Sundarakanda Sankalpam & Dhyanam – सुन्दरकाण्ड सङ्कल्पं, ध्यानम्
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥ सङ्कल्पम् – मम उपात्त समस्त दुरित क्षयद्वारा मम मनस्सङ्कल्प सिद्ध्यर्थं श्री...
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥ सङ्कल्पम् – मम उपात्त समस्त दुरित क्षयद्वारा मम मनस्सङ्कल्प सिद्ध्यर्थं श्री...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमः । तव स्नेहान्नरव्याघ्र सौहार्दादनुमान्य वै ॥ १ ॥ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया । यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे ॥ २...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
एवमुक्तस्तु हनुमान्राघवेण महात्मना । सीताया भाषितं सर्वं न्यवेदयत राघवे ॥ १ ॥ इदमुक्तवती देवी जानकी पुरुषर्षभ । पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम् ॥ २ ॥ सुखसुप्ता...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
एवमुक्तो हनुमता रामो दशरथात्मजः । तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥ १ ॥ तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः । नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ॥...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् । प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ॥ १ ॥ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च । प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः । राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ॥ १ ॥ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ । वानरैः सहितैः शूरैर्दिवमेवोत्पपात...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
ततो मूर्ध्ना निपतितं वानरं वानरर्षभः । दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ॥ १ ॥ उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम । अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ॥ २...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
तानुवाच हरिश्रेष्ठो हनुमान्वानरर्षभः । अव्यग्रमनसो यूयं मधु सेवत वानराः । अहमावारयिष्यामि युष्माकं परिपन्थिनः ॥ १ ॥ श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः । प्रत्युवाच प्रसन्नात्मा...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः । अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः ॥ १ ॥ प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरस्सराः । महेन्द्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः ॥ २ ॥ मेरुमन्दरसङ्काशा...
PUBLISHED ON STOTRANIDHI.COM. · Added on October 20, 2020 · Last modified November 15, 2020
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ॥ १ ॥ अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः । समीपं गन्तुमस्माभी राघवस्य महात्मनः ॥ २ ॥ दृष्टा देवी न...
More