मुदा करेण पुस्तकं दधानमीशरूपिणं तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् ।...
ओं रामानुजाय नमः । ओं पुष्कराक्षाय नमः । ओं यतीन्द्राय नमः । ओं करुणाकराय...
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं...
श्रीशङ्कराचार्यवर्यं सर्वलोकैकवन्द्यं भजे देशिकेन्द्रम् ।...
श्रीमद्रामपादारविन्दमधुपः श्रीमध्ववंशाधिपः सच्चिष्योडुगणोडुपः...
जय तुङ्गातटवसते वर मन्त्रालयमूर्ते । कुरु करुणां मयि भीते परिमलततकीर्ते ॥...
कवचं श्री राघवेन्द्रस्य यतीन्द्रस्य महात्मनः । वक्ष्यामि गुरुवर्यस्य...
ओं स्ववाग्देवता सरिद्भक्तविमलीकर्त्रे नमः । ओं श्रीराघवेन्द्राय नमः । ओं...
अस्य श्री याज्ञवल्क्याष्टोत्तर शतनामस्तोत्रस्य, कात्यायन ऋषिः अनुष्टुप्...
ओं नमो भगवते दत्तात्रेयाय, स्मरणमात्रसन्तुष्टाय, महाभयनिवारणाय...
ओं श्रीदत्ताय नमः । ओं देवदत्ताय नमः । ओं ब्रह्मदत्ताय नमः । ओं...
श्रीपादः पातु मे पादौ ऊरू सिद्धासनस्थितः । पायाद्दिगम्बरो गुह्यं नृहरिः...
चतुर्दिक्षु प्रसिद्धासु प्रसिद्ध्यर्थं स्वनामतः । चतुरोथ मठान् कृत्वा...
(श्रीमच्छङ्करभगवच्चरण स्तुत्यष्टकम्) श्रुतीनामा क्रीडः प्रथितपरहंसो...
ओं विद्यारण्यमहायोगिने नमः । ओं महाविद्याप्रकाशकाय नमः । ओं...
विद्यारण्यमहायोगी महाविद्याप्रकाशकः । श्रीविद्यानगरोद्धर्ता...
यश्शिष्य हृत्ताप दवाग्निभयनिवारिणे महामेघः यश्शिष्य रोगार्ति...
श्रीसमञ्चितमव्ययं परमप्रकाशमगोचरं...
अथ तृतीयोऽध्यायः ॥ अथ काम्यजपस्थानं कथयामि वरानने । सागरान्ते सरित्तीरे...
द्वितीयोऽध्यायः ॥ ध्यानम् श्रुणु महादेवि सर्वानन्दप्रदायकम् ।...
श्रीगुरुभ्यो नमः । हरिः ओं । ध्यानम् ॥ हंसाभ्यां...
श्रीपाद श्रीवल्लभ त्वं सदैव श्रीदत्तास्मान्पाहि देवाधिदेव । भावग्राह्य...
व्यासं विष्णुस्वरूपं कलिमलतमसः प्रोद्यदादित्यदीप्तिं वासिष्ठं...
ओं वेदव्यासाय नमः । ओं विष्णुरूपाय नमः । ओं पाराशर्याय नमः । ओं तपोनिधये...