ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति...
ऐं नमः श्रीबालायै ॥ श्रीबालोपनिषदं व्याख्यास्यामः ॥ १ ॥ शृणु प्रिये चक्र...
स्वाविद्यापदतत्कार्यं श्रीचक्रोपरि भासुरम् । बिन्दुरूपशिवाकारं...
यत्रासम्भिन्नतां याति स्वातिरिक्तभिदाततिः । संविन्मात्रं परं ब्रह्म...
अम्भोधिमध्ये रविकोट्यनेकप्रभां ददात्याश्रितजीवमध्ये । ओं हंसः ओं तस्मै...
ओं पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय...
अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा प्रणम्येति...
ओं येने॒दं भू॒तं भुव॑नं भवि॒ष्यत्परि॑गृहीतम॒मृते॑न॒ सर्वम्᳚ । येन॑...
विश्वमयो ब्राह्मणः शिवं व्रजति । ब्राह्मणः पञ्चाक्षरमनुभवति । ब्राह्मणः...
ओं धर्मजिज्ञासा । ज्ञानं बुद्धिश्च । ज्ञानान्मोक्षकारणम् ।...
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा...
ओं वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि ।...
श्रीललितात्रिपुरसुन्दर्यै नमः । ओं परमकारणभूता शक्तिः केन नवचक्ररूपो...
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा...
॥ अथ गणेशपूर्वतापिन्युपनिषत् ॥ गणेशं प्रमथाधीशं निर्गुणं सगुणं विभुम् ।...
ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा...
॥ शान्ति पाठः ॥ ओं आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो...
ओं सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा...
ओं भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः । भ॒द्रं प॑श्येमा॒क्षभि॒र्यज॑त्राः...
॥ शान्तिपाठः ॥ ओं वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि...
ओं पूर्ण॒मद॒: पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते । पूर्ण॒स्य...