Sri Anjaneya Navaratna Mala Stotram – श्री आञ्जनेय नवरत्नमाला स्तोत्रम्
माणिक्यं – ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १ ॥ मुत्यं – यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव । स्मृतिर्मतिर्धृतिर्दाक्ष्यं...
PUBLISHED ON STOTRANIDHI.COM. · Added on December 16, 2019 · Last modified June 26, 2020
माणिक्यं – ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १ ॥ मुत्यं – यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव । स्मृतिर्मतिर्धृतिर्दाक्ष्यं...
PUBLISHED ON STOTRANIDHI.COM. · Added on November 30, 2019 · Last modified January 9, 2020
मूलेवटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेषमुकुलीकृतपाणिपद्मम् । मन्दस्मितं मधुरवेषमुदारमाद्यं तेजस्तदस्तु हृदये तरुणेन्दुचूडम् ॥ १ ॥ शान्तं शारदचन्द्रकान्तिधवलं चन्द्राभिरामाननं चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् । वीणां पुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करै- र्बिभ्राणं कलये...
PUBLISHED ON STOTRANIDHI.COM. · Added on November 22, 2019 · Last modified January 9, 2020
बृहस्पतिरुवाच – नमो हराय देवाय महामाया त्रिशूलिने । तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥ १ ॥ नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये । नमो देवाधिदेवाय नमो वेदान्तदायिने...
More