Sri Ramanuja Ashtottara Shatanamavali – श्री रामानुजाष्टोत्तरशतनामावली


ओं रामानुजाय नमः ।
ओं पुष्कराक्षाय नमः ।
ओं यतीन्द्राय नमः ।
ओं करुणाकराय नमः ।
ओं कान्तिमत्यात्मजाय नमः ।
ओं श्रीमते नमः ।
ओं लीलामानुषविग्रहाय नमः ।
ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः ।
ओं सर्वज्ञाय नमः । ९

ओं सज्जनप्रियाय नमः ।
ओं नारायणकृपापात्राय नमः ।
ओं श्रीभूतपुरनायकाय नमः ।
ओं अनघाय नमः ।
ओं भक्तमन्दाराय नमः ।
ओं केशवानन्दवर्धनाय नमः ।
ओं काञ्चीपूर्णप्रियसखाय नमः ।
ओं प्रणतार्तिविनाशकाय नमः ।
ओं पुण्यसङ्कीर्तनाय नमः । १८

ओं पुण्याय नमः ।
ओं ब्रह्मराक्षसमोचकाय नमः ।
ओं यादवापादितापार्थवृक्षच्छेदकुठारकाय नमः ।
ओं अमोघाय नमः ।
ओं लक्ष्मणमुनये नमः ।
ओं शारदाशोकनाशकाय नमः ।
ओं निरन्तरजनाज्ञाननिर्मोचनविचक्षणाय नमः ।
ओं वेदान्तद्वयसारज्ञाय नमः ।
ओं वरदाम्बुप्रदायकाय नमः । २७

ओं वरदाभिप्रायतत्त्वज्ञाय नमः ।
ओं यामुनाङ्गुलिमोचकाय नमः ।
ओं देवराजकृपालब्धषड्वाक्यार्थमहोदधये नमः ।
ओं पूर्णार्यलब्धसन्मन्त्राय नमः ।
ओं शौरिपादाब्जषट्पदाय नमः ।
ओं फणापृष्ठलसद्विष्णुपादाङ्कसमपुण्ड्रवते नमः ।
ओं त्रिदण्डधारिणे नमः ।
ओं ब्रह्मज्ञाय नमः ।
ओं ब्रह्मज्ञानपरायणाय नमः । ३६

ओं रङ्गेशकैङ्कर्यरताय नमः ।
ओं विभूतिद्वयनायकाय नमः ।
ओं गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकाय नमः ।
ओं वररङ्गानुकम्पात्तद्राविडाम्नायपारगाय नमः ।
ओं मालाधरार्यसुज्ञातद्राविडाम्नायतत्त्वधिये नमः ।
ओं चतुस्सप्ततिशिष्याड्याय नमः ।
ओं पञ्चाचार्यपदाश्रयाय नमः ।
ओं प्रपीतविषतीर्थाम्भःप्रकटीकृतवैभवाय नमः ।
ओं प्रपन्नजनकूटस्थाय नमः । ४५

ओं गोविन्दार्यद्विजानुजाय नमः ।
ओं प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनाय नमः ।
ओं पवित्रीकृतकूरेशाय नमः ।
ओं भागिनेयत्रिदण्डकाय नमः ।
ओं कूरेशदाशरथ्यादिचरमार्थप्रकाशकाय नमः ।
ओं रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवाय नमः ।
ओं देवराजार्चनरताय नमः ।
ओं मूकमुक्तिप्रदायकाय नमः ।
ओं यज्ञमूर्तिप्रतिष्ठात्रे नमः । ५४

ओं मन्त्रदाय नमः ।
ओं धरणीधराय नमः ।
ओं वरदाचार्यसद्भक्ताय नमः ।
ओं यज्ञेशार्तिविनाशकाय नमः ।
ओं अनन्ताभीष्टफलदाय नमः ।
ओं विठलेन्द्रप्रपूजिताय नमः ।
ओं श्रीशैलपूर्णकरुणालब्धरामायणार्थकाय नमः ।
ओं व्याससूत्रार्थतत्त्वज्ञाय नमः ।
ओं बोधायनमतानुगाय नमः । ६३

ओं श्रीभाष्यादिमहाग्रन्थकारकाय नमः ।
ओं कलिनाशकाय नमः ।
ओं अद्वैतमतविच्छेत्रे नमः ।
ओं विशिष्टाद्वैतपारगाय नमः ।
ओं कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकाय नमः ।
ओं विनाशिताखिलमताय नमः ।
ओं शेषीकृतरमापतये नमः ।
ओं पुत्रीकृतशठारातये नमः ।
ओं शठजिदृणमोचकाय नमः । ७२

ओं भाषादत्तहयग्रीवाय नमः ।
ओं भाष्यकाराय नमः ।
ओं महायशसे नमः ।
ओं पवित्रीकृतभूभागाय नमः ।
ओं कूर्मनाथप्रकाशकाय नमः ।
ओं श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकाय नमः ।
ओं श्रीवेङ्कटेशश्वशुराय नमः ।
ओं श्रीरमासखदेशिकाय नमः ।
ओं कृपामात्रप्रसन्नार्याय नमः । ८१

ओं गोपिकामोक्षदायकाय नमः ।
ओं समीचीनार्यसच्छिष्यसत्कृताय नमः ।
ओं वैष्णवप्रियाय नमः ।
ओं कृमिकण्ठनृपध्वंसिने नमः ।
ओं सर्वमन्त्रमहोदधये नमः ।
ओं अङ्गीकृतान्ध्रपूर्णाय नमः ।
ओं सालग्रामप्रतिष्ठिताय नमः ।
ओं श्रीभक्तग्रामपूर्णेशाय नमः ।
ओं विष्णुवर्धनरक्षकाय नमः । ९०

ओं बौद्धध्वान्तसहस्रांशवे नमः ।
ओं शेषरूपप्रदर्शकाय नमः ।
ओं नगरीकृतवेदाद्रये नमः ।
ओं डिल्लीश्वरसमर्चिताय नमः ।
ओं नारायणप्रतिष्ठात्रे नमः ।
ओं सम्पत्पुत्रविमोचकाय नमः ।
ओं सम्पत्कुमारजनकाय नमः ।
ओं साधुलोकशिखामणये नमः ।
ओं सुप्रतिष्ठितगोविन्दराजाय नमः । ९९

ओं पूर्णमनोरथाय नमः ।
ओं गोदाग्रजाय नमः ।
ओं दिग्विजेत्रे नमः ।
ओं गोदाभीष्टप्रपूरकाय नमः ।
ओं सर्वसंशयविच्छेत्रे नमः ।
ओं विष्णुलोकप्रदायकाय नमः ।
ओं अव्याहतमहद्वर्त्मने नमः ।
ओं यतिराजाय नमः ।
ओं जगद्गुरवे नमः । १०८

इति रामानुजाष्टोत्तरशतनामावली ।


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed