्जमध्यं प्रविमलकमल स्रग्धरा दुग्धराशिः
स्मेरा सा राजराजप्रभृति नुतिपदं सम्पदं संविधत्ताम् ॥ १ ॥

तारा ताराधिनाथस्फटिकमणिसुधा हीरहाराभिरामा
रामा रत्नाब्धिकन्याकुचलिकुच परीरम्भसंरम्भधन्या ।
मान्याऽनन्यार्हदास्यप्रणततति परित्राणसत्रात्तदीक्षा
दक्षा साक्षात्कृतैषा सपदि हयमुखो देवता साऽवतान्नः ॥ २ ॥

अन्तर्ध्वान्तस्य कल्यं निगमहृदसुरध्वंसनैकान्तकल्यं
कल्याणानां गुणानां जलधिमभिनमद्बान्धवं सैन्धवास्यम् ।
शुभ्रांशु भ्राजमानं दधतमरिदरौ पुस्तकं हस्तकञ्जैः
भद्रां व्याख्यानमुद्रामपि हृदि शरणं याम्युदारं सदारम् ॥ ३ ॥

वन्दे तं देवमाद्यं नमदमरमहारत्नकोटीरकोटी-
-वाटीनिर्यत्ननिर्यद्घृणिगणमसृणीभूत पादांशुजातम् ।
श्रीमद्रामानुजार्यश्रुतिशिखरगुरु ब्रह्मतन्त्रस्वतन्त्रैः
पूज्यं प्राज्यं सभाज्यं कलिरिपुगुरुभिः शश्वदश्वोत्तमाङ्गम् ॥ ४ ॥

विद्या हृद्याऽनवद्या यदनघ करुणासारसारप्रसारात्
धीराधाराधरायामजनि जनिमतां तापनिर्वापयित्री ।
श्रीकृष्णब्रह्मतन्त्रादिमपदकलिजित् सम्यमीन्द्रार्चितं तत्
श्रीमद्धामातिभूम प्रथयतु कुशलं श्रीहयग्रीवनाम ॥ ५ ॥

इति श्री लक्ष्मी हयग्रीव पञ्चरत्नम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed