Sri Brahma Samhita – श्री ब्रह्म संहिता
ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः । अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ १ ॥ सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् । तत्कर्णिकारं तद्धाम तदनन्ताशसम्भवम् ॥ २ ॥ कर्णिकारं महद्यन्त्रं षट्कोणं वज्रकीलकम्...
ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः । अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ १ ॥ सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् । तत्कर्णिकारं तद्धाम तदनन्ताशसम्भवम् ॥ २ ॥ कर्णिकारं महद्यन्त्रं षट्कोणं वज्रकीलकम्...
सुचारुवक्त्रमण्डलं सुकर्णरत्नकुण्डलम् । सुचर्चिताङ्गचन्दनं नमामि नन्दनन्दनम् ॥ १ ॥ सुदीर्घनेत्रपङ्कजं शिखीशिखण्डमूर्धजम् । अनन्तकोटिमोहनं नमामि नन्दनन्दनम् ॥ २ ॥ सुनासिकाग्रमौक्तिकं स्वच्छदन्तपङ्क्तिकम् । नवाम्बुदाङ्गचिक्कणं नमामि नन्दनन्दनम्...
PUBLISHED ON STOTRANIDHI.COM. · Added on December 20, 2020 · Last modified January 1, 2021
पार्वत्युवाच । कैलास वासिन् भगवन् भक्तानुग्रहकारक । राधिका कवचं पुण्यं कथयस्व मम प्रभो ॥ १ ॥ यद्यस्ति करुणा नाथ त्राहि मां दुःखतो भयात् ।...
PUBLISHED ON STOTRANIDHI.COM. · Added on November 11, 2020 · Last modified January 1, 2021
(श्रीमहाभारते भीष्मपर्वणि पञ्चषष्टितमोऽध्याये श्लो: ४७) विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च । विश्वेश्वरो वासुदेवोऽसि तस्मा- -द्योगात्मानं दैवतं त्वामुपैमि ॥ ४७ ॥ जय विश्व महादेव जय...
PUBLISHED ON STOTRANIDHI.COM. · Added on November 3, 2020 · Last modified December 22, 2020
ध्यानम् । माधवोमाधवावीशौ सर्वसिद्धिविहायिनौ । वन्दे परस्परात्मानौ परस्परनुतिप्रियौ ॥ स्तोत्रम् । गोविन्द माधव मुकुन्द हरे मुरारे शम्भो शिवेश शशिशेखर शूलपाणे । दामोदराऽच्युत जनार्दन वासुदेव...
श्रीशुक उवाच । अथ सर्वगुणोपेतः कालः परमशोभनः । यर्ह्येवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् ॥ १ ॥ दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् । महीमङ्गलभूयिष्ठपुरग्रामव्रजाकरा ॥ २ ॥ नद्यः प्रसन्नसलिला ह्रदा...
PUBLISHED ON STOTRANIDHI.COM. · Added on July 28, 2020 · Last modified July 30, 2020
श्रीरामचन्द्रश्रीकृष्ण सूर्यचन्द्रकुलोद्भवौ । कौसल्यादेवकीपुत्रौ रामकृष्णौ गतिर्मम ॥ १ ॥ दिव्यरूपौ दशरथवसुदेवात्मसम्भवौ । जानकीरुक्मिणीकान्तौ रामकृष्णौ गतिर्मम ॥ २ ॥ आयोध्याद्वारकाधीशौ श्रीमद्राघवयादवौ । श्रीकाकुत्स्थेन्द्रराजेन्द्रौ रामकृष्णौ गतिर्मम...
(श्रीमद्भागवतं १०।४०।१) अक्रूर उवाच । नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाद्यमव्ययम् । यन्नाभिजातदरविन्दकोशाद् ब्रह्माऽऽविरासीद्यत एष लोकः ॥ १ ॥ भूस्तोयमग्निः पवनः खमादि- -र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था...
ध्यानम् । त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्तलोचनः । स मे प्रीतस्सुखं दद्यात् सर्वामयपतिर्ज्वरः ॥ स्तोत्रम् । विद्राविते भूतगणे ज्वरस्तु त्रिशिरास्त्रिपात् । [* पाठभेदः – महादेवप्रयुक्तोऽसौ घोररूपो भयावहः...
प्रणम्य देवं विप्रेशं प्रणम्य च सरस्वतीम् । प्रणम्य च मुनीन् सर्वान् सर्वशास्त्र विशारदान् ॥ १ ॥ श्रीकृष्ण कवचं वक्ष्ये श्रीकीर्तिविजयप्रदम् । कान्तारे पथि दुर्गे...
More