अस्य श्रीमहागणपति महामन्त्रस्य गणक ऋषिः निचृद्गायत्री छन्दः...
श्रीविलासप्रभारामचिदानन्दविलासिने लक्ष्मीमरकतोल्लासि गणनाथाय मङ्गलम्...
सौमुख्यनामपरिवर्धितमन्त्ररूपौ वैमुख्यभावपरिमार्जन कर्मबद्धौ...
वरसिद्धिसुबुद्धिमनोनिलयं निरतप्रतिभाफलदान घनं परमेश्वर मान समोदकरं...
देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै...
नमोऽस्तु गणनाथाय सिद्धिबुद्धियुताय च । सर्वप्रदाय देवाय...
शिव उवाच । गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागाः...
क्रोधासुर उवाच । लम्बोदर नमस्तुभ्यं शान्तियोगस्वरूपिणे ।...
द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन । सदनवसादन दयया कुरु...
श्रीविष्णुरुवाच । गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् । लम्बोदरं...
ओमित्येतदजस्य कण्ठविवरं भित्वा बहिर्निर्गतं चोमित्येव समस्तकर्म ऋषिभिः...
गणेशो विघ्नराजश्च विघ्नहर्ता गणाधिपः । लम्बोदरो वक्रतुण्डो विकटो...
ध्यानम् । त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं...
देवर्षय ऊचुः । जय देव गणाधीश जय विघ्नहराव्यय । जय पुष्टिपते ढुण्ढे जय...
उमाङ्गोद्भवं दन्तिवक्त्रं गणेशं भुजाकङ्कणैः शोभिनं धूम्रकेतुम् । गले...
नमो नमस्ते परमार्थरूप नमो नमस्तेऽखिलकारणाय । नमो नमस्तेऽखिलकारकाय...
श्रीविष्णुरुवाच । संसारमोहनस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च...
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूज्यते यः...
देवर्षय ऊचुः । विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदं तम् ।...
नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः...
ओं अस्य श्रीमहागणपति मन्त्रविग्रह कवचस्य । श्रीशिव ऋषिः । देवीगायत्री...
दक्ष उवाच । गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम् । मन्त्रादीनां विशेषेण...
गणपतिपरिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम् । भवभयपरिहारं...
स्कन्द उवाच । नमस्ते योगरूपाय सम्प्रज्ञानशरीरिणे । असम्प्रज्ञानमूर्ध्ने...